Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 194

karṇa uvāca |
duryodhana tava prajñā na samyagiti me matiḥ |
na hyupāyena te śakyāḥ pāṇḍavāḥ kurunandana || 1 ||
[Analyze grammar]

pūrvameva hi te sūkṣmairupāyairyatitāstvayā |
nigrahītuṃ yadā vīra śakitā na tadā tvayā || 2 ||
[Analyze grammar]

ihaiva vartamānāste samīpe tava pārthiva |
ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum || 3 ||
[Analyze grammar]

jātapakṣā videśasthā vivṛddhāḥ sarvaśo'dya te |
nopāyasādhyāḥ kaunteyā mamaiṣā matiracyuta || 4 ||
[Analyze grammar]

na ca te vyasanairyoktuṃ śakyā diṣṭakṛtā hi te |
śaṅkitāścepsavaścaiva pitṛpaitāmahaṃ padam || 5 ||
[Analyze grammar]

paraspareṇa bhedaśca nādhātuṃ teṣu śakyate |
ekasyāṃ ye ratāḥ patnyāṃ na bhidyante parasparam || 6 ||
[Analyze grammar]

na cāpi kṛṣṇā śakyeta tebhyo bhedayituṃ paraiḥ |
paridyūnānvṛtavatī kimutādya mṛjāvataḥ || 7 ||
[Analyze grammar]

īpsitaśca guṇaḥ strīṇāmekasyā bahubhartṛtā |
taṃ ca prāptavatī kṛṣṇā na sā bhedayituṃ sukham || 8 ||
[Analyze grammar]

āryavṛttaśca pāñcālyo na sa rājā dhanapriyaḥ |
na saṃtyakṣyati kaunteyānrājyadānairapi dhruvam || 9 ||
[Analyze grammar]

tathāsya putro guṇavānanuraktaśca pāṇḍavān |
tasmānnopāyasādhyāṃstānahaṃ manye kathaṃcana || 10 ||
[Analyze grammar]

idaṃ tvadya kṣamaṃ kartumasmākaṃ puruṣarṣabha |
yāvanna kṛtamūlāste pāṇḍaveyā viśāṃ pate |
tāvatpraharaṇīyāste rocatāṃ tava vikramaḥ || 11 ||
[Analyze grammar]

asmatpakṣo mahānyāvadyāvatpāñcālako laghuḥ |
tāvatpraharaṇaṃ teṣāṃ kriyatāṃ mā vicāraya || 12 ||
[Analyze grammar]

vāhanāni prabhūtāni mitrāṇi bahulāni ca |
yāvanna teṣāṃ gāndhāre tāvadevāśu vikrama || 13 ||
[Analyze grammar]

yāvacca rājā pāñcālyo nodyame kurute manaḥ |
saha putrairmahāvīryaistāvadevāśu vikrama || 14 ||
[Analyze grammar]

yāvannāyāti vārṣṇeyaḥ karṣanyādavavāhinīm |
rājyārthe pāṇḍaveyānāṃ tāvadevāśu vikrama || 15 ||
[Analyze grammar]

vasūni vividhānbhogānrājyameva ca kevalam |
nātyājyamasti kṛṣṇasya pāṇḍavārthe mahīpate || 16 ||
[Analyze grammar]

vikrameṇa mahī prāptā bharatena mahātmanā |
vikrameṇa ca lokāṃstrīñjitavānpākaśāsanaḥ || 17 ||
[Analyze grammar]

vikramaṃ ca praśaṃsanti kṣatriyasya viśāṃ pate |
svako hi dharmaḥ śūrāṇāṃ vikramaḥ pārthivarṣabha || 18 ||
[Analyze grammar]

te balena vayaṃ rājanmahatā caturaṅgiṇā |
pramathya drupadaṃ śīghramānayāmeha pāṇḍavān || 19 ||
[Analyze grammar]

na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ |
śakyāḥ sādhayituṃ tasmādvikrameṇaiva tāñjahi || 20 ||
[Analyze grammar]

tānvikrameṇa jitvemāmakhilāṃ bhuṅkṣva medinīm |
nānyamatra prapaśyāmi kāryopāyaṃ janādhipa || 21 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śrutvā tu rādheyavaco dhṛtarāṣṭraḥ pratāpavān |
abhipūjya tataḥ paścādidaṃ vacanamabravīt || 22 ||
[Analyze grammar]

upapannaṃ mahāprājñe kṛtāstre sūtanandane |
tvayi vikramasaṃpannamidaṃ vacanamīdṛśam || 23 ||
[Analyze grammar]

bhūya eva tu bhīṣmaśca droṇo vidura eva ca |
yuvāṃ ca kurutāṃ buddhiṃ bhavedyā naḥ sukhodayā || 24 ||
[Analyze grammar]

tata ānāyya tānsarvānmantriṇaḥ sumahāyaśāḥ |
dhṛtarāṣṭro mahārāja mantrayāmāsa vai tadā || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 194

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: