Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
etasminneva kāle tu bhīmaseno'pi vīryavān |
dharmarājamanujñāpya yayau prācīṃ diśaṃ prati || 1 ||
[Analyze grammar]

mahatā balacakreṇa pararāṣṭrāvamardinā |
vṛto bharataśārdūlo dviṣacchokavivardhanaḥ || 2 ||
[Analyze grammar]

sa gatvā rājaśārdūlaḥ pāñcālānāṃ puraṃ mahat |
pāñcālānvividhopāyaiḥ sāntvayāmāsa pāṇḍavaḥ || 3 ||
[Analyze grammar]

tataḥ sa gaṇḍakīṃ śūro videhāṃśca nararṣabhaḥ |
vijityālpena kālena daśārṇānagamatprabhuḥ || 4 ||
[Analyze grammar]

tatra dāśārṇako rājā sudharmā lomaharṣaṇam |
kṛtavānkarma bhīmena mahadyuddhaṃ nirāyudham || 5 ||
[Analyze grammar]

bhīmasenastu taddṛṣṭvā tasya karma paraṃtapaḥ |
adhisenāpatiṃ cakre sudharmāṇaṃ mahābalam || 6 ||
[Analyze grammar]

tataḥ prācīṃ diśaṃ bhīmo yayau bhīmaparākramaḥ |
sainyena mahatā rājankampayanniva medinīm || 7 ||
[Analyze grammar]

so'śvamedheśvaraṃ rājanrocamānaṃ sahānujam |
jigāya samare vīro balena balināṃ varaḥ || 8 ||
[Analyze grammar]

sa taṃ nirjitya kaunteyo nātitīvreṇa karmaṇā |
pūrvadeśaṃ mahāvīryo vijigye kurunandanaḥ || 9 ||
[Analyze grammar]

tato dakṣiṇamāgamya pulindanagaraṃ mahat |
sukumāraṃ vaśe cakre sumitraṃ ca narādhipam || 10 ||
[Analyze grammar]

tatastu dharmarājasya śāsanādbharatarṣabhaḥ |
śiśupālaṃ mahāvīryamabhyayājjanamejaya || 11 ||
[Analyze grammar]

cedirājo'pi tacchrutvā pāṇḍavasya cikīrṣitam |
upaniṣkramya nagarātpratyagṛhṇātparaṃtapaḥ || 12 ||
[Analyze grammar]

tau sametya mahārāja kurucedivṛṣau tadā |
ubhayorātmakulayoḥ kauśalyaṃ paryapṛcchatām || 13 ||
[Analyze grammar]

tato nivedya tadrāṣṭraṃ cedirājo viśāṃ pate |
uvāca bhīmaṃ prahasankimidaṃ kuruṣe'nagha || 14 ||
[Analyze grammar]

tasya bhīmastadācakhyau dharmarājacikīrṣitam |
sa ca tatpratigṛhyaiva tathā cakre narādhipaḥ || 15 ||
[Analyze grammar]

tato bhīmastatra rājannuṣitvā tridaśāḥ kṣapāḥ |
satkṛtaḥ śiśupālena yayau sabalavāhanaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 26

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: