Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
śakrasya tu sabhā divyā bhāsvarā karmabhirjitā |
svayaṃ śakreṇa kauravya nirmitārkasamaprabhā || 1 ||
[Analyze grammar]

vistīrṇā yojanaśataṃ śatamadhyardhamāyatā |
vaihāyasī kāmagamā pañcayojanamucchritā || 2 ||
[Analyze grammar]

jarāśokaklamāpetā nirātaṅkā śivā śubhā |
veśmāsanavatī ramyā divyapādapaśobhitā || 3 ||
[Analyze grammar]

tasyāṃ deveśvaraḥ pārtha sabhāyāṃ paramāsane |
āste śacyā mahendrāṇyā śriyā lakṣmyā ca bhārata || 4 ||
[Analyze grammar]

bibhradvapuranirdeśyaṃ kirīṭī lohitāṅgadaḥ |
virajombaraścitramālyo hrīkīrtidyutibhiḥ saha || 5 ||
[Analyze grammar]

tasyāmupāsate nityaṃ mahātmānaṃ śatakratum |
marutaḥ sarvato rājansarve ca gṛhamedhinaḥ |
siddhā devarṣayaścaiva sādhyā devagaṇāstathā || 6 ||
[Analyze grammar]

ete sānucarāḥ sarve divyarūpāḥ svalaṃkṛtāḥ |
upāsate mahātmānaṃ devarājamariṃdamam || 7 ||
[Analyze grammar]

tathā devarṣayaḥ sarve pārtha śakramupāsate |
amalā dhūtapāpmāno dīpyamānā ivāgnayaḥ |
tejasvinaḥ somayujo vipāpā vigataklamāḥ || 8 ||
[Analyze grammar]

parāśaraḥ parvataśca tathā sāvarṇigālavau |
śaṅkhaśca likhitaścaiva tathā gauraśirā muniḥ || 9 ||
[Analyze grammar]

durvāsāśca dīrghatapā yājñavalkyo'tha bhālukiḥ |
uddālakaḥ śvetaketustathā śāṭyāyanaḥ prabhuḥ || 10 ||
[Analyze grammar]

haviṣmāṃśca gaviṣṭhaśca hariścandraśca pārthivaḥ |
hṛdyaścodaraśāṇḍilyaḥ pārāśaryaḥ kṛṣīvalaḥ || 11 ||
[Analyze grammar]

vātaskandho viśākhaśca vidhātā kāla eva ca |
anantadantastvaṣṭā ca viśvakarmā ca tumburuḥ || 12 ||
[Analyze grammar]

ayonijā yonijāśca vāyubhakṣā hutāśinaḥ |
īśānaṃ sarvalokasya vajriṇaṃ samupāsate || 13 ||
[Analyze grammar]

sahadevaḥ sunīthaśca vālmīkiśca mahātapāḥ |
samīkaḥ satyavāṃścaiva pracetāḥ satyasaṃgaraḥ || 14 ||
[Analyze grammar]

medhātithirvāmadevaḥ pulastyaḥ pulahaḥ kratuḥ |
maruttaśca marīciśca sthāṇuścātrirmahātapāḥ || 15 ||
[Analyze grammar]

kakṣīvāngautamastārkṣyastathā vaiśvānaro muniḥ |
muniḥ kālakavṛkṣīya āśrāvyo'tha hiraṇyadaḥ |
saṃvarto devahavyaśca viṣvaksenaśca vīryavān || 16 ||
[Analyze grammar]

divyā āpastathauṣadhyaḥ śraddhā medhā sarasvatī |
artho dharmaśca kāmaśca vidyutaścāpi pāṇḍava || 17 ||
[Analyze grammar]

jalavāhāstathā meghā vāyavaḥ stanayitnavaḥ |
prācī digyajñavāhāśca pāvakāḥ saptaviṃśatiḥ || 18 ||
[Analyze grammar]

agnīṣomau tathendrāgnī mitro'tha savitāryamā |
bhago viśve ca sādhyāśca śukro manthī ca bhārata || 19 ||
[Analyze grammar]

yajñāśca dakṣiṇāścaiva grahāḥ stobhāśca sarvaśaḥ |
yajñavāhāśca ye mantrāḥ sarve tatra samāsate || 20 ||
[Analyze grammar]

tathaivāpsaraso rājangandharvāśca manoramāḥ |
nṛtyavāditragītaiśca hāsyaiśca vividhairapi |
ramayanti sma nṛpate devarājaṃ śatakratum || 21 ||
[Analyze grammar]

stutibhirmaṅgalaiścaiva stuvantaḥ karmabhistathā |
vikramaiśca mahātmānaṃ balavṛtraniṣūdanam || 22 ||
[Analyze grammar]

brahmarājarṣayaḥ sarve sarve devarṣayastathā |
vimānairvividhairdivyairbhrājamānairivāgnibhiḥ || 23 ||
[Analyze grammar]

sragviṇo bhūṣitāścānye yānti cāyānti cāpare |
bṛhaspatiśca śukraśca tasyāmāyayatuḥ saha || 24 ||
[Analyze grammar]

ete cānye ca bahavo yatātmāno yatavratāḥ |
vimānaiścandrasaṃkāśaiḥ somavatpriyadarśanāḥ |
brahmaṇo vacanādrājanbhṛguḥ saptarṣayastathā || 25 ||
[Analyze grammar]

eṣā sabhā mayā rājandṛṣṭā puṣkaramālinī |
śatakratormahārāja yāmyāṃ śṛṇu mamānagha || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 7

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: