Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ śrutvaiva bhīṣmasya cedirāḍuruvikramaḥ |
yuyutsurvāsudevena vāsudevamuvāca ha || 1 ||
[Analyze grammar]

āhvaye tvāṃ raṇaṃ gaccha mayā sārdhaṃ janārdana |
yāvadadya nihanmi tvāṃ sahitaṃ sarvapāṇḍavaiḥ || 2 ||
[Analyze grammar]

saha tvayā hi me vadhyāḥ pāṇḍavāḥ kṛṣṇa sarvathā |
nṛpatīnsamatikramya yairarājā tvamarcitaḥ || 3 ||
[Analyze grammar]

ye tvāṃ dāsamarājānaṃ bālyādarcanti durmatim |
anarhamarhavatkṛṣṇa vadhyāsta iti me matiḥ |
ityuktvā rājaśārdūlastasthau garjannamarṣaṇaḥ || 4 ||
[Analyze grammar]

evamukte tataḥ kṛṣṇo mṛdupūrvamidaṃ vacaḥ |
uvāca pārthivānsarvāṃstatsamakṣaṃ ca pāṇḍavān || 5 ||
[Analyze grammar]

eṣa naḥ śatruratyantaṃ pārthivāḥ sātvatīsutaḥ |
sātvatānāṃ nṛśaṃsātmā na hito'napakāriṇām || 6 ||
[Analyze grammar]

prāgjyotiṣapuraṃ yātānasmāñjñātvā nṛśaṃsakṛt |
adahaddvārakāmeṣa svasrīyaḥ sannarādhipāḥ || 7 ||
[Analyze grammar]

krīḍato bhojarājanyāneṣa raivatake girau |
hatvā baddhvā ca tānsarvānupāyātsvapuraṃ purā || 8 ||
[Analyze grammar]

aśvamedhe hayaṃ medhyamutsṛṣṭaṃ rakṣibhirvṛtam |
piturme yajñavighnārthamaharatpāpaniścayaḥ || 9 ||
[Analyze grammar]

sauvīrānpratipattau ca babhroreṣa yaśasvinaḥ |
bhāryāmabhyaharanmohādakāmāṃ tāmito gatām || 10 ||
[Analyze grammar]

eṣa māyāpraticchannaḥ karūṣārthe tapasvinīm |
jahāra bhadrāṃ vaiśālīṃ mātulasya nṛśaṃsakṛt || 11 ||
[Analyze grammar]

pitṛṣvasuḥ kṛte duḥkhaṃ sumahanmarṣayāmyaham |
diṣṭyā tvidaṃ sarvarājñāṃ saṃnidhāvadya vartate || 12 ||
[Analyze grammar]

paśyanti hi bhavanto'dya mayyatīva vyatikramam |
kṛtāni tu parokṣaṃ me yāni tāni nibodhata || 13 ||
[Analyze grammar]

imaṃ tvasya na śakṣyāmi kṣantumadya vyatikramam |
avalepādvadhārhasya samagre rājamaṇḍale || 14 ||
[Analyze grammar]

rukmiṇyāmasya mūḍhasya prārthanāsīnmumūrṣataḥ |
na ca tāṃ prāptavānmūḍhaḥ śūdro vedaśrutiṃ yathā || 15 ||
[Analyze grammar]

evamādi tataḥ sarve sahitāste narādhipāḥ |
vāsudevavacaḥ śrutvā cedirājaṃ vyagarhayan || 16 ||
[Analyze grammar]

tatastadvacanaṃ śrutvā śiśupālaḥ pratāpavān |
jahāsa svanavaddhāsaṃ prahasyedamuvāca ha || 17 ||
[Analyze grammar]

matpūrvāṃ rukmiṇīṃ kṛṣṇa saṃsatsu parikīrtayan |
viśeṣataḥ pārthiveṣu vrīḍāṃ na kuruṣe katham || 18 ||
[Analyze grammar]

manyamāno hi kaḥ satsu puruṣaḥ parikīrtayet |
anyapūrvāṃ striyaṃ jātu tvadanyo madhusūdana || 19 ||
[Analyze grammar]

kṣama vā yadi te śraddhā mā vā kṛṣṇa mama kṣama |
kruddhādvāpi prasannādvā kiṃ me tvatto bhaviṣyati || 20 ||
[Analyze grammar]

tathā bruvata evāsya bhagavānmadhusūdanaḥ |
vyapāharacchiraḥ kruddhaścakreṇāmitrakarṣaṇaḥ |
sa papāta mahābāhurvajrāhata ivācalaḥ || 21 ||
[Analyze grammar]

tataścedipaterdehāttejo'gryaṃ dadṛśurnṛpāḥ |
utpatantaṃ mahārāja gaganādiva bhāskaram || 22 ||
[Analyze grammar]

tataḥ kamalapatrākṣaṃ kṛṣṇaṃ lokanamaskṛtam |
vavande tattadā tejo viveśa ca narādhipa || 23 ||
[Analyze grammar]

tadadbhutamamanyanta dṛṣṭvā sarve mahīkṣitaḥ |
yadviveśa mahābāhuṃ tattejaḥ puruṣottamam || 24 ||
[Analyze grammar]

anabhre pravavarṣa dyauḥ papāta jvalitāśaniḥ |
kṛṣṇena nihate caidye cacāla ca vasuṃdharā || 25 ||
[Analyze grammar]

tataḥ kecinmahīpālā nābruvaṃstatra kiṃcana |
atītavākpathe kāle prekṣamāṇā janārdanam || 26 ||
[Analyze grammar]

hastairhastāgramapare pratyapīṣannamarṣitāḥ |
apare daśanairoṣṭhānadaśankrodhamūrchitāḥ || 27 ||
[Analyze grammar]

rahastu kecidvārṣṇeyaṃ praśaśaṃsurnarādhipāḥ |
kecideva tu saṃrabdhā madhyasthāstvapare'bhavan || 28 ||
[Analyze grammar]

prahṛṣṭāḥ keśavaṃ jagmuḥ saṃstuvanto maharṣayaḥ |
brāhmaṇāśca mahātmānaḥ pārthivāśca mahābalāḥ || 29 ||
[Analyze grammar]

pāṇḍavastvabravīdbhrātṝnsatkāreṇa mahīpatim |
damaghoṣātmajaṃ vīraṃ saṃsādhayata mā ciram |
tathā ca kṛtavantaste bhrāturvai śāsanaṃ tadā || 30 ||
[Analyze grammar]

cedīnāmādhipatye ca putramasya mahīpatim |
abhyaṣiñcattadā pārthaḥ saha tairvasudhādhipaiḥ || 31 ||
[Analyze grammar]

tataḥ sa kururājasya kratuḥ sarvasamṛddhimān |
yūnāṃ prītikaro rājansaṃbabhau vipulaujasaḥ || 32 ||
[Analyze grammar]

śāntavighnaḥ sukhārambhaḥ prabhūtadhanadhānyavān |
annavānbahubhakṣyaśca keśavena surakṣitaḥ || 33 ||
[Analyze grammar]

samāpayāmāsa ca taṃ rājasūyaṃ mahākratum |
taṃ tu yajñaṃ mahābāhurā samāpterjanārdanaḥ |
rarakṣa bhagavāñśauriḥ śārṅgacakragadādharaḥ || 34 ||
[Analyze grammar]

tatastvavabhṛthasnātaṃ dharmarājaṃ yudhiṣṭhiram |
samastaṃ pārthivaṃ kṣatramabhigamyedamabravīt || 35 ||
[Analyze grammar]

diṣṭyā vardhasi dharmajña sāmrājyaṃ prāptavānvibho |
ājamīḍhājamīḍhānāṃ yaśaḥ saṃvardhitaṃ tvayā |
karmaṇaitena rājendra dharmaśca sumahānkṛtaḥ || 36 ||
[Analyze grammar]

āpṛcchāmo naravyāghra sarvakāmaiḥ supūjitāḥ |
svarāṣṭrāṇi gamiṣyāmastadanujñātumarhasi || 37 ||
[Analyze grammar]

śrutvā tu vacanaṃ rājñāṃ dharmarājo yudhiṣṭhiraḥ |
yathārhaṃ pūjya nṛpatīnbhrātṝnsarvānuvāca ha || 38 ||
[Analyze grammar]

rājānaḥ sarva evaite prītyāsmānsamupāgatāḥ |
prasthitāḥ svāni rāṣṭrāṇi māmāpṛcchya paraṃtapāḥ |
te'nuvrajata bhadraṃ vo viṣayāntaṃ nṛpottamān || 39 ||
[Analyze grammar]

bhrāturvacanamājñāya pāṇḍavā dharmacāriṇaḥ |
yathārhaṃ nṛpamukhyāṃstānekaikaṃ samanuvrajan || 40 ||
[Analyze grammar]

virāṭamanvayāttūrṇaṃ dhṛṣṭadyumnaḥ pratāpavān |
dhanaṃjayo yajñasenaṃ mahātmānaṃ mahārathaḥ || 41 ||
[Analyze grammar]

bhīṣmaṃ ca dhṛtarāṣṭraṃ ca bhīmaseno mahābalaḥ |
droṇaṃ ca sasutaṃ vīraṃ sahadevo mahārathaḥ || 42 ||
[Analyze grammar]

nakulaḥ subalaṃ rājansahaputraṃ samanvayāt |
draupadeyāḥ sasaubhadrāḥ pārvatīyānmahīpatīn || 43 ||
[Analyze grammar]

anvagacchaṃstathaivānyānkṣatriyānkṣatriyarṣabhāḥ |
evaṃ saṃpūjitāste vai jagmurviprāśca sarvaśaḥ || 44 ||
[Analyze grammar]

gateṣu pārthivendreṣu sarveṣu bharatarṣabha |
yudhiṣṭhiramuvācedaṃ vāsudevaḥ pratāpavān || 45 ||
[Analyze grammar]

āpṛcche tvāṃ gamiṣyāmi dvārakāṃ kurunandana |
rājasūyaṃ kratuśreṣṭhaṃ diṣṭyā tvaṃ prāptavānasi || 46 ||
[Analyze grammar]

tamuvācaivamuktastu dharmarāṇmadhusūdanam |
tava prasādādgovinda prāptavānasmi vai kratum || 47 ||
[Analyze grammar]

samastaṃ pārthivaṃ kṣatraṃ tvatprasādādvaśānugam |
upādāya baliṃ mukhyaṃ māmeva samupasthitam || 48 ||
[Analyze grammar]

na vayaṃ tvāmṛte vīra raṃsyāmeha kathaṃcana |
avaśyaṃ cāpi gantavyā tvayā dvāravatī purī || 49 ||
[Analyze grammar]

evamuktaḥ sa dharmātmā yudhiṣṭhirasahāyavān |
abhigamyābravītprītaḥ pṛthāṃ pṛthuyaśā hariḥ || 50 ||
[Analyze grammar]

sāmrājyaṃ samanuprāptāḥ putrāste'dya pitṛṣvasaḥ |
siddhārthā vasumantaśca sā tvaṃ prītimavāpnuhi || 51 ||
[Analyze grammar]

anujñātastvayā cāhaṃ dvārakāṃ gantumutsahe |
subhadrāṃ draupadīṃ caiva sabhājayata keśavaḥ || 52 ||
[Analyze grammar]

niṣkramyāntaḥpurāccaiva yudhiṣṭhirasahāyavān |
snātaśca kṛtajapyaśca brāhmaṇānsvasti vācya ca || 53 ||
[Analyze grammar]

tato meghavaraprakhyaṃ syandanaṃ vai sukalpitam |
yojayitvā mahārāja dārukaḥ pratyupasthitaḥ || 54 ||
[Analyze grammar]

upasthitaṃ rathaṃ dṛṣṭvā tārkṣyapravaraketanam |
pradakṣiṇamupāvṛtya samāruhya mahāmanāḥ |
prayayau puṇḍarīkākṣastato dvāravatīṃ purīm || 55 ||
[Analyze grammar]

taṃ padbhyāmanuvavrāja dharmarājo yudhiṣṭhiraḥ |
bhrātṛbhiḥ sahitaḥ śrīmānvāsudevaṃ mahābalam || 56 ||
[Analyze grammar]

tato muhūrtaṃ saṃgṛhya syandanapravaraṃ hariḥ |
abravītpuṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram || 57 ||
[Analyze grammar]

apramattaḥ sthito nityaṃ prajāḥ pāhi viśāṃ pate |
parjanyamiva bhūtāni mahādrumamivāṇḍajāḥ |
bāndhavāstvopajīvantu sahasrākṣamivāmarāḥ || 58 ||
[Analyze grammar]

kṛtvā paraspareṇaivaṃ saṃvidaṃ kṛṣṇapāṇḍavau |
anyonyaṃ samanujñāpya jagmatuḥ svagṛhānprati || 59 ||
[Analyze grammar]

gate dvāravatīṃ kṛṣṇe sātvatapravare nṛpa |
eko duryodhano rājā śakuniścāpi saubalaḥ |
tasyāṃ sabhāyāṃ divyāyāmūṣatustau nararṣabhau || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 42

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: