Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 196

droṇa uvāca |
mantrāya samupānītairdhṛtarāṣṭrahitairnṛpa |
dharmyaṃ pathyaṃ yaśasyaṃ ca vācyamityanuśuśrumaḥ || 1 ||
[Analyze grammar]

mamāpyeṣā matistāta yā bhīṣmasya mahātmanaḥ |
saṃvibhajyāstu kaunteyā dharma eṣa sanātanaḥ || 2 ||
[Analyze grammar]

preṣyatāṃ drupadāyāśu naraḥ kaścitpriyaṃvadaḥ |
bahulaṃ ratnamādāya teṣāmarthāya bhārata || 3 ||
[Analyze grammar]

mithaḥ kṛtyaṃ ca tasmai sa ādāya bahu gacchatu |
vṛddhiṃ ca paramāṃ brūyāttatsaṃyogodbhavāṃ tathā || 4 ||
[Analyze grammar]

saṃprīyamāṇaṃ tvāṃ brūyādrājanduryodhanaṃ tathā |
asakṛddrupade caiva dhṛṣṭadyumne ca bhārata || 5 ||
[Analyze grammar]

ucitatvaṃ priyatvaṃ ca yogasyāpi ca varṇayet |
punaḥ punaśca kaunteyānmādrīputrau ca sāntvayan || 6 ||
[Analyze grammar]

hiraṇmayāni śubhrāṇi bahūnyābharaṇāni ca |
vacanāttava rājendra draupadyāḥ saṃprayacchatu || 7 ||
[Analyze grammar]

tathā drupadaputrāṇāṃ sarveṣāṃ bharatarṣabha |
pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca || 8 ||
[Analyze grammar]

evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha |
uktvāthānantaraṃ brūyātteṣāmāgamanaṃ prati || 9 ||
[Analyze grammar]

anujñāteṣu vīreṣu balaṃ gacchatu śobhanam |
duḥśāsano vikarṇaśca pāṇḍavānānayantviha || 10 ||
[Analyze grammar]

tataste pārthivaśreṣṭha pūjyamānāḥ sadā tvayā |
prakṛtīnāmanumate pade sthāsyanti paitṛke || 11 ||
[Analyze grammar]

evaṃ tava mahārāja teṣu putreṣu caiva ha |
vṛttamaupayikaṃ manye bhīṣmeṇa saha bhārata || 12 ||
[Analyze grammar]

karṇa uvāca |
yojitāvarthamānābhyāṃ sarvakāryeṣvanantarau |
na mantrayetāṃ tvacchreyaḥ kimadbhutataraṃ tataḥ || 13 ||
[Analyze grammar]

duṣṭena manasā yo vai pracchannenāntarātmanā |
brūyānniḥśreyasaṃ nāma kathaṃ kuryātsatāṃ matam || 14 ||
[Analyze grammar]

na mitrāṇyarthakṛcchreṣu śreyase vetarāya vā |
vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham || 15 ||
[Analyze grammar]

kṛtaprajño'kṛtaprajño bālo vṛddhaśca mānavaḥ |
sasahāyo'sahāyaśca sarvaṃ sarvatra vindati || 16 ||
[Analyze grammar]

śrūyate hi purā kaścidambuvīca iti śrutaḥ |
āsīdrājagṛhe rājā māgadhānāṃ mahīkṣitām || 17 ||
[Analyze grammar]

sa hīnaḥ karaṇaiḥ sarvairucchvāsaparamo nṛpaḥ |
amātyasaṃsthaḥ kāryeṣu sarveṣvevābhavattadā || 18 ||
[Analyze grammar]

tasyāmātyo mahākarṇirbabhūvaikeśvaraḥ purā |
sa labdhabalamātmānaṃ manyamāno'vamanyate || 19 ||
[Analyze grammar]

sa rājña upabhogyāni striyo ratnadhanāni ca |
ādade sarvaśo mūḍha aiśvaryaṃ ca svayaṃ tadā || 20 ||
[Analyze grammar]

tadādāya ca lubdhasya lābhāllobho vyavardhata |
tathā hi sarvamādāya rājyamasya jihīrṣati || 21 ||
[Analyze grammar]

hīnasya karaṇaiḥ sarvairucchvāsaparamasya ca |
yatamāno'pi tadrājyaṃ na śaśāketi naḥ śrutam || 22 ||
[Analyze grammar]

kimanyadvihitānnūnaṃ tasya sā puruṣendratā |
yadi te vihitaṃ rājyaṃ bhaviṣyati viśāṃ pate || 23 ||
[Analyze grammar]

miṣataḥ sarvalokasya sthāsyate tvayi taddhruvam |
ato'nyathā cedvihitaṃ yatamāno na lapsyase || 24 ||
[Analyze grammar]

evaṃ vidvannupādatsva mantriṇāṃ sādhvasādhutām |
duṣṭānāṃ caiva boddhavyamaduṣṭānāṃ ca bhāṣitam || 25 ||
[Analyze grammar]

droṇa uvāca |
vidma te bhāvadoṣeṇa yadarthamidamucyate |
duṣṭaḥ pāṇḍavahetostvaṃ doṣaṃ khyāpayase hi naḥ || 26 ||
[Analyze grammar]

hitaṃ tu paramaṃ karṇa bravīmi kuruvardhanam |
atha tvaṃ manyase duṣṭaṃ brūhi yatparamaṃ hitam || 27 ||
[Analyze grammar]

ato'nyathā cetkriyate yadbravīmi paraṃ hitam |
kuravo vinaśiṣyanti nacireṇeti me matiḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 196

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: