Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
naiṣā cedipaterbuddhiryayā tvāhvayate'cyutam |
nūnameṣa jagadbhartuḥ kṛṣṇasyaiva viniścayaḥ || 1 ||
[Analyze grammar]

ko hi māṃ bhīmasenādya kṣitāvarhati pārthivaḥ |
kṣeptuṃ daivaparītātmā yathaiṣa kulapāṃsanaḥ || 2 ||
[Analyze grammar]

eṣa hyasya mahābāho tejoṃśaśca harerdhruvam |
tameva punarādātumicchatpṛthuyaśā hariḥ || 3 ||
[Analyze grammar]

yenaiṣa kuruśārdūla śārdūla iva cedirāṭ |
garjatyatīva durbuddhiḥ sarvānasmānacintayan || 4 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato na mamṛṣe caidyastadbhīṣmavacanaṃ tadā |
uvāca cainaṃ saṃkruddhaḥ punarbhīṣmamathottaram || 5 ||
[Analyze grammar]

śiśupāla uvāca |
dviṣatāṃ no'stu bhīṣmaiṣa prabhāvaḥ keśavasya yaḥ |
yasya saṃstavavaktā tvaṃ bandivatsatatotthitaḥ || 6 ||
[Analyze grammar]

saṃstavāya mano bhīṣma pareṣāṃ ramate sadā |
yadi saṃstauṣi rājñastvamimaṃ hitvā janārdanam || 7 ||
[Analyze grammar]

daradaṃ stuhi bāhlīkamimaṃ pārthivasattamam |
jāyamānena yeneyamabhavaddāritā mahī || 8 ||
[Analyze grammar]

vaṅgāṅgaviṣayādhyakṣaṃ sahasrākṣasamaṃ bale |
stuhi karṇamimaṃ bhīṣma mahācāpavikarṣaṇam || 9 ||
[Analyze grammar]

droṇaṃ drauṇiṃ ca sādhu tvaṃ pitāputrau mahārathau |
stuhi stutyāvimau bhīṣma satataṃ dvijasattamau || 10 ||
[Analyze grammar]

yayoranyataro bhīṣma saṃkruddhaḥ sacarācarām |
imāṃ vasumatīṃ kuryādaśeṣāmiti me matiḥ || 11 ||
[Analyze grammar]

droṇasya hi samaṃ yuddhe na paśyāmi narādhipam |
aśvatthāmnastathā bhīṣma na caitau stotumicchasi || 12 ||
[Analyze grammar]

śalyādīnapi kasmāttvaṃ na stauṣi vasudhādhipān |
stavāya yadi te buddhirvartate bhīṣma sarvadā || 13 ||
[Analyze grammar]

kiṃ hi śakyaṃ mayā kartuṃ yadvṛddhānāṃ tvayā nṛpa |
purā kathayatāṃ nūnaṃ na śrutaṃ dharmavādinām || 14 ||
[Analyze grammar]

ātmanindātmapūjā ca paranindā parastavaḥ |
anācaritamāryāṇāṃ vṛttametaccaturvidham || 15 ||
[Analyze grammar]

yadastavyamimaṃ śaśvanmohātsaṃstauṣi bhaktitaḥ |
keśavaṃ tacca te bhīṣma na kaścidanumanyate || 16 ||
[Analyze grammar]

kathaṃ bhojasya puruṣe vargapāle durātmani |
samāveśayase sarvaṃ jagatkevalakāmyayā || 17 ||
[Analyze grammar]

atha vaiṣā na te bhaktiḥ prakṛtiṃ yāti bhārata |
mayaiva kathitaṃ pūrvaṃ bhūliṅgaśakuniryathā || 18 ||
[Analyze grammar]

bhūliṅgaśakunirnāma pārśve himavataḥ pare |
bhīṣma tasyāḥ sadā vācaḥ śrūyante'rthavigarhitāḥ || 19 ||
[Analyze grammar]

mā sāhasamitīdaṃ sā satataṃ vāśate kila |
sāhasaṃ cātmanātīva carantī nāvabudhyate || 20 ||
[Analyze grammar]

sā hi māṃsārgalaṃ bhīṣma mukhātsiṃhasya khādataḥ |
dantāntaravilagnaṃ yattadādatte'lpacetanā || 21 ||
[Analyze grammar]

icchataḥ sā hi siṃhasya bhīṣma jīvatyasaṃśayam |
tadvattvamapyadharmajña sadā vācaḥ prabhāṣase || 22 ||
[Analyze grammar]

icchatāṃ pārthivendrāṇāṃ bhīṣma jīvasyasaṃśayam |
lokavidviṣṭakarmā hi nānyo'sti bhavatā samaḥ || 23 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataścedipateḥ śrutvā bhīṣmaḥ sa kaṭukaṃ vacaḥ |
uvācedaṃ vaco rājaṃścedirājasya śṛṇvataḥ || 24 ||
[Analyze grammar]

icchatāṃ kila nāmāhaṃ jīvāmyeṣāṃ mahīkṣitām |
yo'haṃ na gaṇayāmyetāṃstṛṇānīva narādhipān || 25 ||
[Analyze grammar]

evamukte tu bhīṣmeṇa tataḥ saṃcukrudhurnṛpāḥ |
kecijjahṛṣire tatra kecidbhīṣmaṃ jagarhire || 26 ||
[Analyze grammar]

kecidūcurmaheṣvāsāḥ śrutvā bhīṣmasya tadvacaḥ |
pāpo'valipto vṛddhaśca nāyaṃ bhīṣmo'rhati kṣamām || 27 ||
[Analyze grammar]

hanyatāṃ durmatirbhīṣmaḥ paśuvatsādhvayaṃ nṛpaiḥ |
sarvaiḥ sametya saṃrabdhairdahyatāṃ vā kaṭāgninā || 28 ||
[Analyze grammar]

iti teṣāṃ vacaḥ śrutvā tataḥ kurupitāmahaḥ |
uvāca matimānbhīṣmastāneva vasudhādhipān || 29 ||
[Analyze grammar]

uktasyoktasya nehāntamahaṃ samupalakṣaye |
yattu vakṣyāmi tatsarvaṃ śṛṇudhvaṃ vasudhādhipāḥ || 30 ||
[Analyze grammar]

paśuvadghātanaṃ vā me dahanaṃ vā kaṭāgninā |
kriyatāṃ mūrdhni vo nyastaṃ mayedaṃ sakalaṃ padam || 31 ||
[Analyze grammar]

eṣa tiṣṭhati govindaḥ pūjito'smābhiracyutaḥ |
yasya vastvarate buddhirmaraṇāya sa mādhavam || 32 ||
[Analyze grammar]

kṛṣṇamāhvayatāmadya yuddhe śārṅgagadādharam |
yāvadasyaiva devasya dehaṃ viśatu pātitaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 41

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: