Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 206

vaiśaṃpāyana uvāca |
taṃ prayāntaṃ mahābāhuṃ kauravāṇāṃ yaśaskaram |
anujagmurmahātmāno brāhmaṇā vedapāragāḥ || 1 ||
[Analyze grammar]

vedavedāṅgavidvāṃsastathaivādhyātmacintakāḥ |
caukṣāśca bhagavadbhaktāḥ sūtāḥ paurāṇikāśca ye || 2 ||
[Analyze grammar]

kathakāścāpare rājañśramaṇāśca vanaukasaḥ |
divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ || 3 ||
[Analyze grammar]

etaiścānyaiśca bahubhiḥ sahāyaiḥ pāṇḍunandanaḥ |
vṛtaḥ ślakṣṇakathaiḥ prāyānmarudbhiriva vāsavaḥ || 4 ||
[Analyze grammar]

ramaṇīyāni citrāṇi vanāni ca sarāṃsi ca |
saritaḥ sāgarāṃścaiva deśānapi ca bhārata || 5 ||
[Analyze grammar]

puṇyāni caiva tīrthāni dadarśa bharatarṣabha |
sa gaṅgādvāramāsādya niveśamakarotprabhuḥ || 6 ||
[Analyze grammar]

tatra tasyādbhutaṃ karma śṛṇu me janamejaya |
kṛtavānyadviśuddhātmā pāṇḍūnāṃ pravaro rathī || 7 ||
[Analyze grammar]

niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata |
agnihotrāṇi viprāste prāduścakruranekaśaḥ || 8 ||
[Analyze grammar]

teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca |
kṛtapuṣpopahāreṣu tīrāntaragateṣu ca || 9 ||
[Analyze grammar]

kṛtābhiṣekairvidvadbhirniyataiḥ satpathi sthitaiḥ |
śuśubhe'tīva tadrājangaṅgādvāraṃ mahātmabhiḥ || 10 ||
[Analyze grammar]

tathā paryākule tasminniveśe pāṇḍunandanaḥ |
abhiṣekāya kaunteyo gaṅgāmavatatāra ha || 11 ||
[Analyze grammar]

tatrābhiṣekaṃ kṛtvā sa tarpayitvā pitāmahān |
uttitīrṣurjalādrājannagnikāryacikīrṣayā || 12 ||
[Analyze grammar]

apakṛṣṭo mahābāhurnāgarājasya kanyayā |
antarjale mahārāja ulūpyā kāmayānayā || 13 ||
[Analyze grammar]

dadarśa pāṇḍavastatra pāvakaṃ susamāhitam |
kauravyasyātha nāgasya bhavane paramārcite || 14 ||
[Analyze grammar]

tatrāgnikāryaṃ kṛtavānkuntīputro dhanaṃjayaḥ |
aśaṅkamānena hutastenātuṣyaddhutāśanaḥ || 15 ||
[Analyze grammar]

agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā |
prahasanniva kaunteya idaṃ vacanamabravīt || 16 ||
[Analyze grammar]

kimidaṃ sāhasaṃ bhīru kṛtavatyasi bhāmini |
kaścāyaṃ subhago deśaḥ kā ca tvaṃ kasya cātmajā || 17 ||
[Analyze grammar]

ulūpyuvāca |
airāvatakule jātaḥ kauravyo nāma pannagaḥ |
tasyāsmi duhitā pārtha ulūpī nāma pannagī || 18 ||
[Analyze grammar]

sāhaṃ tvāmabhiṣekārthamavatīrṇaṃ samudragām |
dṛṣṭavatyeva kaunteya kandarpeṇāsmi mūrcchitā || 19 ||
[Analyze grammar]

tāṃ māmanaṅgamathitāṃ tvatkṛte kurunandana |
ananyāṃ nandayasvādya pradānenātmano rahaḥ || 20 ||
[Analyze grammar]

arjuna uvāca |
brahmacaryamidaṃ bhadre mama dvādaśavārṣikam |
dharmarājena cādiṣṭaṃ nāhamasmi svayaṃvaśaḥ || 21 ||
[Analyze grammar]

tava cāpi priyaṃ kartumicchāmi jalacāriṇi |
anṛtaṃ noktapūrvaṃ ca mayā kiṃcana karhicit || 22 ||
[Analyze grammar]

kathaṃ ca nānṛtaṃ tatsyāttava cāpi priyaṃ bhavet |
na ca pīḍyeta me dharmastathā kuryāṃ bhujaṃgame || 23 ||
[Analyze grammar]

ulūpyuvāca |
jānāmyahaṃ pāṇḍaveya yathā carasi medinīm |
yathā ca te brahmacaryamidamādiṣṭavānguruḥ || 24 ||
[Analyze grammar]

parasparaṃ vartamānāndrupadasyātmajāṃ prati |
yo no'nupraviśenmohātsa no dvādaśavārṣikam |
vane caredbrahmacaryamiti vaḥ samayaḥ kṛtaḥ || 25 ||
[Analyze grammar]

tadidaṃ draupadīhetoranyonyasya pravāsanam |
kṛtaṃ vastatra dharmārthamatra dharmo na duṣyati || 26 ||
[Analyze grammar]

paritrāṇaṃ ca kartavyamārtānāṃ pṛthulocana |
kṛtvā mama paritrāṇaṃ tava dharmo na lupyate || 27 ||
[Analyze grammar]

yadi vāpyasya dharmasya sūkṣmo'pi syādvyatikramaḥ |
sa ca te dharma eva syāddattvā prāṇānmamārjuna || 28 ||
[Analyze grammar]

bhaktāṃ bhajasva māṃ pārtha satāmetanmataṃ prabho |
na kariṣyasi cedevaṃ mṛtāṃ māmupadhāraya || 29 ||
[Analyze grammar]

prāṇadānānmahābāho cara dharmamanuttamam |
śaraṇaṃ ca prapannāsmi tvāmadya puruṣottama || 30 ||
[Analyze grammar]

dīnānanāthānkaunteya parirakṣasi nityaśaḥ |
sāhaṃ śaraṇamabhyemi roravīmi ca duḥkhitā || 31 ||
[Analyze grammar]

yāce tvāmabhikāmāhaṃ tasmātkuru mama priyam |
sa tvamātmapradānena sakāmāṃ kartumarhasi || 32 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktastu kaunteyaḥ pannageśvarakanyayā |
kṛtavāṃstattathā sarvaṃ dharmamuddiśya kāraṇam || 33 ||
[Analyze grammar]

sa nāgabhavane rātriṃ tāmuṣitvā pratāpavān |
udite'bhyutthitaḥ sūrye kauravyasya niveśanāt || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 206

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: