Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ praveśanaṃ cakre tasyāṃ rājā yudhiṣṭhiraḥ |
ayutaṃ bhojayāmāsa brāhmaṇānāṃ narādhipaḥ || 1 ||
[Analyze grammar]

ghṛtapāyasena madhunā bhakṣyairmūlaphalaistathā |
ahataiścaiva vāsobhirmālyairuccāvacairapi || 2 ||
[Analyze grammar]

dadau tebhyaḥ sahasrāṇi gavāṃ pratyekaśaḥ prabhuḥ |
puṇyāhaghoṣastatrāsīddivaspṛgiva bhārata || 3 ||
[Analyze grammar]

vāditrairvividhairgītairgandhairuccāvacairapi |
pūjayitvā kuruśreṣṭho daivatāni niveśya ca || 4 ||
[Analyze grammar]

tatra mallā naṭā jhallāḥ sūtā vaitālikāstathā |
upatasthurmahātmānaṃ saptarātraṃ yudhiṣṭhiram || 5 ||
[Analyze grammar]

tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ |
tasyāṃ sabhāyāṃ ramyāyāṃ reme śakro yathā divi || 6 ||
[Analyze grammar]

sabhāyāmṛṣayastasyāṃ pāṇḍavaiḥ saha āsate |
āsāṃ cakrurnarendrāśca nānādeśasamāgatāḥ || 7 ||
[Analyze grammar]

asito devalaḥ satyaḥ sarpamālī mahāśirāḥ |
arvāvasuḥ sumitraśca maitreyaḥ śunako baliḥ || 8 ||
[Analyze grammar]

bako dālbhyaḥ sthūlaśirāḥ kṛṣṇadvaipāyanaḥ śukaḥ |
sumanturjaiminiḥ pailo vyāsaśiṣyāstathā vayam || 9 ||
[Analyze grammar]

tittiriryājñavalkyaśca sasuto lomaharṣaṇaḥ |
apsuhomyaśca dhaumyaśca āṇīmāṇḍavyakauśikau || 10 ||
[Analyze grammar]

dāmoṣṇīṣastraivaṇiśca parṇādo ghaṭajānukaḥ |
mauñjāyano vāyubhakṣaḥ pārāśaryaśca sārikau || 11 ||
[Analyze grammar]

balavākaḥ śinīvākaḥ sutyapālaḥ kṛtaśramaḥ |
jātūkarṇaḥ śikhāvāṃśca subalaḥ pārijātakaḥ || 12 ||
[Analyze grammar]

parvataśca mahābhāgo mārkaṇḍeyastathā muniḥ |
pavitrapāṇiḥ sāvarṇirbhālukirgālavastathā || 13 ||
[Analyze grammar]

jaṅghābandhuśca raibhyaśca kopavegaśravā bhṛguḥ |
haribabhruśca kauṇḍinyo babhrumālī sanātanaḥ || 14 ||
[Analyze grammar]

kakṣīvānauśijaścaiva nāciketo'tha gautamaḥ |
paiṅgo varāhaḥ śunakaḥ śāṇḍilyaśca mahātapāḥ |
karkaro veṇujaṅghaśca kalāpaḥ kaṭha eva ca || 15 ||
[Analyze grammar]

munayo dharmasahitā dhṛtātmāno jitendriyāḥ |
ete cānye ca bahavo vedavedāṅgapāragāḥ || 16 ||
[Analyze grammar]

upāsate mahātmānaṃ sabhāyāmṛṣisattamāḥ |
kathayantaḥ kathāḥ puṇyā dharmajñāḥ śucayo'malāḥ || 17 ||
[Analyze grammar]

tathaiva kṣatriyaśreṣṭhā dharmarājamupāsate |
śrīmānmahātmā dharmātmā muñjaketurvivardhanaḥ || 18 ||
[Analyze grammar]

saṃgrāmajiddurmukhaśca ugrasenaśca vīryavān |
kakṣasenaḥ kṣitipatiḥ kṣemakaścāparājitaḥ |
kāmbojarājaḥ kamalaḥ kampanaśca mahābalaḥ || 19 ||
[Analyze grammar]

satataṃ kampayāmāsa yavanāneka eva yaḥ |
yathāsurānkālakeyāndevo vajradharastathā || 20 ||
[Analyze grammar]

jaṭāsuro madrakāntaśca rājā kuntiḥ kuṇindaśca kirātarājaḥ |
tathāṅgavaṅgau saha puṇḍrakeṇa pāṇḍyoḍrarājau saha cāndhrakeṇa || 21 ||
[Analyze grammar]

kirātarājaḥ sumanā yavanādhipatistathā |
cāṇūro devarātaśca bhojo bhīmarathaśca yaḥ || 22 ||
[Analyze grammar]

śrutāyudhaśca kāliṅgo jayatsenaśca māgadhaḥ |
suśarmā cekitānaśca suratho'mitrakarṣaṇaḥ || 23 ||
[Analyze grammar]

ketumānvasudānaśca vaideho'tha kṛtakṣaṇaḥ |
sudharmā cāniruddhaśca śrutāyuśca mahābalaḥ || 24 ||
[Analyze grammar]

anūparājo durdharṣaḥ kṣemajicca sudakṣiṇaḥ |
śiśupālaḥ sahasutaḥ karūṣādhipatistathā || 25 ||
[Analyze grammar]

vṛṣṇīnāṃ caiva durdharṣāḥ kumārā devarūpiṇaḥ |
āhuko vipṛthuścaiva gadaḥ sāraṇa eva ca || 26 ||
[Analyze grammar]

akrūraḥ kṛtavarmā ca sātyakiśca śineḥ sutaḥ |
bhīṣmako'thāhṛtiścaiva dyumatsenaśca vīryavān |
kekayāśca maheṣvāsā yajñasenaśca saumakiḥ || 27 ||
[Analyze grammar]

arjunaṃ cāpi saṃśritya rājaputrā mahābalāḥ |
aśikṣanta dhanurvedaṃ rauravājinavāsasaḥ || 28 ||
[Analyze grammar]

tatraiva śikṣitā rājankumārā vṛṣṇinandanāḥ |
raukmiṇeyaśca sāmbaśca yuyudhānaśca sātyakiḥ || 29 ||
[Analyze grammar]

ete cānye ca bahavo rājānaḥ pṛthivīpate |
dhanaṃjayasakhā cātra nityamāste sma tumburuḥ || 30 ||
[Analyze grammar]

citrasenaḥ sahāmātyo gandharvāpsarasastathā |
gītavāditrakuśalāḥ śamyātālaviśāradāḥ || 31 ||
[Analyze grammar]

pramāṇe'tha layasthāne kiṃnarāḥ kṛtaniśramāḥ |
saṃcoditāstumburuṇā gandharvāḥ sahitā jaguḥ || 32 ||
[Analyze grammar]

gāyanti divyatānaiste yathānyāyaṃ manasvinaḥ |
pāṇḍuputrānṛṣīṃścaiva ramayanta upāsate || 33 ||
[Analyze grammar]

tasyāṃ sabhāyāmāsīnāḥ suvratāḥ satyasaṃgarāḥ |
divīva devā brahmāṇaṃ yudhiṣṭhiramupāsate || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 4

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: