Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 199

drupada uvāca |
evametanmahāprājña yathāttha vidurādya mām |
mamāpi paramo harṣaḥ saṃbandhe'sminkṛte vibho || 1 ||
[Analyze grammar]

gamanaṃ cāpi yuktaṃ syādgṛhameṣāṃ mahātmanām |
na tu tāvanmayā yuktametadvaktuṃ svayaṃ girā || 2 ||
[Analyze grammar]

yadā tu manyate vīraḥ kuntīputro yudhiṣṭhiraḥ |
bhīmasenārjunau caiva yamau ca puruṣarṣabhau || 3 ||
[Analyze grammar]

rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ |
etau hi puruṣavyāghrāveṣāṃ priyahite ratau || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
paravanto vayaṃ rājaṃstvayi sarve sahānugāḥ |
yathā vakṣyasi naḥ prītyā kariṣyāmastathā vayam || 5 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato'bravīdvāsudevo gamanaṃ mama rocate |
yathā vā manyate rājā drupadaḥ sarvadharmavit || 6 ||
[Analyze grammar]

drupada uvāca |
yathaiva manyate vīro dāśārhaḥ puruṣottamaḥ |
prāptakālaṃ mahābāhuḥ sā buddhirniścitā mama || 7 ||
[Analyze grammar]

yathaiva hi mahābhāgāḥ kaunteyā mama sāṃpratam |
tathaiva vāsudevasya pāṇḍuputrā na saṃśayaḥ || 8 ||
[Analyze grammar]

na taddhyāyati kaunteyo dharmaputro yudhiṣṭhiraḥ |
yadeṣāṃ puruṣavyāghraḥ śreyo dhyāyati keśavaḥ || 9 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataste samanujñātā drupadena mahātmanā |
pāṇḍavāścaiva kṛṣṇaśca viduraśca mahāmatiḥ || 10 ||
[Analyze grammar]

ādāya draupadīṃ kṛṣṇāṃ kuntīṃ caiva yaśasvinīm |
savihāraṃ sukhaṃ jagmurnagaraṃ nāgasāhvayam || 11 ||
[Analyze grammar]

śrutvā copasthitānvīrāndhṛtarāṣṭro'pi kauravaḥ |
pratigrahāya pāṇḍūnāṃ preṣayāmāsa kauravān || 12 ||
[Analyze grammar]

vikarṇaṃ ca maheṣvāsaṃ citrasenaṃ ca bhārata |
droṇaṃ ca parameṣvāsaṃ gautamaṃ kṛpameva ca || 13 ||
[Analyze grammar]

taiste parivṛtā vīrāḥ śobhamānā mahārathāḥ |
nagaraṃ hāstinapuraṃ śanaiḥ praviviśustadā || 14 ||
[Analyze grammar]

kautūhalena nagaraṃ dīryamāṇamivābhavat |
yatra te puruṣavyāghrāḥ śokaduḥkhavināśanāḥ || 15 ||
[Analyze grammar]

tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ |
udīritā aśṛṇvaṃste pāṇḍavā hṛdayaṃgamāḥ || 16 ||
[Analyze grammar]

ayaṃ sa puruṣavyāghraḥ punarāyāti dharmavit |
yo naḥ svāniva dāyādāndharmeṇa parirakṣati || 17 ||
[Analyze grammar]

adya pāṇḍurmahārājo vanādiva vanapriyaḥ |
āgataḥ priyamasmākaṃ cikīrṣurnātra saṃśayaḥ || 18 ||
[Analyze grammar]

kiṃ nu nādya kṛtaṃ tāvatsarveṣāṃ naḥ paraṃ priyam |
yannaḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ || 19 ||
[Analyze grammar]

yadi dattaṃ yadi hutaṃ vidyate yadi nastapaḥ |
tena tiṣṭhantu nagare pāṇḍavāḥ śaradāṃ śatam || 20 ||
[Analyze grammar]

tataste dhṛtarāṣṭrasya bhīṣmasya ca mahātmanaḥ |
anyeṣāṃ ca tadarhāṇāṃ cakruḥ pādābhivandanam || 21 ||
[Analyze grammar]

kṛtvā tu kuśalapraśnaṃ sarveṇa nagareṇa te |
samāviśanta veśmāni dhṛtarāṣṭrasya śāsanāt || 22 ||
[Analyze grammar]

viśrāntāste mahātmānaḥ kaṃcitkālaṃ mahābalāḥ |
āhūtā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca || 23 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
bhrātṛbhiḥ saha kaunteya nibodhedaṃ vaco mama |
punarvo vigraho mā bhūtkhāṇḍavaprasthamāviśa || 24 ||
[Analyze grammar]

na ca vo vasatastatra kaścicchaktaḥ prabādhitum |
saṃrakṣyamāṇānpārthena tridaśāniva vajriṇā |
ardhaṃ rājyasya saṃprāpya khāṇḍavaprasthamāviśa || 25 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
pratigṛhya tu tadvākyaṃ nṛpaṃ sarve praṇamya ca |
pratasthire tato ghoraṃ vanaṃ tanmanujarṣabhāḥ |
ardhaṃ rājyasya saṃprāpya khāṇḍavaprasthamāviśan || 26 ||
[Analyze grammar]

tataste pāṇḍavāstatra gatvā kṛṣṇapurogamāḥ |
maṇḍayāṃ cakrire tadvai puraṃ svargavadacyutāḥ || 27 ||
[Analyze grammar]

tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ |
nagaraṃ māpayāmāsurdvaipāyanapurogamāḥ || 28 ||
[Analyze grammar]

sāgarapratirūpābhiḥ parikhābhiralaṃkṛtam |
prākāreṇa ca saṃpannaṃ divamāvṛtya tiṣṭhatā || 29 ||
[Analyze grammar]

pāṇḍurābhraprakāśena himarāśinibhena ca |
śuśubhe tatpuraśreṣṭhaṃ nāgairbhogavatī yathā || 30 ||
[Analyze grammar]

dvipakṣagaruḍaprakhyairdvārairghorapradarśanaiḥ |
guptamabhracayaprakhyairgopurairmandaropamaiḥ || 31 ||
[Analyze grammar]

vividhairatinirviddhaiḥ śastropetaiḥ susaṃvṛtaiḥ |
śaktibhiścāvṛtaṃ taddhi dvijihvairiva pannagaiḥ |
talpaiścābhyāsikairyuktaṃ śuśubhe yodharakṣitam || 32 ||
[Analyze grammar]

tīkṣṇāṅkuśaśataghnībhiryantrajālaiśca śobhitam |
āyasaiśca mahācakraiḥ śuśubhe tatpurottamam || 33 ||
[Analyze grammar]

suvibhaktamahārathyaṃ devatābādhavarjitam |
virocamānaṃ vividhaiḥ pāṇḍurairbhavanottamaiḥ || 34 ||
[Analyze grammar]

tattriviṣṭapasaṃkāśamindraprasthaṃ vyarocata |
meghavṛndamivākāśe vṛddhaṃ vidyutsamāvṛtam || 35 ||
[Analyze grammar]

tatra ramye śubhe deśe kauravyasya niveśanam |
śuśubhe dhanasaṃpūrṇaṃ dhanādhyakṣakṣayopamam || 36 ||
[Analyze grammar]

tatrāgacchandvijā rājansarvavedavidāṃ varāḥ |
nivāsaṃ rocayanti sma sarvabhāṣāvidastathā || 37 ||
[Analyze grammar]

vaṇijaścābhyayustatra deśe digbhyo dhanārthinaḥ |
sarvaśilpavidaścaiva vāsāyābhyāgamaṃstadā || 38 ||
[Analyze grammar]

udyānāni ca ramyāṇi nagarasya samantataḥ |
āmrairāmrātakairnīpairaśokaiścampakaistathā || 39 ||
[Analyze grammar]

puṃnāgairnāgapuṣpaiśca lakucaiḥ panasaistathā |
śālatālakadambaiśca bakulaiśca saketakaiḥ || 40 ||
[Analyze grammar]

manoharaiḥ puṣpitaiśca phalabhārāvanāmitaiḥ |
prācīnāmalakairlodhrairaṅkolaiśca supuṣpitaiḥ || 41 ||
[Analyze grammar]

jambūbhiḥ pāṭalābhiśca kubjakairatimuktakaiḥ |
karavīraiḥ pārijātairanyaiśca vividhairdrumaiḥ || 42 ||
[Analyze grammar]

nityapuṣpaphalopetairnānādvijagaṇāyutam |
mattabarhiṇasaṃghuṣṭaṃ kokilaiśca sadāmadaiḥ || 43 ||
[Analyze grammar]

gṛhairādarśavimalairvividhaiśca latāgṛhaiḥ |
manoharaiścitragṛhaistathā jagatiparvataiḥ |
vāpībhirvividhābhiśca pūrṇābhiḥ paramāmbhasā || 44 ||
[Analyze grammar]

sarobhiratiramyaiśca padmotpalasugandhibhiḥ |
haṃsakāraṇḍavayutaiścakravākopaśobhitaiḥ || 45 ||
[Analyze grammar]

ramyāśca vividhāstatra puṣkariṇyo vanāvṛtāḥ |
taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca || 46 ||
[Analyze grammar]

teṣāṃ puṇyajanopetaṃ rāṣṭramāvasatāṃ mahat |
pāṇḍavānāṃ mahārāja śaśvatprītiravardhata || 47 ||
[Analyze grammar]

tatra bhīṣmeṇa rājñā ca dharmapraṇayane kṛte |
pāṇḍavāḥ samapadyanta khāṇḍavaprasthavāsinaḥ || 48 ||
[Analyze grammar]

pañcabhistairmaheṣvāsairindrakalpaiḥ samanvitam |
śuśubhe tatpuraśreṣṭhaṃ nāgairbhogavatī yathā || 49 ||
[Analyze grammar]

tānniveśya tato vīro rāmeṇa saha keśavaḥ |
yayau dvāravatīṃ rājanpāṇḍavānumate tadā || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 199

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: