Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 195

bhīṣma uvāca |
na rocate vigraho me pāṇḍuputraiḥ kathaṃcana |
yathaiva dhṛtarāṣṭro me tathā pāṇḍurasaṃśayam || 1 ||
[Analyze grammar]

gāndhāryāśca yathā putrāstathā kuntīsutā matāḥ |
yathā ca mama te rakṣyā dhṛtarāṣṭra tathā tava || 2 ||
[Analyze grammar]

yathā ca mama rājñaśca tathā duryodhanasya te |
tathā kurūṇāṃ sarveṣāmanyeṣāmapi bhārata || 3 ||
[Analyze grammar]

evaṃ gate vigrahaṃ tairna rocaye saṃdhāya vīrairdīyatāmadya bhūmiḥ |
teṣāmapīdaṃ prapitāmahānāṃ rājyaṃ pituścaiva kurūttamānām || 4 ||
[Analyze grammar]

duryodhana yathā rājyaṃ tvamidaṃ tāta paśyasi |
mama paitṛkamityevaṃ te'pi paśyanti pāṇḍavāḥ || 5 ||
[Analyze grammar]

yadi rājyaṃ na te prāptāḥ pāṇḍaveyāstapasvinaḥ |
kuta eva tavāpīdaṃ bhāratasya ca kasyacit || 6 ||
[Analyze grammar]

atha dharmeṇa rājyaṃ tvaṃ prāptavānbharatarṣabha |
te'pi rājyamanuprāptāḥ pūrvameveti me matiḥ || 7 ||
[Analyze grammar]

madhureṇaiva rājyasya teṣāmardhaṃ pradīyatām |
etaddhi puruṣavyāghra hitaṃ sarvajanasya ca || 8 ||
[Analyze grammar]

ato'nyathā cetkriyate na hitaṃ no bhaviṣyati |
tavāpyakīrtiḥ sakalā bhaviṣyati na saṃśayaḥ || 9 ||
[Analyze grammar]

kīrtirakṣaṇamātiṣṭha kīrtirhi paramaṃ balam |
naṣṭakīrtermanuṣyasya jīvitaṃ hyaphalaṃ smṛtam || 10 ||
[Analyze grammar]

yāvatkīrtirmanuṣyasya na praṇaśyati kaurava |
tāvajjīvati gāndhāre naṣṭakīrtistu naśyati || 11 ||
[Analyze grammar]

tamimaṃ samupātiṣṭha dharmaṃ kurukulocitam |
anurūpaṃ mahābāho pūrveṣāmātmanaḥ kuru || 12 ||
[Analyze grammar]

diṣṭyā dharanti te vīrā diṣṭyā jīvati sā pṛthā |
diṣṭyā purocanaḥ pāpo nasakāmo'tyayaṃ gataḥ || 13 ||
[Analyze grammar]

tadā prabhṛti gāndhāre na śaknomyabhivīkṣitum |
loke prāṇabhṛtāṃ kaṃcicchrutvā kuntīṃ tathāgatām || 14 ||
[Analyze grammar]

na cāpi doṣeṇa tathā loko vaiti purocanam |
yathā tvāṃ puruṣavyāghra loko doṣeṇa gacchati || 15 ||
[Analyze grammar]

tadidaṃ jīvitaṃ teṣāṃ tava kalmaṣanāśanam |
saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam || 16 ||
[Analyze grammar]

na cāpi teṣāṃ vīrāṇāṃ jīvatāṃ kurunandana |
pitryoṃ'śaḥ śakya ādātumapi vajrabhṛtā svayam || 17 ||
[Analyze grammar]

te hi sarve sthitā dharme sarve caivaikacetasaḥ |
adharmeṇa nirastāśca tulye rājye viśeṣataḥ || 18 ||
[Analyze grammar]

yadi dharmastvayā kāryo yadi kāryaṃ priyaṃ ca me |
kṣemaṃ ca yadi kartavyaṃ teṣāmardhaṃ pradīyatām || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 195

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: