Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 181

vaiśaṃpāyana uvāca |
ajināni vidhunvantaḥ karakāṃśca dvijarṣabhāḥ |
ūcustaṃ bhīrna kartavyā vayaṃ yotsyāmahe parān || 1 ||
[Analyze grammar]

tānevaṃ vadato viprānarjunaḥ prahasanniva |
uvāca prekṣakā bhūtvā yūyaṃ tiṣṭhata pārśvataḥ || 2 ||
[Analyze grammar]

ahamenānajihmāgraiḥ śataśo vikirañśaraiḥ |
vārayiṣyāmi saṃkruddhānmantrairāśīviṣāniva || 3 ||
[Analyze grammar]

iti taddhanurādāya śulkāvāptaṃ mahārathaḥ |
bhrātrā bhīmena sahitastasthau giririvācalaḥ || 4 ||
[Analyze grammar]

tataḥ karṇamukhānkruddhānkṣatriyāṃstānruṣotthitān |
saṃpetaturabhītau tau gajau pratigajāniva || 5 ||
[Analyze grammar]

ūcuśca vācaḥ paruṣāste rājāno jighāṃsavaḥ |
āhave hi dvijasyāpi vadho dṛṣṭo yuyutsataḥ || 6 ||
[Analyze grammar]

tato vaikartanaḥ karṇo jagāmārjunamojasā |
yuddhārthī vāśitāhetorgajaḥ pratigajaṃ yathā || 7 ||
[Analyze grammar]

bhīmasenaṃ yayau śalyo madrāṇāmīśvaro balī |
duryodhanādayastvanye brāhmaṇaiḥ saha saṃgatāḥ |
mṛdupūrvamayatnena pratyayudhyaṃstadāhave || 8 ||
[Analyze grammar]

tato'rjunaḥ pratyavidhyadāpatantaṃ tribhiḥ śaraiḥ |
karṇaṃ vaikartanaṃ dhīmānvikṛṣya balavaddhanuḥ || 9 ||
[Analyze grammar]

teṣāṃ śarāṇāṃ vegena śitānāṃ tigmatejasām |
vimuhyamāno rādheyo yatnāttamanudhāvati || 10 ||
[Analyze grammar]

tāvubhāvapyanirdeśyau lāghavājjayatāṃ varau |
ayudhyetāṃ susaṃrabdhāvanyonyavijayaiṣiṇau || 11 ||
[Analyze grammar]

kṛte pratikṛtaṃ paśya paśya bāhubalaṃ ca me |
iti śūrārthavacanairābhāṣetāṃ parasparam || 12 ||
[Analyze grammar]

tato'rjunasya bhujayorvīryamapratimaṃ bhuvi |
jñātvā vaikartanaḥ karṇaḥ saṃrabdhaḥ samayodhayat || 13 ||
[Analyze grammar]

arjunena prayuktāṃstānbāṇānvegavatastadā |
pratihatya nanādoccaiḥ sainyāstamabhipūjayan || 14 ||
[Analyze grammar]

karṇa uvāca |
tuṣyāmi te vipramukhya bhujavīryasya saṃyuge |
aviṣādasya caivāsya śastrāstravinayasya ca || 15 ||
[Analyze grammar]

kiṃ tvaṃ sākṣāddhanurvedo rāmo vā viprasattama |
atha sākṣāddharihayaḥ sākṣādvā viṣṇuracyutaḥ || 16 ||
[Analyze grammar]

ātmapracchādanārthaṃ vai bāhuvīryamupāśritaḥ |
viprarūpaṃ vidhāyedaṃ tato māṃ pratiyudhyase || 17 ||
[Analyze grammar]

na hi māmāhave kruddhamanyaḥ sākṣācchacīpateḥ |
pumānyodhayituṃ śaktaḥ pāṇḍavādvā kirīṭinaḥ || 18 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tamevaṃvādinaṃ tatra phalgunaḥ pratyabhāṣata |
nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān |
brāhmaṇo'smi yudhāṃ śreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ || 19 ||
[Analyze grammar]

brāhme pauraṃdare cāstre niṣṭhito guruśāsanāt |
sthito'smyadya raṇe jetuṃ tvāṃ vīrāvicalo bhava || 20 ||
[Analyze grammar]

evamuktastu rādheyo yuddhātkarṇo nyavartata |
brāhmaṃ tejastadājayyaṃ manyamāno mahārathaḥ || 21 ||
[Analyze grammar]

yuddhaṃ tūpeyatustatra rājañśalyavṛkodarau |
balinau yugapanmattau spardhayā ca balena ca || 22 ||
[Analyze grammar]

anyonyamāhvayantau tau mattāviva mahāgajau |
muṣṭibhirjānubhiścaiva nighnantāvitaretaram |
muhūrtaṃ tau tathānyonyaṃ samare paryakarṣatām || 23 ||
[Analyze grammar]

tato bhīmaḥ samutkṣipya bāhubhyāṃ śalyamāhave |
nyavadhīdbalināṃ śreṣṭho jahasurbrāhmaṇāstataḥ || 24 ||
[Analyze grammar]

tatrāścaryaṃ bhīmasenaścakāra puruṣarṣabhaḥ |
yacchalyaṃ patitaṃ bhūmau nāhanadbalinaṃ balī || 25 ||
[Analyze grammar]

pātite bhīmasenena śalye karṇe ca śaṅkite |
śaṅkitāḥ sarvarājānaḥ parivavrurvṛkodaram || 26 ||
[Analyze grammar]

ūcuśca sahitāstatra sādhvime brāhmaṇarṣabhāḥ |
vijñāyantāṃ kvajanmānaḥ kvanivāsāstathaiva ca || 27 ||
[Analyze grammar]

ko hi rādhāsutaṃ karṇaṃ śakto yodhayituṃ raṇe |
anyatra rāmāddroṇādvā kṛpādvāpi śaradvataḥ || 28 ||
[Analyze grammar]

kṛṣṇādvā devakīputrātphalgunādvā paraṃtapāt |
ko vā duryodhanaṃ śaktaḥ pratiyodhayituṃ raṇe || 29 ||
[Analyze grammar]

tathaiva madrarājānaṃ śalyaṃ balavatāṃ varam |
baladevādṛte vīrātpāṇḍavādvā vṛkodarāt || 30 ||
[Analyze grammar]

kriyatāmavahāro'smādyuddhādbrāhmaṇasaṃyutāt |
athainānupalabhyeha punaryotsyāmahe vayam || 31 ||
[Analyze grammar]

tatkarma bhīmasya samīkṣya kṛṣṇaḥ kuntīsutau tau pariśaṅkamānaḥ |
nivārayāmāsa mahīpatīṃstāndharmeṇa labdhetyanunīya sarvān || 32 ||
[Analyze grammar]

ta evaṃ saṃnivṛttāstu yuddhādyuddhaviśāradāḥ |
yathāvāsaṃ yayuḥ sarve vismitā rājasattamāḥ || 33 ||
[Analyze grammar]

vṛtto brahmottaro raṅgaḥ pāñcālī brāhmaṇairvṛtā |
iti bruvantaḥ prayayurye tatrāsansamāgatāḥ || 34 ||
[Analyze grammar]

brāhmaṇaistu praticchannau rauravājinavāsibhiḥ |
kṛcchreṇa jagmatustatra bhīmasenadhanaṃjayau || 35 ||
[Analyze grammar]

vimuktau janasaṃbādhācchatrubhiḥ parivikṣatau |
kṛṣṇayānugatau tatra nṛvīrau tau virejatuḥ || 36 ||
[Analyze grammar]

teṣāṃ mātā bahuvidhaṃ vināśaṃ paryacintayat |
anāgacchatsu putreṣu bhaikṣakāle'tigacchati || 37 ||
[Analyze grammar]

dhārtarāṣṭrairhatā na syurvijñāya kurupuṃgavāḥ |
māyānvitairvā rakṣobhiḥ sughorairdṛḍhavairibhiḥ || 38 ||
[Analyze grammar]

viparītaṃ mataṃ jātaṃ vyāsasyāpi mahātmanaḥ |
ityevaṃ cintayāmāsa sutasnehānvitā pṛthā || 39 ||
[Analyze grammar]

mahatyathāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ |
brāhmaṇaiḥ prāviśattatra jiṣṇurbrahmapuraskṛtaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 181

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: