Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
saṃpūjyāthābhyanujñāto maharṣervacanātparam |
pratyuvācānupūrvyeṇa dharmarājo yudhiṣṭhiraḥ || 1 ||
[Analyze grammar]

bhagavannyāyyamāhaitaṃ yathāvaddharmaniścayam |
yathāśakti yathānyāyaṃ kriyate'yaṃ vidhirmayā || 2 ||
[Analyze grammar]

rājabhiryadyathā kāryaṃ purā tattanna saṃśayaḥ |
yathānyāyopanītārthaṃ kṛtaṃ hetumadarthavat || 3 ||
[Analyze grammar]

vayaṃ tu satpathaṃ teṣāṃ yātumicchāmahe prabho |
na tu śakyaṃ tathā gantuṃ yathā tairniyatātmabhiḥ || 4 ||
[Analyze grammar]

evamuktvā sa dharmātmā vākyaṃ tadabhipūjya ca |
muhūrtātprāptakālaṃ ca dṛṣṭvā lokacaraṃ munim || 5 ||
[Analyze grammar]

nāradaṃ svasthamāsīnamupāsīno yudhiṣṭhiraḥ |
apṛcchatpāṇḍavastatra rājamadhye mahāmatiḥ || 6 ||
[Analyze grammar]

bhavānsaṃcarate lokānsadā nānāvidhānbahūn |
brahmaṇā nirmitānpūrvaṃ prekṣamāṇo manojavaḥ || 7 ||
[Analyze grammar]

īdṛśī bhavatā kāciddṛṣṭapūrvā sabhā kvacit |
ito vā śreyasī brahmaṃstanmamācakṣva pṛcchataḥ || 8 ||
[Analyze grammar]

tacchrutvā nāradastasya dharmarājasya bhāṣitam |
pāṇḍavaṃ pratyuvācedaṃ smayanmadhurayā girā || 9 ||
[Analyze grammar]

mānuṣeṣu na me tāta dṛṣṭapūrvā na ca śrutā |
sabhā maṇimayī rājanyatheyaṃ tava bhārata || 10 ||
[Analyze grammar]

sabhāṃ tu pitṛrājasya varuṇasya ca dhīmataḥ |
kathayiṣye tathendrasya kailāsanilayasya ca || 11 ||
[Analyze grammar]

brahmaṇaśca sabhāṃ divyāṃ kathayiṣye gataklamām |
yadi te śravaṇe buddhirvartate bharatarṣabha || 12 ||
[Analyze grammar]

nāradenaivamuktastu dharmarājo yudhiṣṭhiraḥ |
prāñjalirbhrātṛbhiḥ sārdhaṃ taiśca sarvairnṛpairvṛtaḥ || 13 ||
[Analyze grammar]

nāradaṃ pratyuvācedaṃ dharmarājo mahāmanāḥ |
sabhāḥ kathaya tāḥ sarvāḥ śrotumicchāmahe vayam || 14 ||
[Analyze grammar]

kiṃdravyāstāḥ sabhā brahmankiṃvistārāḥ kimāyatāḥ |
pitāmahaṃ ca ke tasyāṃ sabhāyāṃ paryupāsate || 15 ||
[Analyze grammar]

vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke |
varuṇaṃ ca kuberaṃ ca sabhāyāṃ paryupāsate || 16 ||
[Analyze grammar]

etatsarvaṃ yathātattvaṃ devarṣe vadatastava |
śrotumicchāma sahitāḥ paraṃ kautūhalaṃ hi naḥ || 17 ||
[Analyze grammar]

evamuktaḥ pāṇḍavena nāradaḥ pratyuvāca tam |
krameṇa rājandivyāstāḥ śrūyantāmiha naḥ sabhāḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 6

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: