Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
cedirājakule jātastryakṣa eṣa caturbhujaḥ |
rāsabhārāvasadṛśaṃ rurāva ca nanāda ca || 1 ||
[Analyze grammar]

tenāsya mātāpitarau tresatustau sabāndhavau |
vaikṛtaṃ tacca tau dṛṣṭvā tyāgāya kurutāṃ matim || 2 ||
[Analyze grammar]

tataḥ sabhāryaṃ nṛpatiṃ sāmātyaṃ sapurohitam |
cintāsaṃmūḍhahṛdayaṃ vāguvācāśarīriṇī || 3 ||
[Analyze grammar]

eṣa te nṛpate putraḥ śrīmāñjāto mahābalaḥ |
tasmādasmānna bhetavyamavyagraḥ pāhi vai śiśum || 4 ||
[Analyze grammar]

na caivaitasya mṛtyustvaṃ na kālaḥ pratyupasthitaḥ |
mṛtyurhantāsya śastreṇa sa cotpanno narādhipa || 5 ||
[Analyze grammar]

saṃśrutyodāhṛtaṃ vākyaṃ bhūtamantarhitaṃ tataḥ |
putrasnehābhisaṃtaptā jananī vākyamabravīt || 6 ||
[Analyze grammar]

yenedamīritaṃ vākyaṃ mamaiva tanayaṃ prati |
prāñjalistaṃ namasyāmi bravītu sa punarvacaḥ || 7 ||
[Analyze grammar]

śrotumicchāmi putrasya ko'sya mṛtyurbhaviṣyati |
antarhitaṃ tato bhūtamuvācedaṃ punarvacaḥ || 8 ||
[Analyze grammar]

yenotsaṅge gṛhītasya bhujāvabhyadhikāvubhau |
patiṣyataḥ kṣititale pañcaśīrṣāvivoragau || 9 ||
[Analyze grammar]

tṛtīyametadbālasya lalāṭasthaṃ ca locanam |
nimajjiṣyati yaṃ dṛṣṭvā so'sya mṛtyurbhaviṣyati || 10 ||
[Analyze grammar]

tryakṣaṃ caturbhujaṃ śrutvā tathā ca samudāhṛtam |
dharaṇyāṃ pārthivāḥ sarve abhyagacchandidṛkṣavaḥ || 11 ||
[Analyze grammar]

tānpūjayitvā saṃprāptānyathārhaṃ sa mahīpatiḥ |
ekaikasya nṛpasyāṅke putramāropayattadā || 12 ||
[Analyze grammar]

evaṃ rājasahasrāṇāṃ pṛthaktvena yathākramam |
śiśuraṅke samārūḍho na tatprāpa nidarśanam || 13 ||
[Analyze grammar]

tataścedipuraṃ prāptau saṃkarṣaṇajanārdanau |
yādavau yādavīṃ draṣṭuṃ svasāraṃ tāṃ pitustadā || 14 ||
[Analyze grammar]

abhivādya yathānyāyaṃ yathājyeṣṭhaṃ nṛpāṃśca tān |
kuśalānāmayaṃ pṛṣṭvā niṣaṇṇau rāmakeśavau || 15 ||
[Analyze grammar]

abhyarcitau tadā vīrau prītyā cābhyadhikaṃ tataḥ |
putraṃ dāmodarotsaṅge devī saṃnyadadhātsvayam || 16 ||
[Analyze grammar]

nyastamātrasya tasyāṅke bhujāvabhyadhikāvubhau |
petatustacca nayanaṃ nimamajja lalāṭajam || 17 ||
[Analyze grammar]

taddṛṣṭvā vyathitā trastā varaṃ kṛṣṇamayācata |
dadasva me varaṃ kṛṣṇa bhayārtāyā mahābhuja || 18 ||
[Analyze grammar]

tvaṃ hyārtānāṃ samāśvāso bhītānāmabhayaṃkaraḥ |
pitṛṣvasāraṃ mā bhaiṣīrityuvāca janārdanaḥ || 19 ||
[Analyze grammar]

dadāni kaṃ varaṃ kiṃ vā karavāṇi pitṛṣvasaḥ |
śakyaṃ vā yadi vāśakyaṃ kariṣyāmi vacastava || 20 ||
[Analyze grammar]

evamuktā tataḥ kṛṣṇamabravīdyadunandanam |
śiśupālasyāparādhānkṣamethāstvaṃ mahābala || 21 ||
[Analyze grammar]

kṛṣṇa uvāca |
aparādhaśataṃ kṣāmyaṃ mayā hyasya pitṛṣvasaḥ |
putrasya te vadhārhāṇāṃ mā tvaṃ śoke manaḥ kṛthāḥ || 22 ||
[Analyze grammar]

bhīṣma uvāca |
evameṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ |
tvāṃ samāhvayate vīra govindavaradarpitaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 40

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: