Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 174

arjuna uvāca |
asmākamanurūpo vai yaḥ syādgandharva vedavit |
purohitastamācakṣva sarvaṃ hi viditaṃ tava || 1 ||
[Analyze grammar]

gandharva uvāca |
yavīyāndevalasyaiṣa vane bhrātā tapasyati |
dhaumya utkocake tīrthe taṃ vṛṇudhvaṃ yadīcchatha || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato'rjuno'stramāgneyaṃ pradadau tadyathāvidhi |
gandharvāya tadā prīto vacanaṃ cedamabravīt || 3 ||
[Analyze grammar]

tvayyeva tāvattiṣṭhantu hayā gandharvasattama |
karmakāle grahīṣyāmi svasti te'stviti cābravīt || 4 ||
[Analyze grammar]

te'nyonyamabhisaṃpūjya gandharvaḥ pāṇḍavāśca ha |
ramyādbhāgīrathīkacchādyathākāmaṃ pratasthire || 5 ||
[Analyze grammar]

tata utkocakaṃ tīrthaṃ gatvā dhaumyāśramaṃ tu te |
taṃ vavruḥ pāṇḍavā dhaumyaṃ paurohityāya bhārata || 6 ||
[Analyze grammar]

tāndhaumyaḥ pratijagrāha sarvavedavidāṃ varaḥ |
pādyena phalamūlena paurohityena caiva ha || 7 ||
[Analyze grammar]

te tadāśaṃsire labdhāṃ śriyaṃ rājyaṃ ca pāṇḍavāḥ |
taṃ brāhmaṇaṃ puraskṛtya pāñcālyāśca svayaṃvaram || 8 ||
[Analyze grammar]

mātṛṣaṣṭhāstu te tena guruṇā saṃgatāstadā |
nāthavantamivātmānaṃ menire bharatarṣabhāḥ || 9 ||
[Analyze grammar]

sa hi vedārthatattvajñasteṣāṃ gururudāradhīḥ |
tena dharmavidā pārthā yājyāḥ sarvavidā kṛtāḥ || 10 ||
[Analyze grammar]

vīrāṃstu sa hi tānmene prāptarājyānsvadharmataḥ |
buddhivīryabalotsāhairyuktāndevānivāparān || 11 ||
[Analyze grammar]

kṛtasvastyayanāstena tataste manujādhipāḥ |
menire sahitā gantuṃ pāñcālyāstaṃ svayaṃvaram || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 174

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: