Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 210

vaiśaṃpāyana uvāca |
so'parānteṣu tīrthāni puṇyānyāyatanāni ca |
sarvāṇyevānupūrvyeṇa jagāmāmitavikramaḥ || 1 ||
[Analyze grammar]

samudre paścime yāni tīrthānyāyatanāni ca |
tāni sarvāṇi gatvā sa prabhāsamupajagmivān || 2 ||
[Analyze grammar]

prabhāsadeśaṃ saṃprāptaṃ bībhatsumaparājitam |
tīrthānyanucarantaṃ ca śuśrāva madhusūdanaḥ || 3 ||
[Analyze grammar]

tato'bhyagacchatkaunteyamajñāto nāma mādhavaḥ |
dadṛśāte tadānyonyaṃ prabhāse kṛṣṇapāṇḍavau || 4 ||
[Analyze grammar]

tāvanyonyaṃ samāśliṣya pṛṣṭvā ca kuśalaṃ vane |
āstāṃ priyasakhāyau tau naranārāyaṇāvṛṣī || 5 ||
[Analyze grammar]

tato'rjunaṃ vāsudevastāṃ caryāṃ paryapṛcchata |
kimarthaṃ pāṇḍavemāni tīrthānyanucarasyuta || 6 ||
[Analyze grammar]

tato'rjuno yathāvṛttaṃ sarvamākhyātavāṃstadā |
śrutvovāca ca vārṣṇeya evametaditi prabhuḥ || 7 ||
[Analyze grammar]

tau vihṛtya yathākāmaṃ prabhāse kṛṣṇapāṇḍavau |
mahīdharaṃ raivatakaṃ vāsāyaivābhijagmatuḥ || 8 ||
[Analyze grammar]

pūrvameva tu kṛṣṇasya vacanāttaṃ mahīdharam |
puruṣāḥ samalaṃcakrurupajahruśca bhojanam || 9 ||
[Analyze grammar]

pratigṛhyārjunaḥ sarvamupabhujya ca pāṇḍavaḥ |
sahaiva vāsudevena dṛṣṭavānnaṭanartakān || 10 ||
[Analyze grammar]

abhyanujñāpya tānsarvānarcayitvā ca pāṇḍavaḥ |
satkṛtaṃ śayanaṃ divyamabhyagacchanmahādyutiḥ || 11 ||
[Analyze grammar]

tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata |
āpagānāṃ vanānāṃ ca kathayāmāsa sātvate || 12 ||
[Analyze grammar]

sa kathāḥ kathayanneva nidrayā janamejaya |
kaunteyo'pahṛtastasmiñśayane svargasaṃmite || 13 ||
[Analyze grammar]

madhureṇa sa gītena vīṇāśabdena cānagha |
prabodhyamāno bubudhe stutibhirmaṅgalaistathā || 14 ||
[Analyze grammar]

sa kṛtvāvaśyakāryāṇi vārṣṇeyenābhinanditaḥ |
rathena kāñcanāṅgena dvārakāmabhijagmivān || 15 ||
[Analyze grammar]

alaṃkṛtā dvārakā tu babhūva janamejaya |
kuntīsutasya pūjārthamapi niṣkuṭakeṣvapi || 16 ||
[Analyze grammar]

didṛkṣavaśca kaunteyaṃ dvārakāvāsino janāḥ |
narendramārgamājagmustūrṇaṃ śatasahasraśaḥ || 17 ||
[Analyze grammar]

avalokeṣu nārīṇāṃ sahasrāṇi śatāni ca |
bhojavṛṣṇyandhakānāṃ ca samavāyo mahānabhūt || 18 ||
[Analyze grammar]

sa tathā satkṛtaḥ sarvairbhojavṛṣṇyandhakātmajaiḥ |
abhivādyābhivādyāṃśca sarvaiśca pratinanditaḥ || 19 ||
[Analyze grammar]

kumāraiḥ sarvaśo vīraḥ satkāreṇābhivāditaḥ |
samānavayasaḥ sarvānāśliṣya sa punaḥ punaḥ || 20 ||
[Analyze grammar]

kṛṣṇasya bhavane ramye ratnabhojyasamāvṛte |
uvāsa saha kṛṣṇena bahulāstatra śarvarīḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 210

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: