Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
pitāmahaṃ guruṃ caiva pratyudgamya yudhiṣṭhiraḥ |
abhivādya tato rājannidaṃ vacanamabravīt |
bhīṣmaṃ droṇaṃ kṛpaṃ drauṇiṃ duryodhanaviviṃśatī || 1 ||
[Analyze grammar]

asminyajñe bhavanto māmanugṛhṇantu sarvaśaḥ |
idaṃ vaḥ svamahaṃ caiva yadihāsti dhanaṃ mama |
prīṇayantu bhavanto māṃ yatheṣṭamaniyantritāḥ || 2 ||
[Analyze grammar]

evamuktvā sa tānsarvāndīkṣitaḥ pāṇḍavāgrajaḥ |
yuyoja ha yathāyogamadhikāreṣvanantaram || 3 ||
[Analyze grammar]

bhakṣyabhojyādhikāreṣu duḥśāsanamayojayat |
parigrahe brāhmaṇānāmaśvatthāmānamuktavān || 4 ||
[Analyze grammar]

rājñāṃ tu pratipūjārthaṃ saṃjayaṃ saṃnyayojayat |
kṛtākṛtaparijñāne bhīṣmadroṇau mahāmatī || 5 ||
[Analyze grammar]

hiraṇyasya suvarṇasya ratnānāṃ cānvavekṣaṇe |
dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat |
tathānyānpuruṣavyāghrāṃstasmiṃstasminnyayojayat || 6 ||
[Analyze grammar]

bāhliko dhṛtarāṣṭraśca somadatto jayadrathaḥ |
nakulena samānītāḥ svāmivattatra remire || 7 ||
[Analyze grammar]

kṣattā vyayakarastvāsīdviduraḥ sarvadharmavit |
duryodhanastvarhaṇāni pratijagrāha sarvaśaḥ || 8 ||
[Analyze grammar]

sarvalokaḥ samāvṛttaḥ piprīṣuḥ phalamuttamam |
draṣṭukāmaḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam || 9 ||
[Analyze grammar]

na kaścidāharattatra sahasrāvaramarhaṇam |
ratnaiśca bahubhistatra dharmarājamavardhayan || 10 ||
[Analyze grammar]

kathaṃ nu mama kauravyo ratnadānaiḥ samāpnuyāt |
yajñamityeva rājānaḥ spardhamānā dadurdhanam || 11 ||
[Analyze grammar]

bhavanaiḥ savimānāgraiḥ sodarkairbalasaṃvṛtaiḥ |
lokarājavimānaiśca brāhmaṇāvasathaiḥ saha || 12 ||
[Analyze grammar]

kṛtairāvasathairdivyairvimānapratimaistathā |
vicitrai ratnavadbhiśca ṛddhyā paramayā yutaiḥ || 13 ||
[Analyze grammar]

rājabhiśca samāvṛttairatīvaśrīsamṛddhibhiḥ |
aśobhata sado rājankaunteyasya mahātmanaḥ || 14 ||
[Analyze grammar]

ṛddhyā ca varuṇaṃ devaṃ spardhamāno yudhiṣṭhiraḥ |
ṣaḍagninātha yajñena so'yajaddakṣiṇāvatā |
sarvāñjanānsarvakāmaiḥ samṛddhaiḥ samatarpayat || 15 ||
[Analyze grammar]

annavānbahubhakṣyaśca bhuktavajjanasaṃvṛtaḥ |
ratnopahārakarmaṇyo babhūva sa samāgamaḥ || 16 ||
[Analyze grammar]

iḍājyahomāhutibhirmantraśikṣāsamanvitaiḥ |
tasminhi tatṛpurdevāstate yajñe maharṣibhiḥ || 17 ||
[Analyze grammar]

yathā devāstathā viprā dakṣiṇānnamahādhanaiḥ |
tatṛpuḥ sarvavarṇāśca tasminyajñe mudānvitāḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 32

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: