Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).
Chapter 5
vaiśaṃpāyana uvāca |
tathā tatropaviṣṭeṣu pāṇḍaveṣu mahātmasu |
mahatsu copaviṣṭeṣu gandharveṣu ca bhārata || 1 ||
[Analyze grammar]
lokānanucaransarvānāgamattāṃ sabhāmṛṣiḥ |
nāradaḥ sumahātejā ṛṣibhiḥ sahitastadā || 2 ||
[Analyze grammar]
pārijātena rājendra raivatena ca dhīmatā |
sumukhena ca saumyena devarṣiramitadyutiḥ |
sabhāsthānpāṇḍavāndraṣṭuṃ prīyamāṇo manojavaḥ || 3 ||
[Analyze grammar]
tamāgatamṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit |
sahasā pāṇḍavaśreṣṭhaḥ pratyutthāyānujaiḥ saha |
abhyavādayata prītyā vinayāvanatastadā || 4 ||
[Analyze grammar]
tadarhamāsanaṃ tasmai saṃpradāya yathāvidhi |
arcayāmāsa ratnaiśca sarvakāmaiśca dharmavit || 5 ||
[Analyze grammar]
so'rcitaḥ pāṇḍavaiḥ sarvairmaharṣirvedapāragaḥ |
dharmakāmārthasaṃyuktaṃ papracchedaṃ yudhiṣṭhiram || 6 ||
[Analyze grammar]
nārada uvāca |
kaccidarthāśca kalpante dharme ca ramate manaḥ |
sukhāni cānubhūyante manaśca na vihanyate || 7 ||
[Analyze grammar]
kaccidācaritāṃ pūrvairnaradeva pitāmahaiḥ |
vartase vṛttimakṣīṇāṃ dharmārthasahitāṃ nṛṣu || 8 ||
[Analyze grammar]
kaccidarthena vā dharmaṃ dharmeṇārthamathāpi vā |
ubhau vā prītisāreṇa na kāmena prabādhase || 9 ||
[Analyze grammar]
kaccidarthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara |
vibhajya kāle kālajña sadā varada sevase || 10 ||
[Analyze grammar]
kaccidrājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃstathānagha |
balābalaṃ tathā samyakcaturdaśa parīkṣase || 11 ||
[Analyze grammar]
kaccidātmānamanvīkṣya parāṃśca jayatāṃ vara |
tathā saṃdhāya karmāṇi aṣṭau bhārata sevase || 12 ||
[Analyze grammar]
kaccitprakṛtayaḥ ṣaṭte na luptā bharatarṣabha |
āḍhyāstathāvyasaninaḥ svanuraktāśca sarvaśaḥ || 13 ||
[Analyze grammar]
kaccinna tarkairdūtairvā ye cāpyapariśaṅkitāḥ |
tvatto vā tava vāmātyairbhidyate jātu mantritam || 14 ||
[Analyze grammar]
kaccitsaṃdhiṃ yathākālaṃ vigrahaṃ copasevase |
kaccidvṛttimudāsīne madhyame cānuvartase || 15 ||
[Analyze grammar]
kaccidātmasamā buddhyā śucayo jīvitakṣamāḥ |
kulīnāścānuraktāśca kṛtāste vīra mantriṇaḥ || 16 ||
[Analyze grammar]
vijayo mantramūlo hi rājñāṃ bhavati bhārata |
susaṃvṛto mantradhanairamātyaiḥ śāstrakovidaiḥ || 17 ||
[Analyze grammar]
kaccinnidrāvaśaṃ naiṣi kaccitkāle vibudhyase |
kacciccāpararātreṣu cintayasyarthamarthavit || 18 ||
[Analyze grammar]
kaccinmantrayase naikaḥ kaccinna bahubhiḥ saha |
kaccitte mantrito mantro na rāṣṭramanudhāvati || 19 ||
[Analyze grammar]
kaccidarthānviniścitya laghumūlānmahodayān |
kṣipramārabhase kartuṃ na vighnayasi tādṛśān || 20 ||
[Analyze grammar]
kaccinna sarve karmāntāḥ parokṣāste viśaṅkitāḥ |
sarve vā punarutsṛṣṭāḥ saṃsṛṣṭaṃ hyatra kāraṇam || 21 ||
[Analyze grammar]
kaccidrājankṛtānyeva kṛtaprāyāṇi vā punaḥ |
viduste vīra karmāṇi nānavāptāni kānicit || 22 ||
[Analyze grammar]
kaccitkāraṇikāḥ sarve sarvaśāstreṣu kovidāḥ |
kārayanti kumārāṃśca yodhamukhyāṃśca sarvaśaḥ || 23 ||
[Analyze grammar]
kaccitsahasrairmūrkhāṇāmekaṃ krīṇāsi paṇḍitam |
paṇḍito hyarthakṛcchreṣu kuryānniḥśreyasaṃ param || 24 ||
[Analyze grammar]
kacciddurgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ |
yantraiśca paripūrṇāni tathā śilpidhanurdharaiḥ || 25 ||
[Analyze grammar]
eko'pyamātyo medhāvī śūro dānto vicakṣaṇaḥ |
rājānaṃ rājaputraṃ vā prāpayenmahatīṃ śriyam || 26 ||
[Analyze grammar]
kaccidaṣṭādaśānyeṣu svapakṣe daśa pañca ca |
tribhistribhiravijñātairvetsi tīrthāni cārakaiḥ || 27 ||
[Analyze grammar]
kacciddviṣāmaviditaḥ pratiyattaśca sarvadā |
nityayukto ripūnsarvānvīkṣase ripusūdana || 28 ||
[Analyze grammar]
kaccidvinayasaṃpannaḥ kulaputro bahuśrutaḥ |
anasūyuranupraṣṭā satkṛtaste purohitaḥ || 29 ||
[Analyze grammar]
kaccidagniṣu te yukto vidhijño matimānṛjuḥ |
hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā || 30 ||
[Analyze grammar]
kaccidaṅgeṣu niṣṇāto jyotiṣāṃ pratipādakaḥ |
utpāteṣu ca sarveṣu daivajñaḥ kuśalastava || 31 ||
[Analyze grammar]
kaccinmukhyā mahatsveva madhyameṣu ca madhyamāḥ |
jaghanyāśca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ || 32 ||
[Analyze grammar]
amātyānupadhātītānpitṛpaitāmahāñśucīn |
śreṣṭhāñśreṣṭheṣu kaccittvaṃ niyojayasi karmasu || 33 ||
[Analyze grammar]
kaccinnogreṇa daṇḍena bhṛśamudvejitaprajāḥ |
rāṣṭraṃ tavānuśāsanti mantriṇo bharatarṣabha || 34 ||
[Analyze grammar]
kaccittvāṃ nāvajānanti yājakāḥ patitaṃ yathā |
ugrapratigrahītāraṃ kāmayānamiva striyaḥ || 35 ||
[Analyze grammar]
kacciddhṛṣṭaśca śūraśca matimāndhṛtimāñśuciḥ |
kulīnaścānuraktaśca dakṣaḥ senāpatistava || 36 ||
[Analyze grammar]
kaccidbalasya te mukhyāḥ sarve yuddhaviśāradāḥ |
dṛṣṭāpadānā vikrāntāstvayā satkṛtya mānitāḥ || 37 ||
[Analyze grammar]
kaccidbalasya bhaktaṃ ca vetanaṃ ca yathocitam |
saṃprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi || 38 ||
[Analyze grammar]
kālātikramaṇāddhyete bhaktavetanayorbhṛtāḥ |
bhartuḥ kupyanti daurgatyātso'narthaḥ sumahānsmṛtaḥ || 39 ||
[Analyze grammar]
kaccitsarve'nuraktāstvāṃ kulaputrāḥ pradhānataḥ |
kaccitprāṇāṃstavārtheṣu saṃtyajanti sadā yudhi || 40 ||
[Analyze grammar]
kaccinnaiko bahūnarthānsarvaśaḥ sāṃparāyikān |
anuśāssi yathākāmaṃ kāmātmā śāsanātigaḥ || 41 ||
[Analyze grammar]
kaccitpuruṣakāreṇa puruṣaḥ karma śobhayan |
labhate mānamadhikaṃ bhūyo vā bhaktavetanam || 42 ||
[Analyze grammar]
kaccidvidyāvinītāṃśca narāñjñānaviśāradān |
yathārhaṃ guṇataścaiva dānenābhyavapadyase || 43 ||
[Analyze grammar]
kacciddārānmanuṣyāṇāṃ tavārthe mṛtyumeyuṣām |
vyasanaṃ cābhyupetānāṃ bibharṣi bharatarṣabha || 44 ||
[Analyze grammar]
kaccidbhayādupanataṃ klībaṃ vā ripumāgatam |
yuddhe vā vijitaṃ pārtha putravatparirakṣasi || 45 ||
[Analyze grammar]
kaccittvameva sarvasyāḥ pṛthivyāḥ pṛthivīpate |
samaśca nābhiśaṅkyaśca yathā mātā yathā pitā || 46 ||
[Analyze grammar]
kaccidvyasaninaṃ śatruṃ niśamya bharatarṣabha |
abhiyāsi javenaiva samīkṣya trividhaṃ balam || 47 ||
[Analyze grammar]
pārṣṇimūlaṃ ca vijñāya vyavasāyaṃ parājayam |
balasya ca mahārāja dattvā vetanamagrataḥ || 48 ||
[Analyze grammar]
kaccicca balamukhyebhyaḥ pararāṣṭre paraṃtapa |
upacchannāni ratnāni prayacchasi yathārhataḥ || 49 ||
[Analyze grammar]
kaccidātmānamevāgre vijitya vijitendriyaḥ |
parāñjigīṣase pārtha pramattānajitendriyān || 50 ||
[Analyze grammar]
kaccitte yāsyataḥ śatrūnpūrvaṃ yānti svanuṣṭhitāḥ |
sāma dānaṃ ca bhedaśca daṇḍaśca vidhivadguṇāḥ || 51 ||
[Analyze grammar]
kaccinmūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viśāṃ pate |
tāṃśca vikramase jetuṃ jitvā ca parirakṣasi || 52 ||
[Analyze grammar]
kaccidaṣṭāṅgasaṃyuktā caturvidhabalā camūḥ |
balamukhyaiḥ sunītā te dviṣatāṃ pratibādhanī || 53 ||
[Analyze grammar]
kaccillavaṃ ca muṣṭiṃ ca pararāṣṭre paraṃtapa |
avihāya mahārāja vihaṃsi samare ripūn || 54 ||
[Analyze grammar]
kaccitsvapararāṣṭreṣu bahavo'dhikṛtāstava |
arthānsamanutiṣṭhanti rakṣanti ca parasparam || 55 ||
[Analyze grammar]
kaccidabhyavahāryāṇi gātrasaṃsparśakāni ca |
ghreyāṇi ca mahārāja rakṣantyanumatāstava || 56 ||
[Analyze grammar]
kaccitkośaṃ ca koṣṭhaṃ ca vāhanaṃ dvāramāyudham |
āyaśca kṛtakalyāṇaistava bhaktairanuṣṭhitaḥ || 57 ||
[Analyze grammar]
kaccidābhyantarebhyaśca bāhyebhyaśca viśāṃ pate |
rakṣasyātmānamevāgre tāṃśca svebhyo mithaśca tān || 58 ||
[Analyze grammar]
kaccinna pāne dyūte vā krīḍāsu pramadāsu ca |
pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava || 59 ||
[Analyze grammar]
kaccidāyasya cārdhena caturbhāgena vā punaḥ |
pādabhāgaistribhirvāpi vyayaḥ saṃśodhyate tava || 60 ||
[Analyze grammar]
kaccijjñātīngurūnvṛddhānvaṇijaḥ śilpinaḥ śritān |
abhīkṣṇamanugṛhṇāsi dhanadhānyena durgatān || 61 ||
[Analyze grammar]
kaccidāyavyaye yuktāḥ sarve gaṇakalekhakāḥ |
anutiṣṭhanti pūrvāhṇe nityamāyavyayaṃ tava || 62 ||
[Analyze grammar]
kaccidartheṣu saṃprauḍhānhitakāmānanupriyān |
nāpakarṣasi karmabhyaḥ pūrvamaprāpya kilbiṣam || 63 ||
[Analyze grammar]
kaccidviditvā puruṣānuttamādhamamadhyamān |
tvaṃ karmasvanurūpeṣu niyojayasi bhārata || 64 ||
[Analyze grammar]
kaccinna lubdhāścaurā vā vairiṇo vā viśāṃ pate |
aprāptavyavahārā vā tava karmasvanuṣṭhitāḥ || 65 ||
[Analyze grammar]
kaccinna lubdhaiścaurairvā kumāraiḥ strībalena vā |
tvayā vā pīḍyate rāṣṭraṃ kaccitpuṣṭāḥ kṛṣīvalāḥ || 66 ||
[Analyze grammar]
kaccidrāṣṭre taḍāgāni pūrṇāni ca mahānti ca |
bhāgaśo viniviṣṭāni na kṛṣirdevamātṛkā || 67 ||
[Analyze grammar]
kaccidbījaṃ ca bhaktaṃ ca karṣakāyāvasīdate |
pratikaṃ ca śataṃ vṛddhyā dadāsyṛṇamanugraham || 68 ||
[Analyze grammar]
kaccitsvanuṣṭhitā tāta vārttā te sādhubhirjanaiḥ |
vārttāyāṃ saṃśritastāta loko'yaṃ sukhamedhate || 69 ||
[Analyze grammar]
kaccicchucikṛtaḥ prājñāḥ pañca pañca svanuṣṭhitāḥ |
kṣemaṃ kurvanti saṃhatya rājañjanapade tava || 70 ||
[Analyze grammar]
kaccinnagaraguptyarthaṃ grāmā nagaravatkṛtāḥ |
grāmavacca kṛtā rakṣā te ca sarve tadarpaṇāḥ || 71 ||
[Analyze grammar]
kaccidbalenānugatāḥ samāni viṣamāṇi ca |
purāṇacaurāḥ sādhyakṣāścaranti viṣaye tava || 72 ||
[Analyze grammar]
kaccitstriyaḥ sāntvayasi kaccittāśca surakṣitāḥ |
kaccinna śraddadhāsyāsāṃ kaccidguhyaṃ na bhāṣase || 73 ||
[Analyze grammar]
kacciccārānniśi śrutvā tatkāryamanucintya ca |
priyāṇyanubhavañśeṣe viditvābhyantaraṃ janam || 74 ||
[Analyze grammar]
kacciddvau prathamau yāmau rātryāṃ suptvā viśāṃ pate |
saṃcintayasi dharmārthau yāma utthāya paścime || 75 ||
[Analyze grammar]
kacciddarśayase nityaṃ manuṣyānsamalaṃkṛtān |
utthāya kāle kālajñaḥ saha pāṇḍava mantribhiḥ || 76 ||
[Analyze grammar]
kaccidraktāmbaradharāḥ khaḍgahastāḥ svalaṃkṛtāḥ |
abhitastvāmupāsante rakṣaṇārthamariṃdama || 77 ||
[Analyze grammar]
kacciddaṇḍyeṣu yamavatpūjyeṣu ca viśāṃ pate |
parīkṣya vartase samyagapriyeṣu priyeṣu ca || 78 ||
[Analyze grammar]
kaccicchārīramābādhamauṣadhairniyamena vā |
mānasaṃ vṛddhasevābhiḥ sadā pārthāpakarṣasi || 79 ||
[Analyze grammar]
kaccidvaidyāścikitsāyāmaṣṭāṅgāyāṃ viśāradāḥ |
suhṛdaścānuraktāśca śarīre te hitāḥ sadā || 80 ||
[Analyze grammar]
kaccinna mānānmohādvā kāmādvāpi viśāṃ pate |
arthipratyarthinaḥ prāptānapāsyasi kathaṃcana || 81 ||
[Analyze grammar]
kaccinna lobhānmohādvā viśrambhātpraṇayena vā |
āśritānāṃ manuṣyāṇāṃ vṛttiṃ tvaṃ saṃruṇatsi ca || 82 ||
[Analyze grammar]
kaccitpaurā na sahitā ye ca te rāṣṭravāsinaḥ |
tvayā saha virudhyante paraiḥ krītāḥ kathaṃcana || 83 ||
[Analyze grammar]
kaccitte durbalaḥ śatrurbalenopanipīḍitaḥ |
mantreṇa balavānkaścidubhābhyāṃ vā yudhiṣṭhira || 84 ||
[Analyze grammar]
kaccitsarve'nuraktāstvāṃ bhūmipālāḥ pradhānataḥ |
kaccitprāṇāṃstvadartheṣu saṃtyajanti tvayā hṛtāḥ || 85 ||
[Analyze grammar]
kaccitte sarvavidyāsu guṇato'rcā pravartate |
brāhmaṇānāṃ ca sādhūnāṃ tava niḥśreyase śubhā || 86 ||
[Analyze grammar]
kacciddharme trayīmūle pūrvairācarite janaiḥ |
vartamānastathā kartuṃ tasminkarmaṇi vartase || 87 ||
[Analyze grammar]
kaccittava gṛhe'nnāni svādūnyaśnanti vai dvijāḥ |
guṇavanti guṇopetāstavādhyakṣaṃ sadakṣiṇam || 88 ||
[Analyze grammar]
kaccitkratūnekacitto vājapeyāṃśca sarvaśaḥ |
puṇḍarīkāṃśca kārtsnyena yatase kartumātmavān || 89 ||
[Analyze grammar]
kaccijjñātīngurūnvṛddhāndaivatāṃstāpasānapi |
caityāṃśca vṛkṣānkalyāṇānbrāhmaṇāṃśca namasyasi || 90 ||
[Analyze grammar]
kaccideṣā ca te buddhirvṛttireṣā ca te'nagha |
āyuṣyā ca yaśasyā ca dharmakāmārthadarśinī || 91 ||
[Analyze grammar]
etayā vartamānasya buddhyā rāṣṭraṃ na sīdati |
vijitya ca mahīṃ rājā so'tyantaṃ sukhamedhate || 92 ||
[Analyze grammar]
kaccidāryo viśuddhātmā kṣāritaścaurakarmaṇi |
adṛṣṭaśāstrakuśalairna lobhādvadhyate śuciḥ || 93 ||
[Analyze grammar]
pṛṣṭo gṛhītastatkārī tajjñairdṛṣṭaḥ sakāraṇaḥ |
kaccinna mucyate steno dravyalobhānnararṣabha || 94 ||
[Analyze grammar]
vyutpanne kaccidāḍhyasya daridrasya ca bhārata |
arthānna mithyā paśyanti tavāmātyā hṛtā dhanaiḥ || 95 ||
[Analyze grammar]
nāstikyamanṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām |
adarśanaṃ jñānavatāmālasyaṃ kṣiptacittatām || 96 ||
[Analyze grammar]
ekacintanamarthānāmanarthajñaiśca cintanam |
niścitānāmanārambhaṃ mantrasyāparirakṣaṇam || 97 ||
[Analyze grammar]
maṅgalyasyāprayogaṃ ca prasaṅgaṃ viṣayeṣu ca |
kaccittvaṃ varjayasyetānrājadoṣāṃścaturdaśa || 98 ||
[Analyze grammar]
kaccitte saphalā vedāḥ kaccitte saphalaṃ dhanam |
kaccitte saphalā dārāḥ kaccitte saphalaṃ śrutam || 99 ||
[Analyze grammar]
yudhiṣṭhira uvāca |
kathaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam |
kathaṃ vai saphalā dārāḥ kathaṃ vai saphalaṃ śrutam || 100 ||
[Analyze grammar]
nārada uvāca |
agnihotraphalā vedā dattabhuktaphalaṃ dhanam |
ratiputraphalā dārāḥ śīlavṛttaphalaṃ śrutam || 101 ||
[Analyze grammar]
vaiśaṃpāyana uvāca |
etadākhyāya sa munirnāradaḥ sumahātapāḥ |
papracchānantaramidaṃ dharmātmānaṃ yudhiṣṭhiram || 102 ||
[Analyze grammar]
nārada uvāca |
kaccidabhyāgatā dūrādvaṇijo lābhakāraṇāt |
yathoktamavahāryante śulkaṃ śulkopajīvibhiḥ || 103 ||
[Analyze grammar]
kaccitte puruṣā rājanpure rāṣṭre ca mānitāḥ |
upānayanti paṇyāni upadhābhiravañcitāḥ || 104 ||
[Analyze grammar]
kaccicchṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ |
nityamarthavidāṃ tāta tathā dharmānudarśinām || 105 ||
[Analyze grammar]
kaccitte kṛṣitantreṣu goṣu puṣpaphaleṣu ca |
dharmārthaṃ ca dvijātibhyo dīyate madhusarpiṣī || 106 ||
[Analyze grammar]
dravyopakaraṇaṃ kaccitsarvadā sarvaśilpinām |
cāturmāsyāvaraṃ samyaṅniyataṃ saṃprayacchasi || 107 ||
[Analyze grammar]
kaccitkṛtaṃ vijānīṣe kartāraṃ ca praśaṃsasi |
satāṃ madhye mahārāja satkaroṣi ca pūjayan || 108 ||
[Analyze grammar]
kaccitsūtrāṇi sarvāṇi gṛhṇāsi bharatarṣabha |
hastisūtrāśvasūtrāṇi rathasūtrāṇi cābhibho || 109 ||
[Analyze grammar]
kaccidabhyasyate śaśvadgṛhe te bharatarṣabha |
dhanurvedasya sūtraṃ ca yantrasūtraṃ ca nāgaram || 110 ||
[Analyze grammar]
kaccidastrāṇi sarvāṇi brahmadaṇḍaśca te'nagha |
viṣayogāśca te sarve viditāḥ śatrunāśanāḥ || 111 ||
[Analyze grammar]
kaccidagnibhayāccaiva sarpavyālabhayāttathā |
rogarakṣobhayāccaiva rāṣṭraṃ svaṃ parirakṣasi || 112 ||
[Analyze grammar]
kaccidandhāṃśca mūkāṃśca paṅgūnvyaṅgānabāndhavān |
piteva pāsi dharmajña tathā pravrajitānapi || 113 ||
[Analyze grammar]
vaiśaṃpāyana uvāca |
etāḥ kurūṇāmṛṣabho mahātmā śrutvā giro brāhmaṇasattamasya |
praṇamya pādāvabhivādya hṛṣṭo rājābravīnnāradaṃ devarūpam || 114 ||
[Analyze grammar]
evaṃ kariṣyāmi yathā tvayoktaṃ prajñā hi me bhūya evābhivṛddhā |
uktvā tathā caiva cakāra rājā lebhe mahīṃ sāgaramekhalāṃ ca || 115 ||
[Analyze grammar]
nārada uvāca |
evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe |
sa vihṛtyeha susukhī śakrasyaiti salokatām || 116 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 5
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: 812150094X or 9788121500944;
Buy now!
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;
Buy now!
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Buy now!
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
Buy now!
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]
Buy now!
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)
14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Buy now!
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Buy now!