Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 198

dhṛtarāṣṭra uvāca |
bhīṣmaḥ śāṃtanavo vidvāndroṇaśca bhagavānṛṣiḥ |
hitaṃ paramakaṃ vākyaṃ tvaṃ ca satyaṃ bravīṣi mām || 1 ||
[Analyze grammar]

yathaiva pāṇḍoste vīrāḥ kuntīputrā mahārathāḥ |
tathaiva dharmataḥ sarve mama putrā na saṃśayaḥ || 2 ||
[Analyze grammar]

yathaiva mama putrāṇāmidaṃ rājyaṃ vidhīyate |
tathaiva pāṇḍuputrāṇāmidaṃ rājyaṃ na saṃśayaḥ || 3 ||
[Analyze grammar]

kṣattarānaya gacchaitānsaha mātrā susatkṛtān |
tayā ca devarūpiṇyā kṛṣṇayā saha bhārata || 4 ||
[Analyze grammar]

diṣṭyā jīvanti te pārthā diṣṭyā jīvati sā pṛthā |
diṣṭyā drupadakanyāṃ ca labdhavanto mahārathāḥ || 5 ||
[Analyze grammar]

diṣṭyā vardhāmahe sarve diṣṭyā śāntaḥ purocanaḥ |
diṣṭyā mama paraṃ duḥkhamapanītaṃ mahādyute || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato jagāma viduro dhṛtarāṣṭrasya śāsanāt |
sakāśaṃ yajñasenasya pāṇḍavānāṃ ca bhārata || 7 ||
[Analyze grammar]

tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ |
drupadaṃ nyāyato rājansaṃyuktamupatasthivān || 8 ||
[Analyze grammar]

sa cāpi pratijagrāha dharmeṇa viduraṃ tataḥ |
cakratuśca yathānyāyaṃ kuśalapraśnasaṃvidam || 9 ||
[Analyze grammar]

dadarśa pāṇḍavāṃstatra vāsudevaṃ ca bhārata |
snehātpariṣvajya sa tānpapracchānāmayaṃ tataḥ || 10 ||
[Analyze grammar]

taiścāpyamitabuddhiḥ sa pūjito'tha yathākramam |
vacanāddhṛtarāṣṭrasya snehayuktaṃ punaḥ punaḥ || 11 ||
[Analyze grammar]

papracchānāmayaṃ rājaṃstatastānpāṇḍunandanān |
pradadau cāpi ratnāni vividhāni vasūni ca || 12 ||
[Analyze grammar]

pāṇḍavānāṃ ca kuntyāśca draupadyāśca viśāṃ pate |
drupadasya ca putrāṇāṃ yathā dattāni kauravaiḥ || 13 ||
[Analyze grammar]

provāca cāmitamatiḥ praśritaṃ vinayānvitaḥ |
drupadaṃ pāṇḍuputrāṇāṃ saṃnidhau keśavasya ca || 14 ||
[Analyze grammar]

rājañśṛṇu sahāmātyaḥ saputraśca vaco mama |
dhṛtarāṣṭraḥ saputrastvāṃ sahāmātyaḥ sabāndhavaḥ || 15 ||
[Analyze grammar]

abravītkuśalaṃ rājanprīyamāṇaḥ punaḥ punaḥ |
prītimāṃste dṛḍhaṃ cāpi saṃbandhena narādhipa || 16 ||
[Analyze grammar]

tathā bhīṣmaḥ śāṃtanavaḥ kauravaiḥ saha sarvaśaḥ |
kuśalaṃ tvāṃ mahāprājñaḥ sarvataḥ paripṛcchati || 17 ||
[Analyze grammar]

bhāradvājo maheṣvāso droṇaḥ priyasakhastava |
samāśleṣamupetya tvāṃ kuśalaṃ paripṛcchati || 18 ||
[Analyze grammar]

dhṛtarāṣṭraśca pāñcālya tvayā saṃbandhamīyivān |
kṛtārthaṃ manyate''tmānaṃ tathā sarve'pi kauravāḥ || 19 ||
[Analyze grammar]

na tathā rājyasaṃprāptisteṣāṃ prītikarī matā |
yathā saṃbandhakaṃ prāpya yajñasena tvayā saha || 20 ||
[Analyze grammar]

etadviditvā tu bhavānprasthāpayatu pāṇḍavān |
draṣṭuṃ hi pāṇḍudāyādāṃstvarante kuravo bhṛśam || 21 ||
[Analyze grammar]

viproṣitā dīrghakālamime cāpi nararṣabhāḥ |
utsukā nagaraṃ draṣṭuṃ bhaviṣyanti pṛthā tathā || 22 ||
[Analyze grammar]

kṛṣṇāmapi ca pāñcālīṃ sarvāḥ kuruvarastriyaḥ |
draṣṭukāmāḥ pratīkṣante puraṃ ca viṣayaṃ ca naḥ || 23 ||
[Analyze grammar]

sa bhavānpāṇḍuputrāṇāmājñāpayatu māciram |
gamanaṃ sahadārāṇāmetadāgamanaṃ mama || 24 ||
[Analyze grammar]

visṛṣṭeṣu tvayā rājanpāṇḍaveṣu mahātmasu |
tato'haṃ preṣayiṣyāmi dhṛtarāṣṭrasya śīghragān |
āgamiṣyanti kaunteyāḥ kuntī ca saha kṛṣṇayā || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 198

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: