Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 222

jaritovāca |
asmādbilānniṣpatitaṃ śyena ākhuṃ jahāra tam |
kṣudraṃ gṛhītvā pādābhyāṃ bhayaṃ na bhavitā tataḥ || 1 ||
[Analyze grammar]

śārṅgakā ūcuḥ |
na hṛtaṃ taṃ vayaṃ vidmaḥ śyenenākhuṃ kathaṃcana |
anye'pi bhavitāro'tra tebhyo'pi bhayameva naḥ || 2 ||
[Analyze grammar]

saṃśayo hyagnirāgaccheddṛṣṭaṃ vāyornivartanam |
mṛtyurno bilavāsibhyo bhavenmātarasaṃśayam || 3 ||
[Analyze grammar]

niḥsaṃśayātsaṃśayito mṛtyurmātarviśiṣyate |
cara khe tvaṃ yathānyāyaṃ putrānvetsyasi śobhanān || 4 ||
[Analyze grammar]

jaritovāca |
ahaṃ vai śyenamāyāntamadrākṣaṃ bilamantikāt |
saṃcarantaṃ samādāya jahārākhuṃ bilādbalī || 5 ||
[Analyze grammar]

taṃ patantamahaṃ śyenaṃ tvaritā pṛṣṭhato'nvagām |
āśiṣo'sya prayuñjānā harato mūṣakaṃ bilāt || 6 ||
[Analyze grammar]

yo no dveṣṭāramādāya śyenarāja pradhāvasi |
bhava tvaṃ divamāsthāya niramitro hiraṇmayaḥ || 7 ||
[Analyze grammar]

yadā sa bhakṣitastena kṣudhitena patatriṇā |
tadāhaṃ tamanujñāpya pratyupāyāṃ gṛhānprati || 8 ||
[Analyze grammar]

praviśadhvaṃ bilaṃ putrā viśrabdhā nāsti vo bhayam |
śyenena mama paśyantyā hṛta ākhurna saṃśayaḥ || 9 ||
[Analyze grammar]

śārṅgakā ūcuḥ |
na vidma vai vayaṃ mātarhṛtamākhumitaḥ purā |
avijñāya na śakṣyāmo bilamāviśatuṃ vayam || 10 ||
[Analyze grammar]

jaritovāca |
ahaṃ hi taṃ prajānāmi hṛtaṃ śyenena mūṣakam |
ata eva bhayaṃ nāsti kriyatāṃ vacanaṃ mama || 11 ||
[Analyze grammar]

śārṅgakā ūcuḥ |
na tvaṃ mithyopacāreṇa mokṣayethā bhayaṃ mahat |
samākuleṣu jñāneṣu na buddhikṛtameva tat || 12 ||
[Analyze grammar]

na copakṛtamasmābhirna cāsmānvettha ye vayam |
pīḍyamānā bharasyasmānkā satī ke vayaṃ tava || 13 ||
[Analyze grammar]

taruṇī darśanīyāsi samarthā bhartureṣaṇe |
anugaccha svabhartāraṃ putrānāpsyasi śobhanān || 14 ||
[Analyze grammar]

vayamapyagnimāviśya lokānprāpsyāmahe śubhān |
athāsmānna dahedagnirāyāstvaṃ punareva naḥ || 15 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktā tataḥ śārṅgī putrānutsṛjya khāṇḍave |
jagāma tvaritā deśaṃ kṣemamagneranāśrayam || 16 ||
[Analyze grammar]

tatastīkṣṇārcirabhyāgājjvalito havyavāhanaḥ |
yatra śārṅgā babhūvuste mandapālasya putrakāḥ || 17 ||
[Analyze grammar]

te śārṅgā jvalanaṃ dṛṣṭvā jvalitaṃ svena tejasā |
jaritāristato vācaṃ śrāvayāmāsa pāvakam || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 222

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: