Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 180

vaiśaṃpāyana uvāca |
tasmai ditsati kanyāṃ tu brāhmaṇāya mahātmane |
kopa āsīnmahīpānāmālokyānyonyamantikāt || 1 ||
[Analyze grammar]

asmānayamatikramya tṛṇīkṛtya ca saṃgatān |
dātumicchati viprāya draupadīṃ yoṣitāṃ varām || 2 ||
[Analyze grammar]

nihanmainaṃ durātmānaṃ yo'yamasmānna manyate |
na hyarhatyeṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ || 3 ||
[Analyze grammar]

hanmainaṃ saha putreṇa durācāraṃ nṛpadviṣam |
ayaṃ hi sarvānāhūya satkṛtya ca narādhipān |
guṇavadbhojayitvā ca tataḥ paścādvinindati || 4 ||
[Analyze grammar]

asminrājasamāvāye devānāmiva saṃnaye |
kimayaṃ sadṛśaṃ kaṃcinnṛpatiṃ naiva dṛṣṭavān || 5 ||
[Analyze grammar]

na ca vipreṣvadhīkāro vidyate varaṇaṃ prati |
svayaṃvaraḥ kṣatriyāṇāmitīyaṃ prathitā śrutiḥ || 6 ||
[Analyze grammar]

atha vā yadi kanyeyaṃ neha kaṃcidbubhūṣati |
agnāvenāṃ parikṣipya yāma rāṣṭrāṇi pārthivāḥ || 7 ||
[Analyze grammar]

brāhmaṇo yadi vā bālyāllobhādvā kṛtavānidam |
vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃcana || 8 ||
[Analyze grammar]

brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca |
putrapautraṃ ca yaccānyadasmākaṃ vidyate dhanam || 9 ||
[Analyze grammar]

avamānabhayādetatsvadharmasya ca rakṣaṇāt |
svayaṃvarāṇāṃ cānyeṣāṃ mā bhūdevaṃvidhā gatiḥ || 10 ||
[Analyze grammar]

ityuktvā rājaśārdūlā hṛṣṭāḥ parighabāhavaḥ |
drupadaṃ saṃjighṛkṣantaḥ sāyudhāḥ samupādravan || 11 ||
[Analyze grammar]

tāngṛhītaśarāvāpānkruddhānāpatato nṛpān |
drupado vīkṣya saṃtrāsādbrāhmaṇāñśaraṇaṃ gataḥ || 12 ||
[Analyze grammar]

vegenāpatatastāṃstu prabhinnāniva vāraṇān |
pāṇḍuputrau mahāvīryau pratīyaturariṃdamau || 13 ||
[Analyze grammar]

tataḥ samutpeturudāyudhāste mahīkṣito baddhatalāṅgulitrāḥ |
jighāṃsamānāḥ kururājaputrāvamarṣayanto'rjunabhīmasenau || 14 ||
[Analyze grammar]

tatastu bhīmo'dbhutavīryakarmā mahābalo vajrasamānavīryaḥ |
utpāṭya dorbhyāṃ drumamekavīro niṣpatrayāmāsa yathā gajendraḥ || 15 ||
[Analyze grammar]

taṃ vṛkṣamādāya ripupramāthī daṇḍīva daṇḍaṃ pitṛrāja ugram |
tasthau samīpe puruṣarṣabhasya pārthasya pārthaḥ pṛthudīrghabāhuḥ || 16 ||
[Analyze grammar]

tatprekṣya karmātimanuṣyabuddherjiṣṇoḥ sahabhrāturacintyakarmā |
dāmodaro bhrātaramugravīryaṃ halāyudhaṃ vākyamidaṃ babhāṣe || 17 ||
[Analyze grammar]

ya eṣa mattarṣabhatulyagāmī mahaddhanuḥ karṣati tālamātram |
eṣo'rjuno nātra vicāryamasti yadyasmi saṃkarṣaṇa vāsudevaḥ || 18 ||
[Analyze grammar]

ya eṣa vṛkṣaṃ tarasāvarujya rājñāṃ vikāre sahasā nivṛttaḥ |
vṛkodaro nānya ihaitadadya kartuṃ samartho bhuvi martyadharmā || 19 ||
[Analyze grammar]

yo'sau purastātkamalāyatākṣastanurmahāsiṃhagatirvinītaḥ |
gauraḥ pralambojjvalacārughoṇo viniḥsṛtaḥ so'cyuta dharmarājaḥ || 20 ||
[Analyze grammar]

yau tau kumārāviva kārttikeyau dvāvaśvineyāviti me pratarkaḥ |
muktā hi tasmājjatuveśmadāhānmayā śrutāḥ pāṇḍusutāḥ pṛthā ca || 21 ||
[Analyze grammar]

tamabravīnnirmalatoyadābho halāyudho'nantarajaṃ pratītaḥ |
prīto'smi diṣṭyā hi pitṛṣvasā naḥ pṛthā vimuktā saha kauravāgryaiḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 180

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: