Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
sa gatvā hāstinapuraṃ nakulaḥ samitiṃjayaḥ |
bhīṣmamāmantrayāmāsa dhṛtarāṣṭraṃ ca pāṇḍavaḥ || 1 ||
[Analyze grammar]

prayayuḥ prītamanaso yajñaṃ brahmapuraḥsarāḥ |
saṃśrutya dharmarājasya yajñaṃ yajñavidastadā || 2 ||
[Analyze grammar]

anye ca śataśastuṣṭairmanobhirmanujarṣabha |
draṣṭukāmāḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam || 3 ||
[Analyze grammar]

digbhyaḥ sarve samāpetuḥ pārthivāstatra bhārata |
samupādāya ratnāni vividhāni mahānti ca || 4 ||
[Analyze grammar]

dhṛtarāṣṭraśca bhīṣmaśca viduraśca mahāmatiḥ |
duryodhanapurogāśca bhrātaraḥ sarva eva te || 5 ||
[Analyze grammar]

satkṛtyāmantritāḥ sarve ācāryapramukhā nṛpāḥ |
gāndhārarājaḥ subalaḥ śakuniśca mahābalaḥ || 6 ||
[Analyze grammar]

acalo vṛṣakaścaiva karṇaśca rathināṃ varaḥ |
ṛtaḥ śalyo madrarājo bāhlikaśca mahārathaḥ || 7 ||
[Analyze grammar]

somadatto'tha kauravyo bhūrirbhūriśravāḥ śalaḥ |
aśvatthāmā kṛpo droṇaḥ saindhavaśca jayadrathaḥ || 8 ||
[Analyze grammar]

yajñasenaḥ saputraśca śālvaśca vasudhādhipaḥ |
prāgjyotiṣaśca nṛpatirbhagadatto mahāyaśāḥ || 9 ||
[Analyze grammar]

saha sarvaistathā mlecchaiḥ sāgarānūpavāsibhiḥ |
pārvatīyāśca rājāno rājā caiva bṛhadbalaḥ || 10 ||
[Analyze grammar]

pauṇḍrako vāsudevaśca vaṅgaḥ kāliṅgakastathā |
ākarṣaḥ kuntalaścaiva vānavāsyāndhrakāstathā || 11 ||
[Analyze grammar]

draviḍāḥ siṃhalāścaiva rājā kāśmīrakastathā |
kuntibhojo mahātejāḥ suhmaśca sumahābalaḥ || 12 ||
[Analyze grammar]

bāhlikāścāpare śūrā rājānaḥ sarva eva te |
virāṭaḥ saha putraiśca mācellaśca mahārathaḥ |
rājāno rājaputrāśca nānājanapadeśvarāḥ || 13 ||
[Analyze grammar]

śiśupālo mahāvīryaḥ saha putreṇa bhārata |
āgacchatpāṇḍaveyasya yajñaṃ saṃgrāmadurmadaḥ || 14 ||
[Analyze grammar]

rāmaścaivāniruddhaśca babhruśca sahasāraṇaḥ |
gadapradyumnasāmbāśca cārudeṣṇaśca vīryavān || 15 ||
[Analyze grammar]

ulmuko niśaṭhaścaiva vīraḥ prādyumnireva ca |
vṛṣṇayo nikhilenānye samājagmurmahārathāḥ || 16 ||
[Analyze grammar]

ete cānye ca bahavo rājāno madhyadeśajāḥ |
ājagmuḥ pāṇḍuputrasya rājasūyaṃ mahākratum || 17 ||
[Analyze grammar]

dadusteṣāmāvasathāndharmarājasya śāsanāt |
bahukakṣyānvitānrājandīrghikāvṛkṣaśobhitān || 18 ||
[Analyze grammar]

tathā dharmātmajasteṣāṃ cakre pūjāmanuttamām |
satkṛtāśca yathoddiṣṭāñjagmurāvasathānnṛpāḥ || 19 ||
[Analyze grammar]

kailāsaśikharaprakhyānmanojñāndravyabhūṣitān |
sarvataḥ saṃvṛtānuccaiḥ prākāraiḥ sukṛtaiḥ sitaiḥ || 20 ||
[Analyze grammar]

suvarṇajālasaṃvītānmaṇikuṭṭimaśobhitān |
sukhārohaṇasopānānmahāsanaparicchadān || 21 ||
[Analyze grammar]

sragdāmasamavacchannānuttamāgurugandhinaḥ |
haṃsāṃśuvarṇasadṛśānāyojanasudarśanān || 22 ||
[Analyze grammar]

asaṃbādhānsamadvārānyutānuccāvacairguṇaiḥ |
bahudhātupinaddhāṅgānhimavacchikharāniva || 23 ||
[Analyze grammar]

viśrāntāste tato'paśyanbhūmipā bhūridakṣiṇam |
vṛtaṃ sadasyairbahubhirdharmarājaṃ yudhiṣṭhiram || 24 ||
[Analyze grammar]

tatsadaḥ pārthivaiḥ kīrṇaṃ brāhmaṇaiśca mahātmabhiḥ |
bhrājate sma tadā rājannākapṛṣṭhamivāmaraiḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 31

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: