Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
uṣitvā khāṇḍavaprasthe sukhavāsaṃ janārdanaḥ |
pārthaiḥ prītisamāyuktaiḥ pūjanārho'bhipūjitaḥ || 1 ||
[Analyze grammar]

gamanāya matiṃ cakre piturdarśanalālasaḥ |
dharmarājamathāmantrya pṛthāṃ ca pṛthulocanaḥ || 2 ||
[Analyze grammar]

vavande caraṇau mūrdhnā jagadvandyaḥ pitṛṣvasuḥ |
sa tayā mūrdhnyupāghrātaḥ pariṣvaktaśca keśavaḥ || 3 ||
[Analyze grammar]

dadarśānantaraṃ kṛṣṇo bhaginīṃ svāṃ mahāyaśāḥ |
tāmupetya hṛṣīkeśaḥ prītyā bāṣpasamanvitaḥ || 4 ||
[Analyze grammar]

arthyaṃ tathyaṃ hitaṃ vākyaṃ laghu yuktamanuttamam |
uvāca bhagavānbhadrāṃ subhadrāṃ bhadrabhāṣiṇīm || 5 ||
[Analyze grammar]

tayā svajanagāmīni śrāvito vacanāni saḥ |
saṃpūjitaścāpyasakṛcchirasā cābhivāditaḥ || 6 ||
[Analyze grammar]

tāmanujñāpya vārṣṇeyaḥ pratinandya ca bhāminīm |
dadarśānantaraṃ kṛṣṇāṃ dhaumyaṃ cāpi janārdanaḥ || 7 ||
[Analyze grammar]

vavande ca yathānyāyaṃ dhaumyaṃ puruṣasattamaḥ |
draupadīṃ sāntvayitvā ca āmantrya ca janārdanaḥ || 8 ||
[Analyze grammar]

bhrātṝnabhyagamaddhīmānpārthena sahito balī |
bhrātṛbhiḥ pañcabhiḥ kṛṣṇo vṛtaḥ śakra ivāmaraiḥ || 9 ||
[Analyze grammar]

arcayāmāsa devāṃśca dvijāṃśca yadupuṃgavaḥ |
mālyajapyanamaskārairgandhairuccāvacairapi |
sa kṛtvā sarvakāryāṇi pratasthe tasthuṣāṃ varaḥ || 10 ||
[Analyze grammar]

svasti vācyārhato viprāndadhipātraphalākṣataiḥ |
vasu pradāya ca tataḥ pradakṣiṇamavartata || 11 ||
[Analyze grammar]

kāñcanaṃ rathamāsthāya tārkṣyaketanamāśugam |
gadācakrāsiśārṅgādyairāyudhaiśca samanvitam || 12 ||
[Analyze grammar]

tithāvatha ca nakṣatre muhūrte ca guṇānvite |
prayayau puṇḍarīkākṣaḥ sainyasugrīvavāhanaḥ || 13 ||
[Analyze grammar]

anvāruroha cāpyenaṃ premṇā rājā yudhiṣṭhiraḥ |
apāsya cāsya yantāraṃ dārukaṃ yantṛsattamam |
abhīṣūnsaṃprajagrāha svayaṃ kurupatistadā || 14 ||
[Analyze grammar]

upāruhyārjunaścāpi cāmaravyajanaṃ sitam |
rukmadaṇḍaṃ bṛhanmūrdhni dudhāvābhipradakṣiṇam || 15 ||
[Analyze grammar]

tathaiva bhīmaseno'pi yamābhyāṃ sahito vaśī |
pṛṣṭhato'nuyayau kṛṣṇamṛtvikpaurajanairvṛtaḥ || 16 ||
[Analyze grammar]

sa tathā bhrātṛbhiḥ sārdhaṃ keśavaḥ paravīrahā |
anugamyamānaḥ śuśubhe śiṣyairiva guruḥ priyaiḥ || 17 ||
[Analyze grammar]

pārthamāmantrya govindaḥ pariṣvajya ca pīḍitam |
yudhiṣṭhiraṃ pūjayitvā bhīmasenaṃ yamau tathā || 18 ||
[Analyze grammar]

pariṣvakto bhṛśaṃ tābhyāṃ yamābhyāmabhivāditaḥ |
tatastaiḥ saṃvidaṃ kṛtvā yathāvanmadhusūdanaḥ || 19 ||
[Analyze grammar]

nivartayitvā ca tadā pāṇḍavānsapadānugān |
svāṃ purīṃ prayayau kṛṣṇaḥ puraṃdara ivāparaḥ || 20 ||
[Analyze grammar]

locanairanujagmuste tamā dṛṣṭipathāttadā |
manobhiranujagmuste kṛṣṇaṃ prītisamanvayāt || 21 ||
[Analyze grammar]

atṛptamanasāmeva teṣāṃ keśavadarśane |
kṣipramantardadhe śauriścakṣuṣāṃ priyadarśanaḥ || 22 ||
[Analyze grammar]

akāmā iva pārthāste govindagatamānasāḥ |
nivṛtyopayayuḥ sarve svapuraṃ puruṣarṣabhāḥ |
syandanenātha kṛṣṇo'pi samaye dvārakāmagāt || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 2

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: