Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 175

vaiśaṃpāyana uvāca |
tataste naraśārdūlā bhrātaraḥ pañca pāṇḍavāḥ |
prayayurdraupadīṃ draṣṭuṃ taṃ ca devamahotsavam || 1 ||
[Analyze grammar]

te prayātā naravyāghrā mātrā saha paraṃtapāḥ |
brāhmaṇāndadṛśurmārge gacchataḥ sagaṇānbahūn || 2 ||
[Analyze grammar]

tānūcurbrāhmaṇā rājanpāṇḍavānbrahmacāriṇaḥ |
kva bhavanto gamiṣyanti kuto vāgacchateti ha || 3 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
āgatānekacakrāyāḥ sodaryāndevadarśinaḥ |
bhavanto hi vijānantu sahitānmātṛcāriṇaḥ || 4 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
gacchatādyaiva pāñcālāndrupadasya niveśanam |
svayaṃvaro mahāṃstatra bhavitā sumahādhanaḥ || 5 ||
[Analyze grammar]

ekasārthaṃ prayātāḥ smo vayamapyatra gāminaḥ |
tatra hyadbhutasaṃkāśo bhavitā sumahotsavaḥ || 6 ||
[Analyze grammar]

yajñasenasya duhitā drupadasya mahātmanaḥ |
vedīmadhyātsamutpannā padmapatranibhekṣaṇā || 7 ||
[Analyze grammar]

darśanīyānavadyāṅgī sukumārī manasvinī |
dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ || 8 ||
[Analyze grammar]

yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ |
susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ || 9 ||
[Analyze grammar]

svasā tasyānavadyāṅgī draupadī tanumadhyamā |
nīlotpalasamo gandho yasyāḥ krośātpravāyati || 10 ||
[Analyze grammar]

tāṃ yajñasenasya sutāṃ svayaṃvarakṛtakṣaṇām |
gacchāmahe vayaṃ draṣṭuṃ taṃ ca devamahotsavam || 11 ||
[Analyze grammar]

rājāno rājaputrāśca yajvāno bhūridakṣiṇāḥ |
svādhyāyavantaḥ śucayo mahātmāno yatavratāḥ || 12 ||
[Analyze grammar]

taruṇā darśanīyāśca nānādeśasamāgatāḥ |
mahārathāḥ kṛtāstrāśca samupaiṣyanti bhūmipāḥ || 13 ||
[Analyze grammar]

te tatra vividhāndāyānvijayārthaṃ nareśvarāḥ |
pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ || 14 ||
[Analyze grammar]

pratigṛhya ca tatsarvaṃ dṛṣṭvā caiva svayaṃvaram |
anubhūyotsavaṃ caiva gamiṣyāmo yathepsitam || 15 ||
[Analyze grammar]

naṭā vaitālikāścaiva nartakāḥ sūtamāgadhāḥ |
niyodhakāśca deśebhyaḥ sameṣyanti mahābalāḥ || 16 ||
[Analyze grammar]

evaṃ kautūhalaṃ kṛtvā dṛṣṭvā ca pratigṛhya ca |
sahāsmābhirmahātmānaḥ punaḥ pratinivartsyatha || 17 ||
[Analyze grammar]

darśanīyāṃśca vaḥ sarvāndevarūpānavasthitān |
samīkṣya kṛṣṇā varayetsaṃgatyānyatamaṃ varam || 18 ||
[Analyze grammar]

ayaṃ bhrātā tava śrīmāndarśanīyo mahābhujaḥ |
niyudhyamāno vijayetsaṃgatyā draviṇaṃ bahu || 19 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
paramaṃ bho gamiṣyāmo draṣṭuṃ devamahotsavam |
bhavadbhiḥ sahitāḥ sarve kanyāyāstaṃ svayaṃvaram || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 175

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: