Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 187

vaiśaṃpāyana uvāca |
tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram |
parigraheṇa brāhmeṇa parigṛhya mahādyutiḥ || 1 ||
[Analyze grammar]

paryapṛcchadadīnātmā kuntīputraṃ suvarcasam |
kathaṃ jānīma bhavataḥ kṣatriyānbrāhmaṇānuta || 2 ||
[Analyze grammar]

vaiśyānvā guṇasaṃpannānuta vā śūdrayonijān |
māyāmāsthāya vā siddhāṃścarataḥ sarvatodiśam || 3 ||
[Analyze grammar]

kṛṣṇāhetoranuprāptāndivaḥ saṃdarśanārthinaḥ |
bravītu no bhavānsatyaṃ saṃdeho hyatra no mahān || 4 ||
[Analyze grammar]

api naḥ saṃśayasyānte manastuṣṭirihāviśet |
api no bhāgadheyāni śubhāni syuḥ paraṃtapa || 5 ||
[Analyze grammar]

kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate |
iṣṭāpūrtena ca tathā vaktavyamanṛtaṃ na tu || 6 ||
[Analyze grammar]

śrutvā hyamarasaṃkāśa tava vākyamariṃdama |
dhruvaṃ vivāhakaraṇamāsthāsyāmi vidhānataḥ || 7 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
mā rājanvimanā bhūstvaṃ pāñcālya prītirastu te |
īpsitaste dhruvaḥ kāmaḥ saṃvṛtto'yamasaṃśayam || 8 ||
[Analyze grammar]

vayaṃ hi kṣatriyā rājanpāṇḍoḥ putrā mahātmanaḥ |
jyeṣṭhaṃ māṃ viddhi kaunteyaṃ bhīmasenārjunāvimau |
yābhyāṃ tava sutā rājannirjitā rājasaṃsadi || 9 ||
[Analyze grammar]

yamau tu tatra rājendra yatra kṛṣṇā pratiṣṭhitā |
vyetu te mānasaṃ duḥkhaṃ kṣatriyāḥ smo nararṣabha |
padminīva suteyaṃ te hradādanyaṃ hradaṃ gatā || 10 ||
[Analyze grammar]

iti tathyaṃ mahārāja sarvametadbravīmi te |
bhavānhi gururasmākaṃ paramaṃ ca parāyaṇam || 11 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ sa drupado rājā harṣavyākulalocanaḥ |
prativaktuṃ tadā yuktaṃ nāśakattaṃ yudhiṣṭhiram || 12 ||
[Analyze grammar]

yatnena tu sa taṃ harṣaṃ saṃnigṛhya paraṃtapaḥ |
anurūpaṃ tato rājā pratyuvāca yudhiṣṭhiram || 13 ||
[Analyze grammar]

papraccha cainaṃ dharmātmā yathā te pradrutāḥ purā |
sa tasmai sarvamācakhyāvānupūrvyeṇa pāṇḍavaḥ || 14 ||
[Analyze grammar]

tacchrutvā drupado rājā kuntīputrasya bhāṣitam |
vigarhayāmāsa tadā dhṛtarāṣṭraṃ janeśvaram || 15 ||
[Analyze grammar]

āśvāsayāmāsa ca taṃ kuntīputraṃ yudhiṣṭhiram |
pratijajñe ca rājyāya drupado vadatāṃ varaḥ || 16 ||
[Analyze grammar]

tataḥ kuntī ca kṛṣṇā ca bhīmasenārjunāvapi |
yamau ca rājñā saṃdiṣṭau viviśurbhavanaṃ mahat || 17 ||
[Analyze grammar]

tatra te nyavasanrājanyajñasenena pūjitāḥ |
pratyāśvastāṃstato rājā saha putrairuvāca tān || 18 ||
[Analyze grammar]

gṛhṇātu vidhivatpāṇimadyaiva kurunandanaḥ |
puṇye'hani mahābāhurarjunaḥ kurutāṃ kṣaṇam || 19 ||
[Analyze grammar]

tatastamabravīdrājā dharmaputro yudhiṣṭhiraḥ |
mamāpi dārasaṃbandhaḥ kāryastāvadviśāṃ pate || 20 ||
[Analyze grammar]

drupada uvāca |
bhavānvā vidhivatpāṇiṃ gṛhṇātu duhiturmama |
yasya vā manyase vīra tasya kṛṣṇāmupādiśa || 21 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
sarveṣāṃ draupadī rājanmahiṣī no bhaviṣyati |
evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate || 22 ||
[Analyze grammar]

ahaṃ cāpyaniviṣṭo vai bhīmasenaśca pāṇḍavaḥ |
pārthena vijitā caiṣā ratnabhūtā ca te sutā || 23 ||
[Analyze grammar]

eṣa naḥ samayo rājanratnasya sahabhojanam |
na ca taṃ hātumicchāmaḥ samayaṃ rājasattama || 24 ||
[Analyze grammar]

sarveṣāṃ dharmataḥ kṛṣṇā mahiṣī no bhaviṣyati |
ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam || 25 ||
[Analyze grammar]

drupada uvāca |
ekasya bahvyo vihitā mahiṣyaḥ kurunandana |
naikasyā bahavaḥ puṃso vidhīyante kadācana || 26 ||
[Analyze grammar]

lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ |
kartumarhasi kaunteya kasmātte buddhirīdṛśī || 27 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim |
pūrveṣāmānupūrvyeṇa yātaṃ vartmānuyāmahe || 28 ||
[Analyze grammar]

na me vāganṛtaṃ prāha nādharme dhīyate matiḥ |
evaṃ caiva vadatyambā mama caiva manogatam || 29 ||
[Analyze grammar]

eṣa dharmo dhruvo rājaṃścarainamavicārayan |
mā ca te'tra viśaṅkā bhūtkathaṃcidapi pārthiva || 30 ||
[Analyze grammar]

drupada uvāca |
tvaṃ ca kuntī ca kaunteya dhṛṣṭadyumnaśca me sutaḥ |
kathayantvitikartavyaṃ śvaḥ kāle karavāmahe || 31 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
te sametya tataḥ sarve kathayanti sma bhārata |
atha dvaipāyano rājannabhyāgacchadyadṛcchayā || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 187

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: