Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 176

vaiśaṃpāyana uvāca |
evamuktāḥ prayātāste pāṇḍavā janamejaya |
rājñā dakṣiṇapāñcālāndrupadenābhirakṣitān || 1 ||
[Analyze grammar]

tataste taṃ mahātmānaṃ śuddhātmānamakalmaṣam |
dadṛśuḥ pāṇḍavā rājanpathi dvaipāyanaṃ tadā || 2 ||
[Analyze grammar]

tasmai yathāvatsatkāraṃ kṛtvā tena ca sāntvitāḥ |
kathānte cābhyanujñātāḥ prayayurdrupadakṣayam || 3 ||
[Analyze grammar]

paśyanto ramaṇīyāni vanāni ca sarāṃsi ca |
tatra tatra vasantaśca śanairjagmurmahārathāḥ || 4 ||
[Analyze grammar]

svādhyāyavantaḥ śucayo madhurāḥ priyavādinaḥ |
ānupūrvyeṇa saṃprāptāḥ pāñcālānkurunandanāḥ || 5 ||
[Analyze grammar]

te tu dṛṣṭvā puraṃ tacca skandhāvāraṃ ca pāṇḍavāḥ |
kumbhakārasya śālāyāṃ niveśaṃ cakrire tadā || 6 ||
[Analyze grammar]

tatra bhaikṣaṃ samājahrurbrāhmīṃ vṛttiṃ samāśritāḥ |
tāṃśca prāptāṃstadā vīrāñjajñire na narāḥ kvacit || 7 ||
[Analyze grammar]

yajñasenasya kāmastu pāṇḍavāya kirīṭine |
kṛṣṇāṃ dadyāmiti sadā na caitadvivṛṇoti saḥ || 8 ||
[Analyze grammar]

so'nveṣamāṇaḥ kaunteyānpāñcālyo janamejaya |
dṛḍhaṃ dhanuranāyamyaṃ kārayāmāsa bhārata || 9 ||
[Analyze grammar]

yantraṃ vaihāyasaṃ cāpi kārayāmāsa kṛtrimam |
tena yantreṇa sahitaṃ rājā lakṣyaṃ ca kāñcanam || 10 ||
[Analyze grammar]

drupada uvāca |
idaṃ sajyaṃ dhanuḥ kṛtvā sajyenānena sāyakaiḥ |
atītya lakṣyaṃ yo veddhā sa labdhā matsutāmiti || 11 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
iti sa drupado rājā sarvataḥ samaghoṣayat |
tacchrutvā pārthivāḥ sarve samīyustatra bhārata || 12 ||
[Analyze grammar]

ṛṣayaśca mahātmānaḥ svayaṃvaradidṛkṣayā |
duryodhanapurogāśca sakarṇāḥ kuravo nṛpa || 13 ||
[Analyze grammar]

brāhmaṇāśca mahābhāgā deśebhyaḥ samupāgaman |
te'bhyarcitā rājagaṇā drupadena mahātmanā || 14 ||
[Analyze grammar]

tataḥ paurajanāḥ sarve sāgaroddhūtaniḥsvanāḥ |
śiśumārapuraṃ prāpya nyaviśaṃste ca pārthivāḥ || 15 ||
[Analyze grammar]

prāguttareṇa nagarādbhūmibhāge same śubhe |
samājavāṭaḥ śuśubhe bhavanaiḥ sarvato vṛtaḥ || 16 ||
[Analyze grammar]

prākāraparikhopeto dvāratoraṇamaṇḍitaḥ |
vitānena vicitreṇa sarvataḥ samavastṛtaḥ || 17 ||
[Analyze grammar]

tūryaughaśatasaṃkīrṇaḥ parārdhyāgurudhūpitaḥ |
candanodakasiktaśca mālyadāmaiśca śobhitaḥ || 18 ||
[Analyze grammar]

kailāsaśikharaprakhyairnabhastalavilekhibhiḥ |
sarvataḥ saṃvṛtairnaddhaḥ prāsādaiḥ sukṛtocchritaiḥ || 19 ||
[Analyze grammar]

suvarṇajālasaṃvītairmaṇikuṭṭimabhūṣitaiḥ |
sukhārohaṇasopānairmahāsanaparicchadaiḥ || 20 ||
[Analyze grammar]

agrāmyasamavacchannairagurūttamavāsitaiḥ |
haṃsācchavarṇairbahubhirāyojanasugandhibhiḥ || 21 ||
[Analyze grammar]

asaṃbādhaśatadvāraiḥ śayanāsanaśobhitaiḥ |
bahudhātupinaddhāṅgairhimavacchikharairiva || 22 ||
[Analyze grammar]

tatra nānāprakāreṣu vimāneṣu svalaṃkṛtāḥ |
spardhamānāstadānyonyaṃ niṣeduḥ sarvapārthivāḥ || 23 ||
[Analyze grammar]

tatropaviṣṭāndadṛśurmahāsattvaparākramān |
rājasiṃhānmahābhāgānkṛṣṇāguruvibhūṣitān || 24 ||
[Analyze grammar]

mahāprasādānbrahmaṇyānsvarāṣṭraparirakṣiṇaḥ |
priyānsarvasya lokasya sukṛtaiḥ karmabhiḥ śubhaiḥ || 25 ||
[Analyze grammar]

mañceṣu ca parārdhyeṣu paurajānapadā janāḥ |
kṛṣṇādarśanatuṣṭyarthaṃ sarvataḥ samupāviśan || 26 ||
[Analyze grammar]

brāhmaṇaiste ca sahitāḥ pāṇḍavāḥ samupāviśan |
ṛddhiṃ pāñcālarājasya paśyantastāmanuttamām || 27 ||
[Analyze grammar]

tataḥ samājo vavṛdhe sa rājandivasānbahūn |
ratnapradānabahulaḥ śobhito naṭanartakaiḥ || 28 ||
[Analyze grammar]

vartamāne samāje tu ramaṇīye'hni ṣoḍaśe |
āplutāṅgī suvasanā sarvābharaṇabhūṣitā || 29 ||
[Analyze grammar]

vīrakāṃsyamupādāya kāñcanaṃ samalaṃkṛtam |
avatīrṇā tato raṅgaṃ draupadī bharatarṣabha || 30 ||
[Analyze grammar]

purohitaḥ somakānāṃ mantravidbrāhmaṇaḥ śuciḥ |
paristīrya juhāvāgnimājyena vidhinā tadā || 31 ||
[Analyze grammar]

sa tarpayitvā jvalanaṃ brāhmaṇānsvasti vācya ca |
vārayāmāsa sarvāṇi vāditrāṇi samantataḥ || 32 ||
[Analyze grammar]

niḥśabde tu kṛte tasmindhṛṣṭadyumno viśāṃ pate |
raṅgamadhyagatastatra meghagambhīrayā girā |
vākyamuccairjagādedaṃ ślakṣṇamarthavaduttamam || 33 ||
[Analyze grammar]

idaṃ dhanurlakṣyamime ca bāṇāḥ śṛṇvantu me pārthivāḥ sarva eva |
yantracchidreṇābhyatikramya lakṣyaṃ samarpayadhvaṃ khagamairdaśārdhaiḥ || 34 ||
[Analyze grammar]

etatkartā karma suduṣkaraṃ yaḥ kulena rūpeṇa balena yuktaḥ |
tasyādya bhāryā bhaginī mameyaṃ kṛṣṇā bhavitrī na mṛṣā bravīmi || 35 ||
[Analyze grammar]

tānevamuktvā drupadasya putraḥ paścādidaṃ draupadīmabhyuvāca |
nāmnā ca gotreṇa ca karmaṇā ca saṃkīrtayaṃstānnṛpatīnsametān || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 176

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: