Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 225

mandapāla uvāca |
yuṣmākaṃ parirakṣārthaṃ vijñapto jvalano mayā |
agninā ca tathetyevaṃ pūrvameva pratiśrutam || 1 ||
[Analyze grammar]

agnervacanamājñāya māturdharmajñatāṃ ca vaḥ |
yuṣmākaṃ ca paraṃ vīryaṃ nāhaṃ pūrvamihāgataḥ || 2 ||
[Analyze grammar]

na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati |
ṛṣīnveda hutāśo'pi brahma tadviditaṃ ca vaḥ || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamāśvāsya putrānsa bhāryāṃ cādāya bhārata |
mandapālastato deśādanyaṃ deśaṃ jagāma ha || 4 ||
[Analyze grammar]

bhagavānapi tigmāṃśuḥ samiddhaṃ khāṇḍavaṃ vanam |
dadāha saha kṛṣṇābhyāṃ janayañjagato'bhayam || 5 ||
[Analyze grammar]

vasāmedovahāḥ kulyāstatra pītvā ca pāvakaḥ |
agacchatparamāṃ tṛptiṃ darśayāmāsa cārjunam || 6 ||
[Analyze grammar]

tato'ntarikṣādbhagavānavatīrya sureśvaraḥ |
marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīdidam || 7 ||
[Analyze grammar]

kṛtaṃ yuvābhyāṃ karmedamamarairapi duṣkaram |
varānvṛṇītaṃ tuṣṭo'smi durlabhānapyamānuṣān || 8 ||
[Analyze grammar]

pārthastu varayāmāsa śakrādastrāṇi sarvaśaḥ |
grahītuṃ tacca śakro'sya tadā kālaṃ cakāra ha || 9 ||
[Analyze grammar]

yadā prasanno bhagavānmahādevo bhaviṣyati |
tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ || 10 ||
[Analyze grammar]

ahameva ca taṃ kālaṃ vetsyāmi kurunandana |
tapasā mahatā cāpi dāsyāmi tava tānyaham || 11 ||
[Analyze grammar]

āgneyāni ca sarvāṇi vāyavyāni tathaiva ca |
madīyāni ca sarvāṇi grahīṣyasi dhanaṃjaya || 12 ||
[Analyze grammar]

vāsudevo'pi jagrāha prītiṃ pārthena śāśvatīm |
dadau ca tasmai devendrastaṃ varaṃ prītimāṃstadā || 13 ||
[Analyze grammar]

dattvā tābhyāṃ varaṃ prītaḥ saha devairmarutpatiḥ |
hutāśanamanujñāpya jagāma tridivaṃ punaḥ || 14 ||
[Analyze grammar]

pāvakaścāpi taṃ dāvaṃ dagdhvā samṛgapakṣiṇam |
ahāni pañca caikaṃ ca virarāma sutarpitaḥ || 15 ||
[Analyze grammar]

jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca |
yuktaḥ paramayā prītyā tāvuvāca viśāṃ pate || 16 ||
[Analyze grammar]

yuvābhyāṃ puruṣāgryābhyāṃ tarpito'smi yathāsukham |
anujānāmi vāṃ vīrau carataṃ yatra vāñchitam || 17 ||
[Analyze grammar]

evaṃ tau samanujñātau pāvakena mahātmanā |
arjuno vāsudevaśca dānavaśca mayastathā || 18 ||
[Analyze grammar]

parikramya tataḥ sarve trayo'pi bharatarṣabha |
ramaṇīye nadīkūle sahitāḥ samupāviśan || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 225

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: