Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 208

vaiśaṃpāyana uvāca |
tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ |
abhyagacchatsupuṇyāni śobhitāni tapasvibhiḥ || 1 ||
[Analyze grammar]

varjayanti sma tīrthāni pañca tatra tu tāpasāḥ |
ācīrṇāni tu yānyāsanpurastāttu tapasvibhiḥ || 2 ||
[Analyze grammar]

agastyatīrthaṃ saubhadraṃ paulomaṃ ca supāvanam |
kāraṃdhamaṃ prasannaṃ ca hayamedhaphalaṃ ca yat |
bhāradvājasya tīrthaṃ ca pāpapraśamanaṃ mahat || 3 ||
[Analyze grammar]

viviktānyupalakṣyātha tāni tīrthāni pāṇḍavaḥ |
dṛṣṭvā ca varjyamānāni munibhirdharmabuddhibhiḥ || 4 ||
[Analyze grammar]

tapasvinastato'pṛcchatprājñaliḥ kurunandanaḥ |
tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ || 5 ||
[Analyze grammar]

tāpasā ūcuḥ |
grāhāḥ pañca vasantyeṣu haranti ca tapodhanān |
ata etāni varjyante tīrthāni kurunandana || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
teṣāṃ śrutvā mahābāhurvāryamāṇastapodhanaiḥ |
jagāma tāni tīrthāni draṣṭuṃ puruṣasattamaḥ || 7 ||
[Analyze grammar]

tataḥ saubhadramāsādya maharṣestīrthamuttamam |
vigāhya tarasā śūraḥ snānaṃ cakre paraṃtapaḥ || 8 ||
[Analyze grammar]

atha taṃ puruṣavyāghramantarjalacaro mahān |
nijagrāha jale grāhaḥ kuntīputraṃ dhanaṃjayam || 9 ||
[Analyze grammar]

sa tamādāya kaunteyo visphurantaṃ jalecaram |
udatiṣṭhanmahābāhurbalena balināṃ varaḥ || 10 ||
[Analyze grammar]

utkṛṣṭa eva tu grāhaḥ so'rjunena yaśasvinā |
babhūva nārī kalyāṇī sarvābharaṇabhūṣitā |
dīpyamānā śriyā rājandivyarūpā manoramā || 11 ||
[Analyze grammar]

tadadbhutaṃ mahaddṛṣṭvā kuntīputro dhanaṃjayaḥ |
tāṃ striyaṃ paramaprīta idaṃ vacanamabravīt || 12 ||
[Analyze grammar]

kā vai tvamasi kalyāṇi kuto vāsi jalecarī |
kimarthaṃ ca mahatpāpamidaṃ kṛtavatī purā || 13 ||
[Analyze grammar]

nāryuvāca |
apsarāsmi mahābāho devāraṇyavicāriṇī |
iṣṭā dhanapaternityaṃ vargā nāma mahābala || 14 ||
[Analyze grammar]

mama sakhyaścatasro'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ |
tābhiḥ sārdhaṃ prayātāsmi lokapālaniveśanam || 15 ||
[Analyze grammar]

tataḥ paśyāmahe sarvā brāhmaṇaṃ saṃśitavratam |
rūpavantamadhīyānamekamekāntacāriṇam || 16 ||
[Analyze grammar]

tasya vai tapasā rājaṃstadvanaṃ tejasāvṛtam |
āditya iva taṃ deśaṃ kṛtsnaṃ sa vyavabhāsayat || 17 ||
[Analyze grammar]

tasya dṛṣṭvā tapastādṛgrūpaṃ cādbhutadarśanam |
avatīrṇāḥ sma taṃ deśaṃ tapovighnacikīrṣayā || 18 ||
[Analyze grammar]

ahaṃ ca saurabheyī ca samīcī budbudā latā |
yaugapadyena taṃ vipramabhyagacchāma bhārata || 19 ||
[Analyze grammar]

gāyantyo vai hasantyaśca lobhayantyaśca taṃ dvijam |
sa ca nāsmāsu kṛtavānmano vīra kathaṃcana |
nākampata mahātejāḥ sthitastapasi nirmale || 20 ||
[Analyze grammar]

so'śapatkupito'smāṃstu brāhmaṇaḥ kṣatriyarṣabha |
grāhabhūtā jale yūyaṃ cariṣyadhvaṃ śataṃ samāḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 208

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: