Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato'bravīnmayaḥ pārthaṃ vāsudevasya saṃnidhau |
prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ || 1 ||
[Analyze grammar]

asmācca kṛṣṇātsaṃkruddhātpāvakācca didhakṣataḥ |
tvayā trāto'smi kaunteya brūhi kiṃ karavāṇi te || 2 ||
[Analyze grammar]

arjuna uvāca |
kṛtameva tvayā sarvaṃ svasti gaccha mahāsura |
prītimānbhava me nityaṃ prītimanto vayaṃ ca te || 3 ||
[Analyze grammar]

maya uvāca |
yuktametattvayi vibho yathāttha puruṣarṣabha |
prītipūrvamahaṃ kiṃcitkartumicchāmi bhārata || 4 ||
[Analyze grammar]

ahaṃ hi viśvakarmā vai dānavānāṃ mahākaviḥ |
so'haṃ vai tvatkṛte kiṃcitkartumicchāmi pāṇḍava || 5 ||
[Analyze grammar]

arjuna uvāca |
prāṇakṛcchrādvimuktaṃ tvamātmānaṃ manyase mayā |
evaṃ gate na śakṣyāmi kiṃcitkārayituṃ tvayā || 6 ||
[Analyze grammar]

na cāpi tava saṃkalpaṃ moghamicchāmi dānava |
kṛṣṇasya kriyatāṃ kiṃcittathā pratikṛtaṃ mayi || 7 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
codito vāsudevastu mayena bharatarṣabha |
muhūrtamiva saṃdadhyau kimayaṃ codyatāmiti || 8 ||
[Analyze grammar]

codayāmāsa taṃ kṛṣṇaḥ sabhā vai kriyatāmiti |
dharmarājasya daiteya yādṛśīmiha manyase || 9 ||
[Analyze grammar]

yāṃ kṛtāṃ nānukuryuste mānavāḥ prekṣya vismitāḥ |
manuṣyaloke kṛtsne'smiṃstādṛśīṃ kuru vai sabhām || 10 ||
[Analyze grammar]

yatra divyānabhiprāyānpaśyema vihitāṃstvayā |
āsurānmānuṣāṃścaiva tāṃ sabhāṃ kuru vai maya || 11 ||
[Analyze grammar]

pratigṛhya tu tadvākyaṃ saṃprahṛṣṭo mayastadā |
vimānapratimāṃ cakre pāṇḍavasya sabhāṃ mudā || 12 ||
[Analyze grammar]

tataḥ kṛṣṇaśca pārthaśca dharmarāje yudhiṣṭhire |
sarvametadyathāvedya darśayāmāsaturmayam || 13 ||
[Analyze grammar]

tasmai yudhiṣṭhiraḥ pūjāṃ yathārhamakarottadā |
sa tu tāṃ pratijagrāha mayaḥ satkṛtya satkṛtaḥ || 14 ||
[Analyze grammar]

sa pūrvadevacaritaṃ tatra tatra viśāṃ pate |
kathayāmāsa daiteyaḥ pāṇḍuputreṣu bhārata || 15 ||
[Analyze grammar]

sa kālaṃ kaṃcidāśvasya viśvakarmā pracintya ca |
sabhāṃ pracakrame kartuṃ pāṇḍavānāṃ mahātmanām || 16 ||
[Analyze grammar]

abhiprāyeṇa pārthānāṃ kṛṣṇasya ca mahātmanaḥ |
puṇye'hani mahātejāḥ kṛtakautukamaṅgalaḥ || 17 ||
[Analyze grammar]

tarpayitvā dvijaśreṣṭhānpāyasena sahasraśaḥ |
dhanaṃ bahuvidhaṃ dattvā tebhya eva ca vīryavān || 18 ||
[Analyze grammar]

sarvartuguṇasaṃpannāṃ divyarūpāṃ manoramām |
daśakiṣkusahasrāṃ tāṃ māpayāmāsa sarvataḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 1

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: