Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 201

nārada uvāca |
śṛṇu me vistareṇemamitihāsaṃ purātanam |
bhrātṛbhīḥ sahitaḥ pārtha yathāvṛttaṃ yudhiṣṭhira || 1 ||
[Analyze grammar]

mahāsurasyānvavāye hiraṇyakaśipoḥ purā |
nikumbho nāma daityendrastejasvī balavānabhūt || 2 ||
[Analyze grammar]

tasya putrau mahāvīryau jātau bhīmaparākramau |
sahānyonyena bhuñjāte vinānyonyaṃ na gacchataḥ || 3 ||
[Analyze grammar]

anyonyasya priyakarāvanyonyasya priyaṃvadau |
ekaśīlasamācārau dvidhaivaikaṃ yathā kṛtau || 4 ||
[Analyze grammar]

tau vivṛddhau mahāvīryau kāryeṣvapyekaniścayau |
trailokyavijayārthāya samāsthāyaikaniścayam || 5 ||
[Analyze grammar]

kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatustapaḥ |
tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ || 6 ||
[Analyze grammar]

kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau |
malopacitasarvāṅgau vāyubhakṣau babhūvatuḥ || 7 ||
[Analyze grammar]

ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau |
ūrdhvabāhū cānimiṣau dīrghakālaṃ dhṛtavratau || 8 ||
[Analyze grammar]

tayostapaḥprabhāveṇa dīrghakālaṃ pratāpitaḥ |
dhūmaṃ pramumuce vindhyastadadbhutamivābhavat || 9 ||
[Analyze grammar]

tato devābhavanbhītā ugraṃ dṛṣṭvā tayostapaḥ |
tapovighātārthamatho devā vighnāni cakrire || 10 ||
[Analyze grammar]

ratnaiḥ pralobhayāmāsuḥ strībhiścobhau punaḥ punaḥ |
na ca tau cakraturbhaṅgaṃ vratasya sumahāvratau || 11 ||
[Analyze grammar]

atha māyāṃ punardevāstayoścakrurmahātmanoḥ |
bhaginyo mātaro bhāryāstayoḥ parijanastathā || 12 ||
[Analyze grammar]

paripātyamānā vitrastāḥ śūlahastena rakṣasā |
srastābharaṇakeśāntā ekāntabhraṣṭavāsasaḥ || 13 ||
[Analyze grammar]

abhidhāvya tataḥ sarvāstau trāhīti vicukruśuḥ |
na ca tau cakraturbhaṅgaṃ vratasya sumahāvratau || 14 ||
[Analyze grammar]

yadā kṣobhaṃ nopayāti nārtimanyatarastayoḥ |
tataḥ striyastā bhūtaṃ ca sarvamantaradhīyata || 15 ||
[Analyze grammar]

tataḥ pitāmahaḥ sākṣādabhigamya mahāsurau |
vareṇa chandayāmāsa sarvalokapitāmahaḥ || 16 ||
[Analyze grammar]

tataḥ sundopasundau tau bhrātarau dṛḍhavikramau |
dṛṣṭvā pitāmahaṃ devaṃ tasthatuḥ prāñjalī tadā || 17 ||
[Analyze grammar]

ūcatuśca prabhuṃ devaṃ tatastau sahitau tadā |
āvayostapasānena yadi prītaḥ pitāmahaḥ || 18 ||
[Analyze grammar]

māyāvidāvastravidau balinau kāmarūpiṇau |
ubhāvapyamarau syāvaḥ prasanno yadi nau prabhuḥ || 19 ||
[Analyze grammar]

pitāmaha uvāca |
ṛte'maratvamanyadvāṃ sarvamuktaṃ bhaviṣyati |
anyadvṛṇītāṃ mṛtyośca vidhānamamaraiḥ samam || 20 ||
[Analyze grammar]

kariṣyāvedamiti yanmahadabhyutthitaṃ tapaḥ |
yuvayorhetunānena nāmaratvaṃ vidhīyate || 21 ||
[Analyze grammar]

trailokyavijayārthāya bhavadbhyāmāsthitaṃ tapaḥ |
hetunānena daityendrau na vāṃ kāmaṃ karomyaham || 22 ||
[Analyze grammar]

sundopasundāvūcatuḥ |
triṣu lokeṣu yadbhūtaṃ kiṃcitsthāvarajaṅgamam |
sarvasmānnau bhayaṃ na syādṛte'nyonyaṃ pitāmaha || 23 ||
[Analyze grammar]

pitāmaha uvāca |
yatprārthitaṃ yathoktaṃ ca kāmametaddadāni vām |
mṛtyorvidhānametacca yathāvadvāṃ bhaviṣyati || 24 ||
[Analyze grammar]

nārada uvāca |
tataḥ pitāmaho dattvā varametattadā tayoḥ |
nivartya tapasastau ca brahmalokaṃ jagāma ha || 25 ||
[Analyze grammar]

labdhvā varāṇi sarvāṇi daityendrāvapi tāvubhau |
avadhyau sarvalokasya svameva bhavanaṃ gatau || 26 ||
[Analyze grammar]

tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau |
sarvaḥ suhṛjjanastābhyāṃ pramodamupajagmivān || 27 ||
[Analyze grammar]

tatastau tu jaṭā hitvā maulinau saṃbabhūvatuḥ |
mahārhābharaṇopetau virajombaradhāriṇau || 28 ||
[Analyze grammar]

akālakaumudīṃ caiva cakratuḥ sārvakāmikīm |
daityendrau paramaprītau tayoścaiva suhṛjjanaḥ || 29 ||
[Analyze grammar]

bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatāmiti |
pīyatāṃ dīyatāṃ ceti vāca āsangṛhe gṛhe || 30 ||
[Analyze grammar]

tatra tatra mahāpānairutkṛṣṭatalanāditaiḥ |
hṛṣṭaṃ pramuditaṃ sarvaṃ daityānāmabhavatpuram || 31 ||
[Analyze grammar]

taistairvihārairbahubhirdaityānāṃ kāmarūpiṇām |
samāḥ saṃkrīḍatāṃ teṣāmaharekamivābhavat || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 201

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: