Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā |
pramāṇena yathā yāmyā śubhaprākāratoraṇā || 1 ||
[Analyze grammar]

antaḥsalilamāsthāya vihitā viśvakarmaṇā |
divyaratnamayairvṛkṣaiḥ phalapuṣpapradairyutā || 2 ||
[Analyze grammar]

nīlapītāsitaśyāmaiḥ sitairlohitakairapi |
avatānaistathā gulmaiḥ puṣpamañjaridhāribhiḥ || 3 ||
[Analyze grammar]

tathā śakunayastasyāṃ nānārūpā mṛdusvarāḥ |
anirdeśyā vapuṣmantaḥ śataśo'tha sahasraśaḥ || 4 ||
[Analyze grammar]

sā sabhā sukhasaṃsparśā na śītā na ca gharmadā |
veśmāsanavatī ramyā sitā varuṇapālitā || 5 ||
[Analyze grammar]

yasyāmāste sa varuṇo vāruṇyā saha bhārata |
divyaratnāmbaradharo bhūṣaṇairupaśobhitaḥ || 6 ||
[Analyze grammar]

sragviṇo bhūṣitāścāpi divyamālyānukarṣiṇaḥ |
ādityāstatra varuṇaṃ jaleśvaramupāsate || 7 ||
[Analyze grammar]

vāsukistakṣakaścaiva nāgaścairāvatastathā |
kṛṣṇaśca lohitaścaiva padmaścitraśca vīryavān || 8 ||
[Analyze grammar]

kambalāśvatarau nāgau dhṛtarāṣṭrabalāhakau |
maṇimānkuṇḍaladharaḥ karkoṭakadhanaṃjayau || 9 ||
[Analyze grammar]

prahlādo mūṣikādaśca tathaiva janamejayaḥ |
patākino maṇḍalinaḥ phaṇavantaśca sarvaśaḥ || 10 ||
[Analyze grammar]

ete cānye ca bahavaḥ sarpāstasyāṃ yudhiṣṭhira |
upāsate mahātmānaṃ varuṇaṃ vigataklamāḥ || 11 ||
[Analyze grammar]

balirvairocano rājā narakaḥ pṛthivīṃjayaḥ |
prahlādo vipracittiśca kālakhañjāśca sarvaśaḥ || 12 ||
[Analyze grammar]

suhanurdurmukhaḥ śaṅkhaḥ sumanāḥ sumatiḥ svanaḥ |
ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharastathā || 13 ||
[Analyze grammar]

viśvarūpaḥ surūpaśca virūpo'tha mahāśirāḥ |
daśagrīvaśca vālī ca meghavāsā daśāvaraḥ || 14 ||
[Analyze grammar]

kaiṭabho viṭaṭūtaśca saṃhrādaścendratāpanaḥ |
daityadānavasaṃghāśca sarve rucirakuṇḍalāḥ || 15 ||
[Analyze grammar]

sragviṇo maulinaḥ sarve tathā divyaparicchadāḥ |
sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ || 16 ||
[Analyze grammar]

te tasyāṃ varuṇaṃ devaṃ dharmapāśasthitāḥ sadā |
upāsate mahātmānaṃ sarve sucaritavratāḥ || 17 ||
[Analyze grammar]

tathā samudrāścatvāro nadī bhāgīrathī ca yā |
kālindī vidiśā veṇṇā narmadā vegavāhinī || 18 ||
[Analyze grammar]

vipāśā ca śatadruśca candrabhāgā sarasvatī |
irāvatī vitastā ca sindhurdevanadastathā || 19 ||
[Analyze grammar]

godāvarī kṛṣṇaveṇṇā kāverī ca saridvarā |
etāścānyāśca saritastīrthāni ca sarāṃsi ca || 20 ||
[Analyze grammar]

kūpāśca saprasravaṇā dehavanto yudhiṣṭhira |
palvalāni taḍāgāni dehavantyatha bhārata || 21 ||
[Analyze grammar]

diśastathā mahī caiva tathā sarve mahīdharāḥ |
upāsate mahātmānaṃ sarve jalacarāstathā || 22 ||
[Analyze grammar]

gītavāditravantaśca gandharvāpsarasāṃ gaṇāḥ |
stuvanto varuṇaṃ tasyāṃ sarva eva samāsate || 23 ||
[Analyze grammar]

mahīdharā ratnavanto rasā yeṣu pratiṣṭhitāḥ |
sarve vigrahavantaste tamīśvaramupāsate || 24 ||
[Analyze grammar]

eṣā mayā saṃpatatā vāruṇī bharatarṣabha |
dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛṇu || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 9

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: