Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 209

vargovāca |
tato vayaṃ pravyathitāḥ sarvā bharatasattama |
āyāma śaraṇaṃ vipraṃ taṃ tapodhanamacyutam || 1 ||
[Analyze grammar]

rūpeṇa vayasā caiva kandarpeṇa ca darpitāḥ |
ayuktaṃ kṛtavatyaḥ sma kṣantumarhasi no dvija || 2 ||
[Analyze grammar]

eṣa eva vadho'smākaṃ suparyāptastapodhana |
yadvayaṃ saṃśitātmānaṃ pralobdhuṃ tvāmihāgatāḥ || 3 ||
[Analyze grammar]

avadhyāstu striyaḥ sṛṣṭā manyante dharmacintakāḥ |
tasmāddharmeṇa dharmajña nāsmānhiṃsitumarhasi || 4 ||
[Analyze grammar]

sarvabhūteṣu dharmajña maitro brāhmaṇa ucyate |
satyo bhavatu kalyāṇa eṣa vādo manīṣiṇām || 5 ||
[Analyze grammar]

śaraṇaṃ ca prapannānāṃ śiṣṭāḥ kurvanti pālanam |
śaraṇaṃ tvāṃ prapannāḥ sma tasmāttvaṃ kṣantumarhasi || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktastu dharmātmā brāhmaṇaḥ śubhakarmakṛt |
prasādaṃ kṛtavānvīra ravisomasamaprabhaḥ || 7 ||
[Analyze grammar]

brāhmaṇa uvāca |
śataṃ sahasraṃ viśvaṃ ca sarvamakṣayavācakam |
parimāṇaṃ śataṃ tvetannaitadakṣayavācakam || 8 ||
[Analyze grammar]

yadā ca vo grāhabhūtā gṛhṇantīḥ puruṣāñjale |
utkarṣati jalātkaścitsthalaṃ puruṣasattamaḥ || 9 ||
[Analyze grammar]

tadā yūyaṃ punaḥ sarvāḥ svarūpaṃ pratipatsyatha |
anṛtaṃ noktapūrvaṃ me hasatāpi kadācana || 10 ||
[Analyze grammar]

tāni sarvāṇi tīrthāni itaḥ prabhṛti caiva ha |
nārītīrthāni nāmneha khyātiṃ yāsyanti sarvaśaḥ |
puṇyāni ca bhaviṣyanti pāvanāni manīṣiṇām || 11 ||
[Analyze grammar]

vargovāca |
tato'bhivādya taṃ vipraṃ kṛtvā caiva pradakṣiṇam |
acintayāmopasṛtya tasmāddeśātsuduḥkhitāḥ || 12 ||
[Analyze grammar]

kva nu nāma vayaṃ sarvāḥ kālenālpena taṃ naram |
samāgacchema yo nastadrūpamāpādayetpunaḥ || 13 ||
[Analyze grammar]

tā vayaṃ cintayitvaivaṃ muhūrtādiva bhārata |
dṛṣṭavatyo mahābhāgaṃ devarṣimuta nāradam || 14 ||
[Analyze grammar]

sarvā hṛṣṭāḥ sma taṃ dṛṣṭvā devarṣimamitadyutim |
abhivādya ca taṃ pārtha sthitāḥ sma vyathitānanāḥ || 15 ||
[Analyze grammar]

sa no'pṛcchadduḥkhamūlamuktavatyo vayaṃ ca tat |
śrutvā tacca yathāvṛttamidaṃ vacanamabravīt || 16 ||
[Analyze grammar]

dakṣiṇe sāgarānūpe pañca tīrthāni santi vai |
puṇyāni ramaṇīyāni tāni gacchata māciram || 17 ||
[Analyze grammar]

tatrāśu puruṣavyāghraḥ pāṇḍavo vo dhanaṃjayaḥ |
mokṣayiṣyati śuddhātmā duḥkhādasmānna saṃśayaḥ || 18 ||
[Analyze grammar]

tasya sarvā vayaṃ vīra śrutvā vākyamihāgatāḥ |
tadidaṃ satyamevādya mokṣitāhaṃ tvayānagha || 19 ||
[Analyze grammar]

etāstu mama vai sakhyaścatasro'nyā jale sthitāḥ |
kuru karma śubhaṃ vīra etāḥ sarvā vimokṣaya || 20 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tatastāḥ pāṇḍavaśreṣṭhaḥ sarvā eva viśāṃ pate |
tasmācchāpādadīnātmā mokṣayāmāsa vīryavān || 21 ||
[Analyze grammar]

utthāya ca jalāttasmātpratilabhya vapuḥ svakam |
tāstadāpsaraso rājannadṛśyanta yathā purā || 22 ||
[Analyze grammar]

tīrthāni śodhayitvā tu tathānujñāya tāḥ prabhuḥ |
citrāṅgadāṃ punardraṣṭuṃ maṇalūrapuraṃ yayau || 23 ||
[Analyze grammar]

tasyāmajanayatputraṃ rājānaṃ babhruvāhanam |
taṃ dṛṣṭvā pāṇḍavo rājangokarṇamabhito'gamat || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 209

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: