Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evamuktvā tato bhīṣmo virarāma mahāyaśāḥ |
vyājahārottaraṃ tatra sahadevo'rthavadvacaḥ || 1 ||
[Analyze grammar]

keśavaṃ keśihantāramaprameyaparākramam |
pūjyamānaṃ mayā yo vaḥ kṛṣṇaṃ na sahate nṛpāḥ || 2 ||
[Analyze grammar]

sarveṣāṃ balināṃ mūrdhni mayedaṃ nihitaṃ padam |
evamukte mayā samyaguttaraṃ prabravītu saḥ || 3 ||
[Analyze grammar]

matimantastu ye kecidācāryaṃ pitaraṃ gurum |
arcyamarcitamarcārhamanujānantu te nṛpāḥ || 4 ||
[Analyze grammar]

tato na vyājahāraiṣāṃ kaścidbuddhimatāṃ satām |
mānināṃ balināṃ rājñāṃ madhye saṃdarśite pade || 5 ||
[Analyze grammar]

tato'patatpuṣpavṛṣṭiḥ sahadevasya mūrdhani |
adṛśyarūpā vācaścāpyabruvansādhu sādhviti || 6 ||
[Analyze grammar]

āvidhyadajinaṃ kṛṣṇaṃ bhaviṣyadbhūtajalpakaḥ |
sarvasaṃśayanirmoktā nāradaḥ sarvalokavit || 7 ||
[Analyze grammar]

tatrāhūtāgatāḥ sarve sunīthapramukhā gaṇāḥ |
saṃprādṛśyanta saṃkruddhā vivarṇavadanāstathā || 8 ||
[Analyze grammar]

yudhiṣṭhirābhiṣekaṃ ca vāsudevasya cārhaṇam |
abruvaṃstatra rājāno nirvedādātmaniścayāt || 9 ||
[Analyze grammar]

suhṛdbhirvāryamāṇānāṃ teṣāṃ hi vapurābabhau |
āmiṣādapakṛṣṭānāṃ siṃhānāmiva garjatām || 10 ||
[Analyze grammar]

taṃ balaughamaparyantaṃ rājasāgaramakṣayam |
kurvāṇaṃ samayaṃ kṛṣṇo yuddhāya bubudhe tadā || 11 ||
[Analyze grammar]

pūjayitvā tu pūjārhaṃ brahmakṣatraṃ viśeṣataḥ |
sahadevo nṛṇāṃ devaḥ samāpayata karma tat || 12 ||
[Analyze grammar]

tasminnabhyarcite kṛṣṇe sunīthaḥ śatrukarṣaṇaḥ |
atitāmrekṣaṇaḥ kopāduvāca manujādhipān || 13 ||
[Analyze grammar]

sthitaḥ senāpatirvo'haṃ manyadhvaṃ kiṃ nu sāṃpratam |
yudhi tiṣṭhāma saṃnahya sametānvṛṣṇipāṇḍavān || 14 ||
[Analyze grammar]

iti sarvānsamutsāhya rājñastāṃścedipuṃgavaḥ |
yajñopaghātāya tataḥ so'mantrayata rājabhiḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 36

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: