Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 183

vaiśaṃpāyana uvāca |
bhrāturvacastatprasamīkṣya sarve jyeṣṭhasya pāṇḍostanayāstadānīm |
tamevārthaṃ dhyāyamānā manobhirāsāṃ cakruratha tatrāmitaujāḥ || 1 ||
[Analyze grammar]

vṛṣṇipravīrastu kurupravīrānāśaṅkamānaḥ saharauhiṇeyaḥ |
jagāma tāṃ bhārgavakarmaśālāṃ yatrāsate te puruṣapravīrāḥ || 2 ||
[Analyze grammar]

tatropaviṣṭaṃ pṛthudīrghabāhuṃ dadarśa kṛṣṇaḥ saharauhiṇeyaḥ |
ajātaśatruṃ parivārya tāṃśca upopaviṣṭāñjvalanaprakāśān || 3 ||
[Analyze grammar]

tato'bravīdvāsudevo'bhigamya kuntīsutaṃ dharmabhṛtāṃ variṣṭham |
kṛṣṇo'hamasmīti nipīḍya pādau yudhiṣṭhirasyājamīḍhasya rājñaḥ || 4 ||
[Analyze grammar]

tathaiva tasyāpyanu rauhiṇeyastau cāpi hṛṣṭāḥ kuravo'bhyanandan |
pitṛṣvasuścāpi yadupravīrāvagṛhṇatāṃ bhāratamukhya pādau || 5 ||
[Analyze grammar]

ajātaśatruśca kurupravīraḥ papraccha kṛṣṇaṃ kuśalaṃ nivedya |
kathaṃ vayaṃ vāsudeva tvayeha gūḍhā vasanto viditāḥ sma sarve || 6 ||
[Analyze grammar]

tamabravīdvāsudevaḥ prahasya gūḍho'pyagnirjñāyata eva rājan |
taṃ vikramaṃ pāṇḍaveyānatītya ko'nyaḥ kartā vidyate mānuṣeṣu || 7 ||
[Analyze grammar]

diṣṭyā tasmātpāvakātsaṃpramuktā yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ |
diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ sahāmātyo na sakāmo'bhaviṣyat || 8 ||
[Analyze grammar]

bhadraṃ vo'stu nihitaṃ yadguhāyāṃ vivardhadhvaṃ jvalana ivedhyamānaḥ |
mā vo vidyuḥ pārthivāḥ kecaneha yāsyāvahe śibirāyaiva tāvat |
so'nujñātaḥ pāṇḍavenāvyayaśrīḥ prāyācchīghraṃ baladevena sārdham || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 183

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: