Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 182

vaiśaṃpāyana uvāca |
gatvā tu tāṃ bhārgavakarmaśālāṃ pārthau pṛthāṃ prāpya mahānubhāvau |
tāṃ yājñasenīṃ paramapratītau bhikṣetyathāvedayatāṃ narāgryau || 1 ||
[Analyze grammar]

kuṭīgatā sā tvanavekṣya putrānuvāca bhuṅkteti sametya sarve |
paścāttu kuntī prasamīkṣya kanyāṃ kaṣṭaṃ mayā bhāṣitamityuvāca || 2 ||
[Analyze grammar]

sādharmabhītā hi vilajjamānā tāṃ yājñasenīṃ paramapratītām |
pāṇau gṛhītvopajagāma kuntī yudhiṣṭhiraṃ vākyamuvāca cedam || 3 ||
[Analyze grammar]

iyaṃ hi kanyā drupadasya rājñastavānujābhyāṃ mayi saṃnisṛṣṭā |
yathocitaṃ putra mayāpi coktaṃ sametya bhuṅkteti nṛpa pramādāt || 4 ||
[Analyze grammar]

kathaṃ mayā nānṛtamuktamadya bhavetkurūṇāmṛṣabha bravīhi |
pāñcālarājasya sutāmadharmo na copavarteta nabhūtapūrvaḥ || 5 ||
[Analyze grammar]

muhūrtamātraṃ tvanucintya rājā yudhiṣṭhiro mātaramuttamaujāḥ |
kuntīṃ samāśvāsya kurupravīro dhanaṃjayaṃ vākyamidaṃ babhāṣe || 6 ||
[Analyze grammar]

tvayā jitā pāṇḍava yājñasenī tvayā ca toṣiṣyati rājaputrī |
prajvālyatāṃ hūyatāṃ cāpi vahnirgṛhāṇa pāṇiṃ vidhivattvamasyāḥ || 7 ||
[Analyze grammar]

arjuna uvāca |
mā māṃ narendra tvamadharmabhājaṃ kṛthā na dharmo hyayamīpsito'nyaiḥ |
bhavānniveśyaḥ prathamaṃ tato'yaṃ bhīmo mahābāhuracintyakarmā || 8 ||
[Analyze grammar]

ahaṃ tato nakulo'nantaraṃ me mādrīsutaḥ sahadevo jaghanyaḥ |
vṛkodaro'haṃ ca yamau ca rājanniyaṃ ca kanyā bhavataḥ sma sarve || 9 ||
[Analyze grammar]

evaṃgate yatkaraṇīyamatra dharmyaṃ yaśasyaṃ kuru tatpracintya |
pāñcālarājasya ca yatpriyaṃ syāttadbrūhi sarve sma vaśe sthitāste || 10 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
te dṛṣṭvā tatra tiṣṭhantīṃ sarve kṛṣṇāṃ yaśasvinīm |
saṃprekṣyānyonyamāsīnā hṛdayaistāmadhārayan || 11 ||
[Analyze grammar]

teṣāṃ hi draupadīṃ dṛṣṭvā sarveṣāmamitaujasām |
saṃpramathyendriyagrāmaṃ prādurāsīnmanobhavaḥ || 12 ||
[Analyze grammar]

kāmyaṃ rūpaṃ hi pāñcālyā vidhātrā vihitaṃ svayam |
babhūvādhikamanyābhyaḥ sarvabhūtamanoharam || 13 ||
[Analyze grammar]

teṣāmākārabhāvajñaḥ kuntīputro yudhiṣṭhiraḥ |
dvaipāyanavacaḥ kṛtsnaṃ saṃsmaranvai nararṣabha || 14 ||
[Analyze grammar]

abravītsa hi tānbhrātṝnmithobhedabhayānnṛpaḥ |
sarveṣāṃ draupadī bhāryā bhaviṣyati hi naḥ śubhā || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 182

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: