Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato'bhiṣecanīye'hni brāhmaṇā rājabhiḥ saha |
antarvedīṃ praviviśuḥ satkārārthaṃ maharṣayaḥ || 1 ||
[Analyze grammar]

nāradapramukhāstasyāmantarvedyāṃ mahātmanaḥ |
samāsīnāḥ śuśubhire saha rājarṣibhistadā || 2 ||
[Analyze grammar]

sametā brahmabhavane devā devarṣayo yathā |
karmāntaramupāsanto jajalpuramitaujasaḥ || 3 ||
[Analyze grammar]

idamevaṃ na cāpyevamevametanna cānyathā |
ityūcurbahavastatra vitaṇḍānāḥ parasparam || 4 ||
[Analyze grammar]

kṛśānarthāṃstathā kecidakṛśāṃstatra kurvate |
akṛśāṃśca kṛśāṃścakrurhetubhiḥ śāstraniścitaiḥ || 5 ||
[Analyze grammar]

tatra medhāvinaḥ kecidarthamanyaiḥ prapūritam |
vicikṣipuryathā śyenā nabhogatamivāmiṣam || 6 ||
[Analyze grammar]

keciddharmārthasaṃyuktāḥ kathāstatra mahāvratāḥ |
remire kathayantaśca sarvavedavidāṃ varāḥ || 7 ||
[Analyze grammar]

sā vedirvedasaṃpannairdevadvijamaharṣibhiḥ |
ābabhāse samākīrṇā nakṣatrairdyaurivāmalā || 8 ||
[Analyze grammar]

na tasyāṃ saṃnidhau śūdraḥ kaścidāsīnna cāvrataḥ |
antarvedyāṃ tadā rājanyudhiṣṭhiraniveśane || 9 ||
[Analyze grammar]

tāṃ tu lakṣmīvato lakṣmīṃ tadā yajñavidhānajām |
tutoṣa nāradaḥ paśyandharmarājasya dhīmataḥ || 10 ||
[Analyze grammar]

atha cintāṃ samāpede sa munirmanujādhipa |
nāradastaṃ tadā paśyansarvakṣatrasamāgamam || 11 ||
[Analyze grammar]

sasmāra ca purāvṛttāṃ kathāṃ tāṃ bharatarṣabha |
aṃśāvataraṇe yāsau brahmaṇo bhavane'bhavat || 12 ||
[Analyze grammar]

devānāṃ saṃgamaṃ taṃ tu vijñāya kurunandana |
nāradaḥ puṇḍarīkākṣaṃ sasmāra manasā harim || 13 ||
[Analyze grammar]

sākṣātsa vibudhārighnaḥ kṣatre nārāyaṇo vibhuḥ |
pratijñāṃ pālayandhīmāñjātaḥ parapuraṃjayaḥ || 14 ||
[Analyze grammar]

saṃdideśa purā yo'sau vibudhānbhūtakṛtsvayam |
anyonyamabhinighnantaḥ punarlokānavāpsyatha || 15 ||
[Analyze grammar]

iti nārāyaṇaḥ śaṃbhurbhagavāñjagataḥ prabhuḥ |
ādiśya vibudhānsarvānajāyata yadukṣaye || 16 ||
[Analyze grammar]

kṣitāvandhakavṛṣṇīnāṃ vaṃśe vaṃśabhṛtāṃ varaḥ |
parayā śuśubhe lakṣmyā nakṣatrāṇāmivoḍurāṭ || 17 ||
[Analyze grammar]

yasya bāhubalaṃ sendrāḥ surāḥ sarva upāsate |
so'yaṃ mānuṣavannāma harirāste'rimardanaḥ || 18 ||
[Analyze grammar]

aho bata mahadbhūtaṃ svayaṃbhūryadidaṃ svayam |
ādāsyati punaḥ kṣatramevaṃ balasamanvitam || 19 ||
[Analyze grammar]

ityetāṃ nāradaścintāṃ cintayāmāsa dharmavit |
hariṃ nārāyaṇaṃ jñātvā yajñairīḍyaṃ tamīśvaram || 20 ||
[Analyze grammar]

tasmindharmavidāṃ śreṣṭho dharmarājasya dhīmataḥ |
mahādhvare mahābuddhistasthau sa bahumānataḥ || 21 ||
[Analyze grammar]

tato bhīṣmo'bravīdrājandharmarājaṃ yudhiṣṭhiram |
kriyatāmarhaṇaṃ rājñāṃ yathārhamiti bhārata || 22 ||
[Analyze grammar]

ācāryamṛtvijaṃ caiva saṃyuktaṃ ca yudhiṣṭhira |
snātakaṃ ca priyaṃ cāhuḥ ṣaḍarghyārhānnṛpaṃ tathā || 23 ||
[Analyze grammar]

etānarhānabhigatānāhuḥ saṃvatsaroṣitān |
ta ime kālapūgasya mahato'smānupāgatāḥ || 24 ||
[Analyze grammar]

eṣāmekaikaśo rājannarghyamānīyatāmiti |
atha caiṣāṃ variṣṭhāya samarthāyopanīyatām || 25 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kasmai bhavānmanyate'rghamekasmai kurunandana |
upanīyamānaṃ yuktaṃ ca tanme brūhi pitāmaha || 26 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato bhīṣmaḥ śāṃtanavo buddhyā niścitya bhārata |
vārṣṇeyaṃ manyate kṛṣṇamarhaṇīyatamaṃ bhuvi || 27 ||
[Analyze grammar]

eṣa hyeṣāṃ sametānāṃ tejobalaparākramaiḥ |
madhye tapannivābhāti jyotiṣāmiva bhāskaraḥ || 28 ||
[Analyze grammar]

asūryamiva sūryeṇa nivātamiva vāyunā |
bhāsitaṃ hlāditaṃ caiva kṛṣṇenedaṃ sado hi naḥ || 29 ||
[Analyze grammar]

tasmai bhīṣmābhyanujñātaḥ sahadevaḥ pratāpavān |
upajahre'tha vidhivadvārṣṇeyāyārghyamuttamam || 30 ||
[Analyze grammar]

pratijagrāha tatkṛṣṇaḥ śāstradṛṣṭena karmaṇā |
śiśupālastu tāṃ pūjāṃ vāsudeve na cakṣame || 31 ||
[Analyze grammar]

sa upālabhya bhīṣmaṃ ca dharmarājaṃ ca saṃsadi |
apākṣipadvāsudevaṃ cedirājo mahābalaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 33

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: