Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ sāgarasaṃkāśaṃ dṛṣṭvā nṛpatisāgaram |
roṣātpracalitaṃ sarvamidamāha yudhiṣṭhiraḥ || 1 ||
[Analyze grammar]

bhīṣmaṃ matimatāṃ śreṣṭhaṃ vṛddhaṃ kurupitāmaham |
bṛhaspatiṃ bṛhattejāḥ puruhūta ivārihā || 2 ||
[Analyze grammar]

asau roṣātpracalito mahānnṛpatisāgaraḥ |
atra yatpratipattavyaṃ tanme brūhi pitāmaha || 3 ||
[Analyze grammar]

yajñasya ca na vighnaḥ syātprajānāṃ ca śivaṃ bhavet |
yathā sarvatra tatsarvaṃ brūhi me'dya pitāmaha || 4 ||
[Analyze grammar]

ityuktavati dharmajñe dharmarāje yudhiṣṭhire |
uvācedaṃ vaco bhīṣmastataḥ kurupitāmahaḥ || 5 ||
[Analyze grammar]

mā bhaistvaṃ kuruśārdūla śvā siṃhaṃ hantumarhati |
śivaḥ panthāḥ sunīto'tra mayā pūrvataraṃ vṛtaḥ || 6 ||
[Analyze grammar]

prasupte hi yathā siṃhe śvānastatra samāgatāḥ |
bhaṣeyuḥ sahitāḥ sarve tatheme vasudhādhipāḥ || 7 ||
[Analyze grammar]

vṛṣṇisiṃhasya suptasya tatheme pramukhe sthitāḥ |
bhaṣante tāta saṃkruddhāḥ śvānaḥ siṃhasya saṃnidhau || 8 ||
[Analyze grammar]

na hi saṃbudhyate tāvatsuptaḥ siṃha ivācyutaḥ |
tena siṃhīkarotyetānnṛsiṃhaścedipuṃgavaḥ || 9 ||
[Analyze grammar]

pārthivānpārthivaśreṣṭha śiśupālo'lpacetanaḥ |
sarvānsarvātmanā tāta netukāmo yamakṣayam || 10 ||
[Analyze grammar]

nūnametatsamādātuṃ punaricchatyadhokṣajaḥ |
yadasya śiśupālasthaṃ tejastiṣṭhati bhārata || 11 ||
[Analyze grammar]

viplutā cāsya bhadraṃ te buddhirbuddhimatāṃ vara |
cedirājasya kaunteya sarveṣāṃ ca mahīkṣitām || 12 ||
[Analyze grammar]

ādātuṃ hi naravyāghro yaṃ yamicchatyayaṃ yadā |
tasya viplavate buddhirevaṃ cedipateryathā || 13 ||
[Analyze grammar]

caturvidhānāṃ bhūtānāṃ triṣu lokeṣu mādhavaḥ |
prabhavaścaiva sarveṣāṃ nidhanaṃ ca yudhiṣṭhira || 14 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā tataścedipatirnṛpaḥ |
bhīṣmaṃ rūkṣākṣarā vācaḥ śrāvayāmāsa bhārata || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 37

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: