Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 220

janamejaya uvāca |
kimarthaṃ śārṅgakānagnirna dadāha tathāgate |
tasminvane dahyamāne brahmannetadvadāśu me || 1 ||
[Analyze grammar]

adāhe hyaśvasenasya dānavasya mayasya ca |
kāraṇaṃ kīrtitaṃ brahmañśārṅgakānāṃ na kīrtitam || 2 ||
[Analyze grammar]

tadetadadbhutaṃ brahmañśārṅgānāmavināśanam |
kīrtayasvāgnisaṃmarde kathaṃ te na vināśitāḥ || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
yadarthaṃ śārṅgakānagnirna dadāha tathāgate |
tatte sarvaṃ yathāvṛttaṃ kathayiṣyāmi bhārata || 4 ||
[Analyze grammar]

dharmajñānāṃ mukhyatamastapasvī saṃśitavrataḥ |
āsīnmaharṣiḥ śrutavānmandapāla iti śrutaḥ || 5 ||
[Analyze grammar]

sa mārgamāsthito rājannṛṣīṇāmūrdhvaretasām |
svādhyāyavāndharmaratastapasvī vijitendriyaḥ || 6 ||
[Analyze grammar]

sa gatvā tapasaḥ pāraṃ dehamutsṛjya bhārata |
jagāma pitṛlokāya na lebhe tatra tatphalam || 7 ||
[Analyze grammar]

sa lokānaphalāndṛṣṭvā tapasā nirjitānapi |
papraccha dharmarājasya samīpasthāndivaukasaḥ || 8 ||
[Analyze grammar]

kimarthamāvṛtā lokā mamaite tapasārjitāḥ |
kiṃ mayā na kṛtaṃ tatra yasyedaṃ karmaṇaḥ phalam || 9 ||
[Analyze grammar]

tatrāhaṃ tatkariṣyāmi yadarthamidamāvṛtam |
phalametasya tapasaḥ kathayadhvaṃ divaukasaḥ || 10 ||
[Analyze grammar]

devā ūcuḥ |
ṛṇino mānavā brahmañjāyante yena tacchṛṇu |
kriyābhirbrahmacaryeṇa prajayā ca na saṃśayaḥ || 11 ||
[Analyze grammar]

tadapākriyate sarvaṃ yajñena tapasā sutaiḥ |
tapasvī yajñakṛccāsi na tu te vidyate prajā || 12 ||
[Analyze grammar]

ta ime prasavasyārthe tava lokāḥ samāvṛtāḥ |
prajāyasva tato lokānupabhoktāsi śāśvatān || 13 ||
[Analyze grammar]

punnāmno narakātputrastrātīti pitaraṃ mune |
tasmādapatyasaṃtāne yatasva dvijasattama || 14 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tacchrutvā mandapālastu teṣāṃ vākyaṃ divaukasām |
kva nu śīghramapatyaṃ syādbahulaṃ cetyacintayat || 15 ||
[Analyze grammar]

sa cintayannabhyagacchadbahulaprasavānkhagān |
śārṅgikāṃ śārṅgako bhūtvā jaritāṃ samupeyivān || 16 ||
[Analyze grammar]

tasyāṃ putrānajanayaccaturo brahmavādinaḥ |
tānapāsya sa tatraiva jagāma lapitāṃ prati |
bālānsutānaṇḍagatānmātrā saha munirvane || 17 ||
[Analyze grammar]

tasmingate mahābhāge lapitāṃ prati bhārata |
apatyasnehasaṃvignā jaritā bahvacintayat || 18 ||
[Analyze grammar]

tena tyaktānasaṃtyājyānṛṣīnaṇḍagatānvane |
nājahatputrakānārtā jaritā khāṇḍave nṛpa |
babhāra caitānsaṃjātānsvavṛttyā snehaviklavā || 19 ||
[Analyze grammar]

tato'gniṃ khāṇḍavaṃ dagdhumāyāntaṃ dṛṣṭavānṛṣiḥ |
mandapālaścaraṃstasminvane lapitayā saha || 20 ||
[Analyze grammar]

taṃ saṃkalpaṃ viditvāsya jñātvā putrāṃśca bālakān |
so'bhituṣṭāva viprarṣirbrāhmaṇo jātavedasam |
putrānparidadadbhīto lokapālaṃ mahaujasam || 21 ||
[Analyze grammar]

mandapāla uvāca |
tvamagne sarvadevānāṃ mukhaṃ tvamasi havyavāṭ |
tvamantaḥ sarvabhūtānāṃ gūḍhaścarasi pāvaka || 22 ||
[Analyze grammar]

tvāmekamāhuḥ kavayastvāmāhustrividhaṃ punaḥ |
tvāmaṣṭadhā kalpayitvā yajñavāhamakalpayan || 23 ||
[Analyze grammar]

tvayā sṛṣṭamidaṃ viśvaṃ vadanti paramarṣayaḥ |
tvadṛte hi jagatkṛtsnaṃ sadyo na syāddhutāśana || 24 ||
[Analyze grammar]

tubhyaṃ kṛtvā namo viprāḥ svakarmavijitāṃ gatim |
gacchanti saha patnībhiḥ sutairapi ca śāśvatīm || 25 ||
[Analyze grammar]

tvāmagne jaladānāhuḥ khe viṣaktānsavidyutaḥ |
dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ || 26 ||
[Analyze grammar]

jātavedastavaiveyaṃ viśvasṛṣṭirmahādyute |
tavaiva karma vihitaṃ bhūtaṃ sarvaṃ carācaram || 27 ||
[Analyze grammar]

tvayāpo vihitāḥ pūrvaṃ tvayi sarvamidaṃ jagat |
tvayi havyaṃ ca kavyaṃ ca yathāvatsaṃpratiṣṭhitam || 28 ||
[Analyze grammar]

agne tvameva jvalanastvaṃ dhātā tvaṃ bṛhaspatiḥ |
tvamaśvinau yamau mitraḥ somastvamasi cānilaḥ || 29 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ stutastatastena mandapālena pāvakaḥ |
tutoṣa tasya nṛpate muneramitatejasaḥ |
uvāca cainaṃ prītātmā kimiṣṭaṃ karavāṇi te || 30 ||
[Analyze grammar]

tamabravīnmandapālaḥ prāñjalirhavyavāhanam |
pradahankhāṇḍavaṃ dāvaṃ mama putrānvisarjaya || 31 ||
[Analyze grammar]

tatheti tatpratiśrutya bhagavānhavyavāhanaḥ |
khāṇḍave tena kālena prajajvāla didhakṣayā || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 220

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: