Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
sabhā vaiśravaṇī rājañśatayojanamāyatā |
vistīrṇā saptatiścaiva yojanāni sitaprabhā || 1 ||
[Analyze grammar]

tapasā nirmitā rājansvayaṃ vaiśravaṇena sā |
śaśiprabhā khecarīṇāṃ kailāsaśikharopamā || 2 ||
[Analyze grammar]

guhyakairuhyamānā sā khe viṣakteva dṛśyate |
divyā hemamayairuccaiḥ pādapairupaśobhitā || 3 ||
[Analyze grammar]

raśmivatī bhāsvarā ca divyagandhā manoramā |
sitābhraśikharākārā plavamāneva dṛśyate || 4 ||
[Analyze grammar]

tasyāṃ vaiśravaṇo rājā vicitrābharaṇāmbaraḥ |
strīsahasrāvṛtaḥ śrīmānāste jvalitakuṇḍalaḥ || 5 ||
[Analyze grammar]

divākaranibhe puṇye divyāstaraṇasaṃvṛte |
divyapādopadhāne ca niṣaṇṇaḥ paramāsane || 6 ||
[Analyze grammar]

mandārāṇāmudārāṇāṃ vanāni surabhīṇi ca |
saugandhikānāṃ cādāya gandhāngandhavahaḥ śuciḥ || 7 ||
[Analyze grammar]

nalinyāścālakākhyāyāścandanānāṃ vanasya ca |
manohṛdayasaṃhlādī vāyustamupasevate || 8 ||
[Analyze grammar]

tatra devāḥ sagandharvā gaṇairapsarasāṃ vṛtāḥ |
divyatānena gītāni gānti divyāni bhārata || 9 ||
[Analyze grammar]

miśrakeśī ca rambhā ca citrasenā śucismitā |
cārunetrā ghṛtācī ca menakā puñjikasthalā || 10 ||
[Analyze grammar]

viśvācī sahajanyā ca pramlocā urvaśī irā |
vargā ca saurabheyī ca samīcī budbudā latā || 11 ||
[Analyze grammar]

etāḥ sahasraśaścānyā nṛttagītaviśāradāḥ |
upatiṣṭhanti dhanadaṃ pāṇḍavāpsarasāṃ gaṇāḥ || 12 ||
[Analyze grammar]

aniśaṃ divyavāditrairnṛttairgītaiśca sā sabhā |
aśūnyā rucirā bhāti gandharvāpsarasāṃ gaṇaiḥ || 13 ||
[Analyze grammar]

kiṃnarā nāma gandharvā narā nāma tathāpare |
maṇibhadro'tha dhanadaḥ śvetabhadraśca guhyakaḥ || 14 ||
[Analyze grammar]

kaśerako gaṇḍakaṇḍuḥ pradyotaśca mahābalaḥ |
kustumburuḥ piśācaśca gajakarṇo viśālakaḥ || 15 ||
[Analyze grammar]

varāhakarṇaḥ sāndroṣṭhaḥ phalabhakṣaḥ phalodakaḥ |
aṅgacūḍaḥ śikhāvarto hemanetro vibhīṣaṇaḥ || 16 ||
[Analyze grammar]

puṣpānanaḥ piṅgalakaḥ śoṇitodaḥ pravālakaḥ |
vṛkṣavāsyaniketaśca cīravāsāśca bhārata || 17 ||
[Analyze grammar]

ete cānye ca bahavo yakṣāḥ śatasahasraśaḥ |
sadā bhagavatī ca śrīstathaiva nalakūbaraḥ || 18 ||
[Analyze grammar]

ahaṃ ca bahuśastasyāṃ bhavantyanye ca madvidhāḥ |
ācāryāścābhavaṃstatra tathā devarṣayo'pare || 19 ||
[Analyze grammar]

bhagavānbhūtasaṃghaiśca vṛtaḥ śatasahasraśaḥ |
umāpatiḥ paśupatiḥ śūladhṛgbhaganetrahā || 20 ||
[Analyze grammar]

tryambako rājaśārdūla devī ca vigataklamā |
vāmanairvikaṭaiḥ kubjaiḥ kṣatajākṣairmanojavaiḥ || 21 ||
[Analyze grammar]

māṃsamedovasāhārairugraśravaṇadarśanaiḥ |
nānāpraharaṇairghorairvātairiva mahājavaiḥ |
vṛtaḥ sakhāyamanvāste sadaiva dhanadaṃ nṛpa || 22 ||
[Analyze grammar]

sā sabhā tādṛśī rājanmayā dṛṣṭāntarikṣagā |
pitāmahasabhāṃ rājankathayiṣye gataklamām || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 10

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: