Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ kumāraviṣaye śreṇimantamathājayat |
kosalādhipatiṃ caiva bṛhadbalamariṃdamaḥ || 1 ||
[Analyze grammar]

ayodhyāyāṃ tu dharmajñaṃ dīrghaprajñaṃ mahābalam |
ajayatpāṇḍavaśreṣṭho nātitīvreṇa karmaṇā || 2 ||
[Analyze grammar]

tato gopālakacchaṃ ca sottamānapi cottarān |
mallānāmadhipaṃ caiva pārthivaṃ vyajayatprabhuḥ || 3 ||
[Analyze grammar]

tato himavataḥ pārśve samabhyetya jaradgavam |
sarvamalpena kālena deśaṃ cakre vaśe balī || 4 ||
[Analyze grammar]

evaṃ bahuvidhāndeśānvijitya puruṣarṣabhaḥ |
unnāṭamabhito jigye kukṣimantaṃ ca parvatam |
pāṇḍavaḥ sumahāvīryo balena balināṃ varaḥ || 5 ||
[Analyze grammar]

sa kāśirājaṃ samare subandhumanivartinam |
vaśe cakre mahābāhurbhīmo bhīmaparākramaḥ || 6 ||
[Analyze grammar]

tataḥ supārśvamabhitastathā rājapatiṃ kratham |
yudhyamānaṃ balātsaṃkhye vijigye pāṇḍavarṣabhaḥ || 7 ||
[Analyze grammar]

tato matsyānmahātejā malayāṃśca mahābalān |
anavadyāngayāṃścaiva paśubhūmiṃ ca sarvaśaḥ || 8 ||
[Analyze grammar]

nivṛtya ca mahābāhurmadarvīkaṃ mahīdharam |
sopadeśaṃ vinirjitya prayayāvuttarāmukhaḥ |
vatsabhūmiṃ ca kaunteyo vijigye balavānbalāt || 9 ||
[Analyze grammar]

bhargāṇāmadhipaṃ caiva niṣādādhipatiṃ tathā |
vijigye bhūmipālāṃśca maṇimatpramukhānbahūn || 10 ||
[Analyze grammar]

tato dakṣiṇamallāṃśca bhogavantaṃ ca pāṇḍavaḥ |
tarasaivājayadbhīmo nātitīvreṇa karmaṇā || 11 ||
[Analyze grammar]

śarmakānvarmakāṃścaiva sāntvenaivājayatprabhuḥ |
vaidehakaṃ ca rājānaṃ janakaṃ jagatīpatim |
vijigye puruṣavyāghro nātitīvreṇa karmaṇā || 12 ||
[Analyze grammar]

vaidehasthastu kaunteya indraparvatamantikāt |
kirātānāmadhipatīnvyajayatsapta pāṇḍavaḥ || 13 ||
[Analyze grammar]

tataḥ suhmānprācyasuhmānsamakṣāṃścaiva vīryavān |
vijitya yudhi kaunteyo māgadhānupayādbalī || 14 ||
[Analyze grammar]

daṇḍaṃ ca daṇḍadhāraṃ ca vijitya pṛthivīpatīn |
taireva sahitaḥ sarvairgirivrajamupādravat || 15 ||
[Analyze grammar]

jārāsaṃdhiṃ sāntvayitvā kare ca viniveśya ha |
taireva sahito rājankarṇamabhyadravadbalī || 16 ||
[Analyze grammar]

sa kampayanniva mahīṃ balena caturaṅgiṇā |
yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitraghātinā || 17 ||
[Analyze grammar]

sa karṇaṃ yudhi nirjitya vaśe kṛtvā ca bhārata |
tato vijigye balavānrājñaḥ parvatavāsinaḥ || 18 ||
[Analyze grammar]

atha modāgiriṃ caiva rājānaṃ balavattaram |
pāṇḍavo bāhuvīryeṇa nijaghāna mahāmṛdhe || 19 ||
[Analyze grammar]

tataḥ pauṇḍrādhipaṃ vīraṃ vāsudevaṃ mahābalam |
kauśikīkacchanilayaṃ rājānaṃ ca mahaujasam || 20 ||
[Analyze grammar]

ubhau balavṛtau vīrāvubhau tīvraparākramau |
nirjityājau mahārāja vaṅgarājamupādravat || 21 ||
[Analyze grammar]

samudrasenaṃ nirjitya candrasenaṃ ca pārthivam |
tāmraliptaṃ ca rājānaṃ kācaṃ vaṅgādhipaṃ tathā || 22 ||
[Analyze grammar]

suhmānāmadhipaṃ caiva ye ca sāgaravāsinaḥ |
sarvānmlecchagaṇāṃścaiva vijigye bharatarṣabhaḥ || 23 ||
[Analyze grammar]

evaṃ bahuvidhāndeśānvijitya pavanātmajaḥ |
vasu tebhya upādāya lauhityamagamadbalī || 24 ||
[Analyze grammar]

sa sarvānmlecchanṛpatīnsāgaradvīpavāsinaḥ |
karamāhārayāmāsa ratnāni vividhāni ca || 25 ||
[Analyze grammar]

candanāguruvastrāṇi maṇimuktamanuttamam |
kāñcanaṃ rajataṃ vajraṃ vidrumaṃ ca mahādhanam || 26 ||
[Analyze grammar]

sa koṭiśatasaṃkhyena dhanena mahatā tadā |
abhyavarṣadameyātmā dhanavarṣeṇa pāṇḍavam || 27 ||
[Analyze grammar]

indraprasthamathāgamya bhīmo bhīmaparākramaḥ |
nivedayāmāsa tadā dharmarājāya taddhanam || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 27

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: