Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 221

vaiśaṃpāyana uvāca |
tataḥ prajvalite śukre śārṅgakāste suduḥkhitāḥ |
vyathitāḥ paramodvignā nādhijagmuḥ parāyaṇam || 1 ||
[Analyze grammar]

niśāmya putrakānbālānmātā teṣāṃ tapasvinī |
jaritā duḥkhasaṃtaptā vilalāpa nareśvara || 2 ||
[Analyze grammar]

ayamagnirdahankakṣamita āyāti bhīṣaṇaḥ |
jagatsaṃdīpayanbhīmo mama duḥkhavivardhanaḥ || 3 ||
[Analyze grammar]

ime ca māṃ karṣayanti śiśavo mandacetasaḥ |
abarhāścaraṇairhīnāḥ pūrveṣāṃ naḥ parāyaṇam |
trāsayaṃścāyamāyāti lelihāno mahīruhān || 4 ||
[Analyze grammar]

aśaktimattvācca sutā na śaktāḥ saraṇe mama |
ādāya ca na śaktāsmi putrānsaritumanyataḥ || 5 ||
[Analyze grammar]

na ca tyaktumahaṃ śaktā hṛdayaṃ dūyatīva me |
kaṃ nu jahyāmahaṃ putraṃ kamādāya vrajāmyaham || 6 ||
[Analyze grammar]

kiṃ nu me syātkṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham |
cintayānā vimokṣaṃ vo nādhigacchāmi kiṃcana |
chādayitvā ca vo gātraiḥ kariṣye maraṇaṃ saha || 7 ||
[Analyze grammar]

jaritārau kulaṃ hīdaṃ jyeṣṭhatvena pratiṣṭhitam |
sārisṛkvaḥ prajāyeta pitṝṇāṃ kulavardhanaḥ || 8 ||
[Analyze grammar]

stambamitrastapaḥ kuryāddroṇo brahmaviduttamaḥ |
ityevamuktvā prayayau pitā vo nirghṛṇaḥ purā || 9 ||
[Analyze grammar]

kamupādāya śakyeta gantuṃ kasyāpaduttamā |
kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhavediti ca vihvalā || 10 ||
[Analyze grammar]

nāpaśyatsvadhiyā mokṣaṃ svasutānāṃ tadānalāt |
evaṃ bruvantīṃ śārṅgāste pratyūcuratha mātaram || 11 ||
[Analyze grammar]

snehamutsṛjya mātastvaṃ pata yatra na havyavāṭ |
asmāsu hi vinaṣṭeṣu bhavitāraḥ sutāstava |
tvayi mātarvinaṣṭāyāṃ na naḥ syātkulasaṃtatiḥ || 12 ||
[Analyze grammar]

anvavekṣyaitadubhayaṃ kṣamaṃ syādyatkulasya naḥ |
tadvai kartuṃ paraḥ kālo mātareṣa bhavettava || 13 ||
[Analyze grammar]

mā vai kulavināśāya snehaṃ kārṣīḥ suteṣu naḥ |
na hīdaṃ karma moghaṃ syāllokakāmasya naḥ pituḥ || 14 ||
[Analyze grammar]

jaritovāca |
idamākhorbilaṃ bhūmau vṛkṣasyāsya samīpataḥ |
tadāviśadhvaṃ tvaritā vahneratra na vo bhayam || 15 ||
[Analyze grammar]

tato'haṃ pāṃsunā chidramapidhāsyāmi putrakāḥ |
evaṃ pratikṛtaṃ manye jvalataḥ kṛṣṇavartmanaḥ || 16 ||
[Analyze grammar]

tata eṣyāmyatīte'gnau vihartuṃ pāṃsusaṃcayam |
rocatāmeṣa vopāyo vimokṣāya hutāśanāt || 17 ||
[Analyze grammar]

śārṅgakā ūcuḥ |
abarhānmāṃsabhūtānnaḥ kravyādākhurvināśayet |
paśyamānā bhayamidaṃ na śakṣyāmo niṣevitum || 18 ||
[Analyze grammar]

kathamagnirna no dahyātkathamākhurna bhakṣayet |
kathaṃ na syātpitā moghaḥ kathaṃ mātā dhriyeta naḥ || 19 ||
[Analyze grammar]

bila ākhorvināśaḥ syādagnerākāśacāriṇām |
anvavekṣyaitadubhayaṃ śreyāndāho na bhakṣaṇam || 20 ||
[Analyze grammar]

garhitaṃ maraṇaṃ naḥ syādākhunā khādatā bile |
śiṣṭādiṣṭaḥ parityāgaḥ śarīrasya hutāśanāt || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 221

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: