Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 217

vaiśaṃpāyana uvāca |
tau rathābhyāṃ naravyāghrau dāvasyobhayataḥ sthitau |
dikṣu sarvāsu bhūtānāṃ cakrāte kadanaṃ mahat || 1 ||
[Analyze grammar]

yatra yatra hi dṛśyante prāṇinaḥ khāṇḍavālayāḥ |
palāyantastatra tatra tau vīrau paryadhāvatām || 2 ||
[Analyze grammar]

chidraṃ hi na prapaśyanti rathayorāśuvikramāt |
āviddhāviva dṛśyete rathinau tau rathottamau || 3 ||
[Analyze grammar]

khāṇḍave dahyamāne tu bhūtānyatha sahasraśaḥ |
utpeturbhairavānnādānvinadanto diśo daśa || 4 ||
[Analyze grammar]

dagdhaikadeśā bahavo niṣṭaptāśca tathāpare |
sphuṭitākṣā viśīrṇāśca viplutāśca vicetasaḥ || 5 ||
[Analyze grammar]

samāliṅgya sutānanye pitṝnmātṝṃstathāpare |
tyaktuṃ na śekuḥ snehena tathaiva nidhanaṃ gatāḥ || 6 ||
[Analyze grammar]

vikṛtairdarśanairanye samutpetuḥ sahasraśaḥ |
tatra tatra vighūrṇantaḥ punaragnau prapedire || 7 ||
[Analyze grammar]

dagdhapakṣākṣicaraṇā viceṣṭanto mahītale |
tatra tatra sma dṛśyante vinaśyantaḥ śarīriṇaḥ || 8 ||
[Analyze grammar]

jalasthāneṣu sarveṣu kvāthyamāneṣu bhārata |
gatasattvāḥ sma dṛśyante kūrmamatsyāḥ sahasraśaḥ || 9 ||
[Analyze grammar]

śarīraiḥ saṃpradīptaiśca dehavanta ivāgnayaḥ |
adṛśyanta vane tasminprāṇinaḥ prāṇasaṃkṣaye || 10 ||
[Analyze grammar]

tāṃstathotpatataḥ pārthaḥ śaraiḥ saṃchidya khaṇḍaśaḥ |
dīpyamāne tataḥ prāsyatprahasankṛṣṇavartmani || 11 ||
[Analyze grammar]

te śarācitasarvāṅgā vinadanto mahāravān |
ūrdhvamutpatya vegena nipetuḥ pāvake punaḥ || 12 ||
[Analyze grammar]

śarairabhyāhatānāṃ ca dahyatāṃ ca vanaukasām |
virāvaḥ śrūyate ha sma samudrasyeva mathyataḥ || 13 ||
[Analyze grammar]

vahneścāpi prahṛṣṭasya khamutpeturmahārciṣaḥ |
janayāmāsurudvegaṃ sumahāntaṃ divaukasām || 14 ||
[Analyze grammar]

tato jagmurmahātmānaḥ sarva eva divaukasaḥ |
śaraṇaṃ devarājānaṃ sahasrākṣaṃ puraṃdaram || 15 ||
[Analyze grammar]

devā ūcuḥ |
kiṃ nvime mānavāḥ sarve dahyante kṛṣṇavartmanā |
kaccinna saṃkṣayaḥ prāpto lokānāmamareśvara || 16 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tacchrutvā vṛtrahā tebhyaḥ svayamevānvavekṣya ca |
khāṇḍavasya vimokṣārthaṃ prayayau harivāhanaḥ || 17 ||
[Analyze grammar]

mahatā meghajālena nānārūpeṇa vajrabhṛt |
ākāśaṃ samavastīrya pravavarṣa sureśvaraḥ || 18 ||
[Analyze grammar]

tato'kṣamātrā visṛjandhārāḥ śatasahasraśaḥ |
abhyavarṣatsahasrākṣaḥ pāvakaṃ khāṇḍavaṃ prati || 19 ||
[Analyze grammar]

asaṃprāptāstu tā dhārāstejasā jātavedasaḥ |
kha eva samaśuṣyanta na kāścitpāvakaṃ gatāḥ || 20 ||
[Analyze grammar]

tato namucihā kruddho bhṛśamarciṣmatastadā |
punarevābhyavarṣattamambhaḥ pravisṛjanbahu || 21 ||
[Analyze grammar]

arcirdhārābhisaṃbaddhaṃ dhūmavidyutsamākulam |
babhūva tadvanaṃ ghoraṃ stanayitnusaghoṣavat || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 217

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: