Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
taṃ vijitya mahābāhuḥ kuntīputro dhanaṃjayaḥ |
prayayāvuttarāṃ tasmāddiśaṃ dhanadapālitām || 1 ||
[Analyze grammar]

antargiriṃ ca kaunteyastathaiva ca bahirgirim |
tathoparigiriṃ caiva vijigye puruṣarṣabhaḥ || 2 ||
[Analyze grammar]

vijitya parvatānsarvānye ca tatra narādhipāḥ |
tānvaśe sthāpayitvā sa ratnānyādāya sarvaśaḥ || 3 ||
[Analyze grammar]

taireva sahitaḥ sarvairanurajya ca tānnṛpān |
kulūtavāsinaṃ rājanbṛhantamupajagmivān || 4 ||
[Analyze grammar]

mṛdaṅgavaranādena rathanemisvanena ca |
hastināṃ ca ninādena kampayanvasudhāmimām || 5 ||
[Analyze grammar]

tato bṛhantastaruṇo balena caturaṅgiṇā |
niṣkramya nagarāttasmādyodhayāmāsa pāṇḍavam || 6 ||
[Analyze grammar]

sumahānsaṃnipāto'bhūddhanaṃjayabṛhantayoḥ |
na śaśāka bṛhantastu soḍhuṃ pāṇḍavavikramam || 7 ||
[Analyze grammar]

so'viṣahyatamaṃ jñātvā kaunteyaṃ parvateśvaraḥ |
upāvartata durmedhā ratnānyādāya sarvaśaḥ || 8 ||
[Analyze grammar]

sa tadrājyamavasthāpya kulūtasahito yayau |
senābindumatho rājanrājyādāśu samākṣipat || 9 ||
[Analyze grammar]

modāpuraṃ vāmadevaṃ sudāmānaṃ susaṃkulam |
kulūtānuttarāṃścaiva tāṃśca rājñaḥ samānayat || 10 ||
[Analyze grammar]

tatrasthaḥ puruṣaireva dharmarājasya śāsanāt |
vyajayaddhanaṃjayo rājandeśānpañca pramāṇataḥ || 11 ||
[Analyze grammar]

sa divaḥprasthamāsādya senābindoḥ puraṃ mahat |
balena caturaṅgeṇa niveśamakarotprabhuḥ || 12 ||
[Analyze grammar]

sa taiḥ parivṛtaḥ sarvairviṣvagaśvaṃ narādhipam |
abhyagacchanmahātejāḥ pauravaṃ puruṣarṣabhaḥ || 13 ||
[Analyze grammar]

vijitya cāhave śūrānpārvatīyānmahārathān |
dhvajinyā vyajayadrājanpuraṃ pauravarakṣitam || 14 ||
[Analyze grammar]

pauravaṃ tu vinirjitya dasyūnparvatavāsinaḥ |
gaṇānutsavasaṃketānajayatsapta pāṇḍavaḥ || 15 ||
[Analyze grammar]

tataḥ kāśmīrakānvīrānkṣatriyānkṣatriyarṣabhaḥ |
vyajayallohitaṃ caiva maṇḍalairdaśabhiḥ saha || 16 ||
[Analyze grammar]

tatastrigartānkaunteyo dārvānkokanadāśca ye |
kṣatriyā bahavo rājannupāvartanta sarvaśaḥ || 17 ||
[Analyze grammar]

abhisārīṃ tato ramyāṃ vijigye kurunandanaḥ |
uraśāvāsinaṃ caiva rocamānaṃ raṇe'jayat || 18 ||
[Analyze grammar]

tataḥ siṃhapuraṃ ramyaṃ citrāyudhasurakṣitam |
prāmathadbalamāsthāya pākaśāsanirāhave || 19 ||
[Analyze grammar]

tataḥ suhmāṃśca colāṃśca kirīṭī pāṇḍavarṣabhaḥ |
sahitaḥ sarvasainyena prāmathatkurunandanaḥ || 20 ||
[Analyze grammar]

tataḥ paramavikrānto bāhlīkānkurunandanaḥ |
mahatā parimardena vaśe cakre durāsadān || 21 ||
[Analyze grammar]

gṛhītvā tu balaṃ sāraṃ phalgu cotsṛjya pāṇḍavaḥ |
daradānsaha kāmbojairajayatpākaśāsaniḥ || 22 ||
[Analyze grammar]

prāguttarāṃ diśaṃ ye ca vasantyāśritya dasyavaḥ |
nivasanti vane ye ca tānsarvānajayatprabhuḥ || 23 ||
[Analyze grammar]

lohānparamakāmbojānṛṣikānuttarānapi |
sahitāṃstānmahārāja vyajayatpākaśāsaniḥ || 24 ||
[Analyze grammar]

ṛṣikeṣu tu saṃgrāmo babhūvātibhayaṃkaraḥ |
tārakāmayasaṃkāśaḥ paramarṣikapārthayoḥ || 25 ||
[Analyze grammar]

sa vijitya tato rājannṛṣikānraṇamūrdhani |
śukodarasamaprakhyānhayānaṣṭau samānayat |
mayūrasadṛśānanyānubhayāneva cāparān || 26 ||
[Analyze grammar]

sa vinirjitya saṃgrāme himavantaṃ saniṣkuṭam |
śvetaparvatamāsādya nyavasatpuruṣarṣabhaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 24

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: