Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 205

vaiśaṃpāyana uvāca |
evaṃ te samayaṃ kṛtvā nyavasaṃstatra pāṇḍavāḥ |
vaśe śastrapratāpena kurvanto'nyānmahīkṣitaḥ || 1 ||
[Analyze grammar]

teṣāṃ manujasiṃhānāṃ pañcānāmamitaujasām |
babhūva kṛṣṇā sarveṣāṃ pārthānāṃ vaśavartinī || 2 ||
[Analyze grammar]

te tayā taiśca sā vīraiḥ patibhiḥ saha pañcabhiḥ |
babhūva paramaprītā nāgairiva sarasvatī || 3 ||
[Analyze grammar]

vartamāneṣu dharmeṇa pāṇḍaveṣu mahātmasu |
vyavardhankuravaḥ sarve hīnadoṣāḥ sukhānvitāḥ || 4 ||
[Analyze grammar]

atha dīrgheṇa kālena brāhmaṇasya viśāṃ pate |
kasyacittaskarāḥ kecijjahrurgā nṛpasattama || 5 ||
[Analyze grammar]

hriyamāṇe dhane tasminbrāhmaṇaḥ krodhamūrcchitaḥ |
āgamya khāṇḍavaprasthamudakrośata pāṇḍavān || 6 ||
[Analyze grammar]

hriyate godhanaṃ kṣudrairnṛśaṃsairakṛtātmabhiḥ |
prasahya vo'smādviṣayādabhidhāvata pāṇḍavāḥ || 7 ||
[Analyze grammar]

brāhmaṇasya pramattasya havirdhvāṅkṣairvilupyate |
śārdūlasya guhāṃ śūnyāṃ nīcaḥ kroṣṭābhimarśati || 8 ||
[Analyze grammar]

brāhmaṇasve hṛte corairdharmārthe ca vilopite |
rorūyamāṇe ca mayi kriyatāmastradhāraṇam || 9 ||
[Analyze grammar]

rorūyamāṇasyābhyāśe tasya viprasya pāṇḍavaḥ |
tāni vākyāni śuśrāva kuntīputro dhanaṃjayaḥ || 10 ||
[Analyze grammar]

śrutvā caiva mahābāhurmā bhairityāha taṃ dvijam |
āyudhāni ca yatrāsanpāṇḍavānāṃ mahātmanām |
kṛṣṇayā saha tatrāsīddharmarājo yudhiṣṭhiraḥ || 11 ||
[Analyze grammar]

sa praveśāya cāśakto gamanāya ca pāṇḍavaḥ |
tasya cārtasya tairvākyaiścodyamānaḥ punaḥ punaḥ |
ākrande tatra kaunteyaścintayāmāsa duḥkhitaḥ || 12 ||
[Analyze grammar]

hriyamāṇe dhane tasminbrāhmaṇasya tapasvinaḥ |
aśrupramārjanaṃ tasya kartavyamiti niścitaḥ || 13 ||
[Analyze grammar]

upaprekṣaṇajo'dharmaḥ sumahānsyānmahīpateḥ |
yadyasya rudato dvāri na karomyadya rakṣaṇam || 14 ||
[Analyze grammar]

anāstikyaṃ ca sarveṣāmasmākamapi rakṣaṇe |
pratitiṣṭheta loke'sminnadharmaścaiva no bhavet || 15 ||
[Analyze grammar]

anāpṛcchya ca rājānaṃ gate mayi na saṃśayaḥ |
ajātaśatrornṛpatermama caivāpriyaṃ bhavet || 16 ||
[Analyze grammar]

anupraveśe rājñastu vanavāso bhavenmama |
adharmo vā mahānastu vane vā maraṇaṃ mama |
śarīrasyāpi nāśena dharma eva viśiṣyate || 17 ||
[Analyze grammar]

evaṃ viniścitya tataḥ kuntīputro dhanaṃjayaḥ |
anupraviśya rājānamāpṛcchya ca viśāṃ pate || 18 ||
[Analyze grammar]

dhanurādāya saṃhṛṣṭo brāhmaṇaṃ pratyabhāṣata |
brāhmaṇāgamyatāṃ śīghraṃ yāvatparadhanaiṣiṇaḥ || 19 ||
[Analyze grammar]

na dūre te gatāḥ kṣudrāstāvadgacchāmahe saha |
yāvadāvartayāmyadya corahastāddhanaṃ tava || 20 ||
[Analyze grammar]

so'nusṛtya mahābāhurdhanvī varmī rathī dhvajī |
śarairvidhvaṃsitāṃścorānavajitya ca taddhanam || 21 ||
[Analyze grammar]

brāhmaṇasya upāhṛtya yaśaḥ pītvā ca pāṇḍavaḥ |
ājagāma puraṃ vīraḥ savyasācī paraṃtapaḥ || 22 ||
[Analyze grammar]

so'bhivādya gurūnsarvāṃstaiścāpi pratinanditaḥ |
dharmarājamuvācedaṃ vratamādiśyatāṃ mama || 23 ||
[Analyze grammar]

samayaḥ samatikrānto bhavatsaṃdarśanānmayā |
vanavāsaṃ gamiṣyāmi samayo hyeṣa naḥ kṛtaḥ || 24 ||
[Analyze grammar]

ityukto dharmarājastu sahasā vākyamapriyam |
kathamityabravīdvācā śokārtaḥ sajjamānayā |
yudhiṣṭhiro guḍākeśaṃ bhrātā bhrātaramacyutam || 25 ||
[Analyze grammar]

pramāṇamasmi yadi te mattaḥ śṛṇu vaco'nagha |
anupraveśe yadvīra kṛtavāṃstvaṃ mamāpriyam |
sarvaṃ tadanujānāmi vyalīkaṃ na ca me hṛdi || 26 ||
[Analyze grammar]

guroranupraveśo hi nopaghāto yavīyasaḥ |
yavīyaso'nupraveśo jyeṣṭhasya vidhilopakaḥ || 27 ||
[Analyze grammar]

nivartasva mahābāho kuruṣva vacanaṃ mama |
na hi te dharmalopo'sti na ca me dharṣaṇā kṛtā || 28 ||
[Analyze grammar]

arjuna uvāca |
na vyājena careddharmamiti me bhavataḥ śrutam |
na satyādvicaliṣyāmi satyenāyudhamālabhe || 29 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
so'bhyanujñāpya rājānaṃ brahmacaryāya dīkṣitaḥ |
vane dvādaśa varṣāṇi vāsāyopajagāma ha || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 205

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: