Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
sa śvetaparvataṃ vīraḥ samatikramya bhārata |
deśaṃ kiṃpuruṣāvāsaṃ drumaputreṇa rakṣitam || 1 ||
[Analyze grammar]

mahatā saṃnipātena kṣatriyāntakareṇa ha |
vyajayatpāṇḍavaśreṣṭhaḥ kare caiva nyaveśayat || 2 ||
[Analyze grammar]

taṃ jitvā hāṭakaṃ nāma deśaṃ guhyakarakṣitam |
pākaśāsaniravyagraḥ sahasainyaḥ samāsadat || 3 ||
[Analyze grammar]

tāṃstu sāntvena nirjitya mānasaṃ sara uttamam |
ṛṣikulyāśca tāḥ sarvā dadarśa kurunandanaḥ || 4 ||
[Analyze grammar]

saro mānasamāsādya hāṭakānabhitaḥ prabhuḥ |
gandharvarakṣitaṃ deśaṃ vyajayatpāṇḍavastataḥ || 5 ||
[Analyze grammar]

tatra tittirikalmāṣānmaṇḍūkākṣānhayottamān |
lebhe sa karamatyantaṃ gandharvanagarāttadā || 6 ||
[Analyze grammar]

uttaraṃ harivarṣaṃ tu samāsādya sa pāṇḍavaḥ |
iyeṣa jetuṃ taṃ deśaṃ pākaśāsananandanaḥ || 7 ||
[Analyze grammar]

tata enaṃ mahākāyā mahāvīryā mahābalāḥ |
dvārapālāḥ samāsādya hṛṣṭā vacanamabruvan || 8 ||
[Analyze grammar]

pārtha nedaṃ tvayā śakyaṃ puraṃ jetuṃ kathaṃcana |
upāvartasva kalyāṇa paryāptamidamacyuta || 9 ||
[Analyze grammar]

idaṃ puraṃ yaḥ praviśeddhruvaṃ sa na bhavennaraḥ |
prīyāmahe tvayā vīra paryāpto vijayastava || 10 ||
[Analyze grammar]

na cāpi kiṃcijjetavyamarjunātra pradṛśyate |
uttarāḥ kuravo hyete nātra yuddhaṃ pravartate || 11 ||
[Analyze grammar]

praviṣṭaścāpi kaunteya neha drakṣyasi kiṃcana |
na hi mānuṣadehena śakyamatrābhivīkṣitum || 12 ||
[Analyze grammar]

atheha puruṣavyāghra kiṃcidanyaccikīrṣasi |
tadbravīhi kariṣyāmo vacanāttava bhārata || 13 ||
[Analyze grammar]

tatastānabravīdrājannarjunaḥ pākaśāsaniḥ |
pārthivatvaṃ cikīrṣāmi dharmarājasya dhīmataḥ || 14 ||
[Analyze grammar]

na pravekṣyāmi vo deśaṃ bādhyatvaṃ yadi mānuṣaiḥ |
yudhiṣṭhirāya yatkiṃcitkaravannaḥ pradīyatām || 15 ||
[Analyze grammar]

tato divyāni vastrāṇi divyānyābharaṇāni ca |
mokājināni divyāni tasmai te pradaduḥ karam || 16 ||
[Analyze grammar]

evaṃ sa puruṣavyāghro vijigye diśamuttarām |
saṃgrāmānsubahūnkṛtvā kṣatriyairdasyubhistathā || 17 ||
[Analyze grammar]

sa vinirjitya rājñastānkare ca viniveśya ha |
dhanānyādāya sarvebhyo ratnāni vividhāni ca || 18 ||
[Analyze grammar]

hayāṃstittirikalmāṣāñśukapatranibhānapi |
mayūrasadṛśāṃścānyānsarvānanilaraṃhasaḥ || 19 ||
[Analyze grammar]

vṛtaḥ sumahatā rājanbalena caturaṅgiṇā |
ājagāma punarvīraḥ śakraprasthaṃ purottamam || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 25

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: