Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 216

vaiśaṃpāyana uvāca |
evamuktastu bhagavāndhūmaketurhutāśanaḥ |
cintayāmāsa varuṇaṃ lokapālaṃ didṛkṣayā |
ādityamudake devaṃ nivasantaṃ jaleśvaram || 1 ||
[Analyze grammar]

sa ca taccintitaṃ jñātvā darśayāmāsa pāvakam |
tamabravīddhūmaketuḥ pratipūjya jaleśvaram |
caturthaṃ lokapālānāṃ rakṣitāraṃ maheśvaram || 2 ||
[Analyze grammar]

somena rājñā yaddattaṃ dhanuścaiveṣudhī ca te |
tatprayacchobhayaṃ śīghraṃ rathaṃ ca kapilakṣaṇam || 3 ||
[Analyze grammar]

kāryaṃ hi sumahatpārtho gāṇḍīvena kariṣyati |
cakreṇa vāsudevaśca tanmadarthe pradīyatām |
dadānītyeva varuṇaḥ pāvakaṃ pratyabhāṣata || 4 ||
[Analyze grammar]

tato'dbhutaṃ mahāvīryaṃ yaśaḥkīrtivivardhanam |
sarvaśastrairanādhṛṣyaṃ sarvaśastrapramāthi ca |
sarvāyudhamahāmātraṃ parasenāpradharṣaṇam || 5 ||
[Analyze grammar]

ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam |
citramuccāvacairvarṇaiḥ śobhitaṃ ślakṣṇamavraṇam || 6 ||
[Analyze grammar]

devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ |
prādādvai dhanuratnaṃ tadakṣayyau ca maheṣudhī || 7 ||
[Analyze grammar]

rathaṃ ca divyāśvayujaṃ kapipravaraketanam |
upetaṃ rājatairaśvairgāndharvairhemamālibhiḥ |
pāṇḍurābhrapratīkāśairmanovāyusamairjave || 8 ||
[Analyze grammar]

sarvopakaraṇairyuktamajayyaṃ devadānavaiḥ |
bhānumantaṃ mahāghoṣaṃ sarvabhūtamanoharam || 9 ||
[Analyze grammar]

sasarja yatsvatapasā bhauvano bhuvanaprabhuḥ |
prajāpatiranirdeśyaṃ yasya rūpaṃ raveriva || 10 ||
[Analyze grammar]

yaṃ sma somaḥ samāruhya dānavānajayatprabhuḥ |
nagameghapratīkāśaṃ jvalantamiva ca śriyā || 11 ||
[Analyze grammar]

āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā |
tāpanīyā surucirā dhvajayaṣṭiranuttamā || 12 ||
[Analyze grammar]

tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ |
vinardanniva tatrasthaḥ saṃsthito mūrdhnyaśobhata || 13 ||
[Analyze grammar]

dhvaje bhūtāni tatrāsanvividhāni mahānti ca |
nādena ripusainyānāṃ yeṣāṃ saṃjñā praṇaśyati || 14 ||
[Analyze grammar]

sa taṃ nānāpatākābhiḥ śobhitaṃ rathamuttamam |
pradakṣiṇamupāvṛtya daivatebhyaḥ praṇamya ca || 15 ||
[Analyze grammar]

saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān |
āruroha rathaṃ pārtho vimānaṃ sukṛtī yathā || 16 ||
[Analyze grammar]

tacca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ purā |
gāṇḍīvamupasaṃgṛhya babhūva mudito'rjunaḥ || 17 ||
[Analyze grammar]

hutāśanaṃ namaskṛtya tatastadapi vīryavān |
jagrāha balamāsthāya jyayā ca yuyuje dhanuḥ || 18 ||
[Analyze grammar]

maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha |
ye'śṛṇvankūjitaṃ tatra teṣāṃ vai vyathitaṃ manaḥ || 19 ||
[Analyze grammar]

labdhvā rathaṃ dhanuścaiva tathākṣayyau maheṣudhī |
babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhyakarmaṇi || 20 ||
[Analyze grammar]

vajranābhaṃ tataścakraṃ dadau kṛṣṇāya pāvakaḥ |
āgneyamastraṃ dayitaṃ sa ca kalyo'bhavattadā || 21 ||
[Analyze grammar]

abravītpāvakaścainametena madhusūdana |
amānuṣānapi raṇe vijeṣyasi na saṃśayaḥ || 22 ||
[Analyze grammar]

anena tvaṃ manuṣyāṇāṃ devānāmapi cāhave |
rakṣaḥpiśācadaityānāṃ nāgānāṃ cādhikaḥ sadā |
bhaviṣyasi na saṃdehaḥ pravarārinibarhaṇe || 23 ||
[Analyze grammar]

kṣiptaṃ kṣiptaṃ raṇe caitattvayā mādhava śatruṣu |
hatvāpratihataṃ saṃkhye pāṇimeṣyati te punaḥ || 24 ||
[Analyze grammar]

varuṇaśca dadau tasmai gadāmaśaniniḥsvanām |
daityāntakaraṇīṃ ghorāṃ nāmnā kaumodakīṃ hareḥ || 25 ||
[Analyze grammar]

tataḥ pāvakamabrūtāṃ prahṛṣṭau kṛṣṇapāṇḍavau |
kṛtāstrau śastrasaṃpannau rathinau dhvajināvapi || 26 ||
[Analyze grammar]

kalyau svo bhagavanyoddhumapi sarvaiḥ surāsuraiḥ |
kiṃ punarvajriṇaikena pannagārthe yuyutsunā || 27 ||
[Analyze grammar]

arjuna uvāca |
cakramastraṃ ca vārṣṇeyo visṛjanyudhi vīryavān |
triṣu lokeṣu tannāsti yanna jīyājjanārdanaḥ || 28 ||
[Analyze grammar]

gāṇḍīvaṃ dhanurādāya tathākṣayyau maheṣudhī |
ahamapyutsahe lokānvijetuṃ yudhi pāvaka || 29 ||
[Analyze grammar]

sarvataḥ parivāryainaṃ dāvena mahatā prabho |
kāmaṃ saṃprajvalādyaiva kalyau svaḥ sāhyakarmaṇi || 30 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktaḥ sa bhagavāndāśārheṇārjunena ca |
taijasaṃ rūpamāsthāya dāvaṃ dagdhuṃ pracakrame || 31 ||
[Analyze grammar]

sarvataḥ parivāryātha saptārcirjvalanastadā |
dadāha khāṇḍavaṃ kruddho yugāntamiva darśayan || 32 ||
[Analyze grammar]

parigṛhya samāviṣṭastadvanaṃ bharatarṣabha |
meghastanitanirghoṣaṃ sarvabhūtāni nirdahan || 33 ||
[Analyze grammar]

dahyatastasya vibabhau rūpaṃ dāvasya bhārata |
meroriva nagendrasya kāñcanasya mahādyuteḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 216

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: