Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 211

vaiśaṃpāyana uvāca |
tataḥ katipayāhasya tasminraivatake girau |
vṛṣṇyandhakānāmabhavatsumahānutsavo nṛpa || 1 ||
[Analyze grammar]

tatra dānaṃ dadurvīrā brāhmaṇānāṃ sahasraśaḥ |
bhojavṛṣṇyandhakāścaiva mahe tasya girestadā || 2 ||
[Analyze grammar]

prāsādai ratnacitraiśca girestasya samantataḥ |
sa deśaḥ śobhito rājandīpavṛkṣaiśca sarvaśaḥ || 3 ||
[Analyze grammar]

vāditrāṇi ca tatra sma vādakāḥ samavādayan |
nanṛturnartakāścaiva jagurgānāni gāyanāḥ || 4 ||
[Analyze grammar]

alaṃkṛtāḥ kumārāśca vṛṣṇīnāṃ sumahaujasaḥ |
yānairhāṭakacitrāṅgaiścañcūryante sma sarvaśaḥ || 5 ||
[Analyze grammar]

paurāśca pādacāreṇa yānairuccāvacaistathā |
sadārāḥ sānuyātrāśca śataśo'tha sahasraśaḥ || 6 ||
[Analyze grammar]

tato haladharaḥ kṣībo revatīsahitaḥ prabhuḥ |
anugamyamāno gandharvairacarattatra bhārata || 7 ||
[Analyze grammar]

tathaiva rājā vṛṣṇīnāmugrasenaḥ pratāpavān |
upagīyamāno gandharvaiḥ strīsahasrasahāyavān || 8 ||
[Analyze grammar]

raukmiṇeyaśca sāmbaśca kṣībau samaradurmadau |
divyamālyāmbaradharau vijahrāte'marāviva || 9 ||
[Analyze grammar]

akrūraḥ sāraṇaścaiva gado bhānurviḍūrathaḥ |
niśaṭhaścārudeṣṇaśca pṛthurvipṛthureva ca || 10 ||
[Analyze grammar]

satyakaḥ sātyakiścaiva bhaṅgakārasahācarau |
hārdikyaḥ kṛtavarmā ca ye cānye nānukīrtitāḥ || 11 ||
[Analyze grammar]

ete parivṛtāḥ strībhirgandharvaiśca pṛthakpṛthak |
tamutsavaṃ raivatake śobhayāṃ cakrire tadā || 12 ||
[Analyze grammar]

tadā kolāhale tasminvartamāne mahāśubhe |
vāsudevaśca pārthaśca sahitau parijagmatuḥ || 13 ||
[Analyze grammar]

tatra caṅkramyamāṇau tau vasudevasutāṃ śubhām |
alaṃkṛtāṃ sakhīmadhye bhadrāṃ dadṛśatustadā || 14 ||
[Analyze grammar]

dṛṣṭvaiva tāmarjunasya kandarpaḥ samajāyata |
taṃ tathaikāgramanasaṃ kṛṣṇaḥ pārthamalakṣayat || 15 ||
[Analyze grammar]

athābravītpuṣkarākṣaḥ prahasanniva bhārata |
vanecarasya kimidaṃ kāmenāloḍyate manaḥ || 16 ||
[Analyze grammar]

mamaiṣā bhaginī pārtha sāraṇasya sahodarā |
yadi te vartate buddhirvakṣyāmi pitaraṃ svayam || 17 ||
[Analyze grammar]

arjuna uvāca |
duhitā vasudevasya vāsudevasya ca svasā |
rūpeṇa caiva saṃpannā kamivaiṣā na mohayet || 18 ||
[Analyze grammar]

kṛtameva tu kalyāṇaṃ sarvaṃ mama bhaveddhruvam |
yadi syānmama vārṣṇeyī mahiṣīyaṃ svasā tava || 19 ||
[Analyze grammar]

prāptau tu ka upāyaḥ syāttadbravīhi janārdana |
āsthāsyāmi tathā sarvaṃ yadi śakyaṃ nareṇa tat || 20 ||
[Analyze grammar]

vāsudeva uvāca |
svayaṃvaraḥ kṣatriyāṇāṃ vivāhaḥ puruṣarṣabha |
sa ca saṃśayitaḥ pārtha svabhāvasyānimittataḥ || 21 ||
[Analyze grammar]

prasahya haraṇaṃ cāpi kṣatriyāṇāṃ praśasyate |
vivāhahetoḥ śūrāṇāmiti dharmavido viduḥ || 22 ||
[Analyze grammar]

sa tvamarjuna kalyāṇīṃ prasahya bhaginīṃ mama |
hara svayaṃvare hyasyāḥ ko vai veda cikīrṣitam || 23 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato'rjunaśca kṛṣṇaśca viniścityetikṛtyatām |
śīghragānpuruṣānrājanpreṣayāmāsatustadā || 24 ||
[Analyze grammar]

dharmarājāya tatsarvamindraprasthagatāya vai |
śrutvaiva ca mahābāhuranujajñe sa pāṇḍavaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 211

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: