Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
athābravīnmayaḥ pārthamarjunaṃ jayatāṃ varam |
āpṛcche tvāṃ gamiṣyāmi kṣiprameṣyāmi cāpyaham || 1 ||
[Analyze grammar]

uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati |
yakṣyamāṇeṣu sarveṣu dānaveṣu tadā mayā |
kṛtaṃ maṇimayaṃ bhāṇḍaṃ ramyaṃ bindusaraḥ prati || 2 ||
[Analyze grammar]

sabhāyāṃ satyasaṃdhasya yadāsīdvṛṣaparvaṇaḥ |
āgamiṣyāmi tadgṛhya yadi tiṣṭhati bhārata || 3 ||
[Analyze grammar]

tataḥ sabhāṃ kariṣyāmi pāṇḍavāya yaśasvine |
manaḥprahlādinīṃ citrāṃ sarvaratnavibhūṣitām || 4 ||
[Analyze grammar]

asti bindusarasyeva gadā śreṣṭhā kurūdvaha |
nihitā yauvanāśvena rājñā hatvā raṇe ripūn |
suvarṇabindubhiścitrā gurvī bhārasahā dṛḍhā || 5 ||
[Analyze grammar]

sā vai śatasahasrasya saṃmitā sarvaghātinī |
anurūpā ca bhīmasya gāṇḍīvaṃ bhavato yathā || 6 ||
[Analyze grammar]

vāruṇaśca mahāśaṅkho devadattaḥ sughoṣavān |
sarvametatpradāsyāmi bhavate nātra saṃśayaḥ |
ityuktvā so'suraḥ pārthaṃ prāgudīcīmagāddiśam || 7 ||
[Analyze grammar]

uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati |
hiraṇyaśṛṅgo bhagavānmahāmaṇimayo giriḥ || 8 ||
[Analyze grammar]

ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ |
dṛṣṭvā bhāgīrathīṃ gaṅgāmuvāsa bahulāḥ samāḥ || 9 ||
[Analyze grammar]

yatreṣṭvā sarvabhūtānāmīśvareṇa mahātmanā |
āhṛtāḥ kratavo mukhyāḥ śataṃ bharatasattama || 10 ||
[Analyze grammar]

yatra yūpā maṇimayāścityāścāpi hiraṇmayāḥ |
śobhārthaṃ vihitāstatra na tu dṛṣṭāntataḥ kṛtāḥ || 11 ||
[Analyze grammar]

yatreṣṭvā sa gataḥ siddhiṃ sahasrākṣaḥ śacīpatiḥ |
yatra bhūtapatiḥ sṛṣṭvā sarvalokānsanātanaḥ |
upāsyate tigmatejā vṛto bhūtaiḥ sahasraśaḥ || 12 ||
[Analyze grammar]

naranārāyaṇau brahmā yamaḥ sthāṇuśca pañcamaḥ |
upāsate yatra satraṃ sahasrayugaparyaye || 13 ||
[Analyze grammar]

yatreṣṭaṃ vāsudevena satrairvarṣasahasrakaiḥ |
śraddadhānena satataṃ śiṣṭasaṃpratipattaye || 14 ||
[Analyze grammar]

suvarṇamālino yūpāścityāścāpyatibhāsvarāḥ |
dadau yatra sahasrāṇi prayutāni ca keśavaḥ || 15 ||
[Analyze grammar]

tatra gatvā sa jagrāha gadāṃ śaṅkhaṃ ca bhārata |
sphāṭikaṃ ca sabhādravyaṃ yadāsīdvṛṣaparvaṇaḥ |
kiṃkaraiḥ saha rakṣobhiragṛhṇātsarvameva tat || 16 ||
[Analyze grammar]

tadāhṛtya tu tāṃ cakre so'suro'pratimāṃ sabhām |
viśrutāṃ triṣu lokeṣu divyāṃ maṇimayīṃ śubhām || 17 ||
[Analyze grammar]

gadāṃ ca bhīmasenāya pravarāṃ pradadau tadā |
devadattaṃ ca pārthāya dadau śaṅkhamanuttamam || 18 ||
[Analyze grammar]

sabhā tu sā mahārāja śātakumbhamayadrumā |
daśa kiṣkusahasrāṇi samantādāyatābhavat || 19 ||
[Analyze grammar]

yathā vahneryathārkasya somasya ca yathaiva sā |
bhrājamānā tathā divyā babhāra paramaṃ vapuḥ || 20 ||
[Analyze grammar]

pratighnatīva prabhayā prabhāmarkasya bhāsvarām |
prababhau jvalamāneva divyā divyena varcasā || 21 ||
[Analyze grammar]

nagameghapratīkāśā divamāvṛtya viṣṭhitā |
āyatā vipulā ślakṣṇā vipāpmā vigataklamā || 22 ||
[Analyze grammar]

uttamadravyasaṃpannā maṇiprākāramālinī |
bahuratnā bahudhanā sukṛtā viśvakarmaṇā || 23 ||
[Analyze grammar]

na dāśārhī sudharmā vā brahmaṇo vāpi tādṛśī |
āsīdrūpeṇa saṃpannā yāṃ cakre'pratimāṃ mayaḥ || 24 ||
[Analyze grammar]

tāṃ sma tatra mayenoktā rakṣanti ca vahanti ca |
sabhāmaṣṭau sahasrāṇi kiṃkarā nāma rākṣasāḥ || 25 ||
[Analyze grammar]

antarikṣacarā ghorā mahākāyā mahābalāḥ |
raktākṣāḥ piṅgalākṣāśca śuktikarṇāḥ prahāriṇaḥ || 26 ||
[Analyze grammar]

tasyāṃ sabhāyāṃ nalinīṃ cakārāpratimāṃ mayaḥ |
vaiḍūryapatravitatāṃ maṇinālamayāmbujām || 27 ||
[Analyze grammar]

padmasaugandhikavatīṃ nānādvijagaṇāyutām |
puṣpitaiḥ paṅkajaiścitrāṃ kūrmamatsyaiśca śobhitām || 28 ||
[Analyze grammar]

sūpatīrthāmakaluṣāṃ sarvartusalilāṃ śubhām |
mārutenaiva coddhūtairmuktābindubhirācitām || 29 ||
[Analyze grammar]

maṇiratnacitāṃ tāṃ tu kecidabhyetya pārthivāḥ |
dṛṣṭvāpi nābhyajānanta te'jñānātprapatantyuta || 30 ||
[Analyze grammar]

tāṃ sabhāmabhito nityaṃ puṣpavanto mahādrumāḥ |
āsannānāvidhā nīlāḥ śītacchāyā manoramāḥ || 31 ||
[Analyze grammar]

kānanāni sugandhīni puṣkariṇyaśca sarvaśaḥ |
haṃsakāraṇḍavayutāścakravākopaśobhitāḥ || 32 ||
[Analyze grammar]

jalajānāṃ ca mālyānāṃ sthalajānāṃ ca sarvaśaḥ |
māruto gandhamādāya pāṇḍavānsma niṣevate || 33 ||
[Analyze grammar]

īdṛśīṃ tāṃ sabhāṃ kṛtvā māsaiḥ paricaturdaśaiḥ |
niṣṭhitāṃ dharmarājāya mayo rājñe nyavedayat || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 3

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: