Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 173

arjuna uvāca |
rājñā kalmāṣapādena gurau brahmavidāṃ vare |
kāraṇaṃ kiṃ puraskṛtya bhāryā vai saṃniyojitā || 1 ||
[Analyze grammar]

jānatā ca paraṃ dharmaṃ lokyaṃ tena mahātmanā |
agamyāgamanaṃ kasmādvasiṣṭhena mahātmanā |
kṛtaṃ tena purā sarvaṃ vaktumarhasi pṛcchataḥ || 2 ||
[Analyze grammar]

gandharva uvāca |
dhanaṃjaya nibodhedaṃ yanmāṃ tvaṃ paripṛcchasi |
vasiṣṭhaṃ prati durdharṣaṃ tathāmitrasahaṃ nṛpam || 3 ||
[Analyze grammar]

kathitaṃ te mayā pūrvaṃ yathā śaptaḥ sa pārthivaḥ |
śaktinā bharataśreṣṭha vāsiṣṭhena mahātmanā || 4 ||
[Analyze grammar]

sa tu śāpavaśaṃ prāptaḥ krodhaparyākulekṣaṇaḥ |
nirjagāma purādrājā sahadāraḥ paraṃtapaḥ || 5 ||
[Analyze grammar]

araṇyaṃ nirjanaṃ gatvā sadāraḥ paricakrame |
nānāmṛgagaṇākīrṇaṃ nānāsattvasamākulam || 6 ||
[Analyze grammar]

nānāgulmalatācchannaṃ nānādrumasamāvṛtam |
araṇyaṃ ghorasaṃnādaṃ śāpagrastaḥ paribhraman || 7 ||
[Analyze grammar]

sa kadācitkṣudhāviṣṭo mṛgayanbhakṣamātmanaḥ |
dadarśa suparikliṣṭaḥ kasmiṃścidvananirjhare |
brāhmaṇīṃ brāhmaṇaṃ caiva maithunāyopasaṃgatau || 8 ||
[Analyze grammar]

tau samīkṣya tu vitrastāvakṛtārthau pradhāvitau |
tayośca dravatorvipraṃ jagṛhe nṛpatirbalāt || 9 ||
[Analyze grammar]

dṛṣṭvā gṛhītaṃ bhartāramatha brāhmaṇyabhāṣata |
śṛṇu rājanvaco mahyaṃ yattvāṃ vakṣyāmi suvrata || 10 ||
[Analyze grammar]

ādityavaṃśaprabhavastvaṃ hi lokapariśrutaḥ |
apramattaḥ sthito dharme guruśuśrūṣaṇe rataḥ || 11 ||
[Analyze grammar]

śāpaṃ prāpto'si durdharṣa na pāpaṃ kartumarhasi |
ṛtukāle tu saṃprāpte bhartrāsmyadya samāgatā || 12 ||
[Analyze grammar]

akṛtārthā hyahaṃ bhartrā prasavārthaśca me mahān |
prasīda nṛpatiśreṣṭha bhartā me'yaṃ visṛjyatām || 13 ||
[Analyze grammar]

evaṃ vikrośamānāyāstasyāḥ sa sunṛśaṃsakṛt |
bhartāraṃ bhakṣayāmāsa vyāghro mṛgamivepsitam || 14 ||
[Analyze grammar]

tasyāḥ krodhābhibhūtāyā yadaśru nyapatadbhuvi |
so'gniḥ samabhavaddīptastaṃ ca deśaṃ vyadīpayat || 15 ||
[Analyze grammar]

tataḥ sā śokasaṃtaptā bhartṛvyasanaduḥkhitā |
kalmāṣapādaṃ rājarṣimaśapadbrāhmaṇī ruṣā || 16 ||
[Analyze grammar]

yasmānmamākṛtārthāyāstvayā kṣudra nṛśaṃsavat |
prekṣantyā bhakṣito me'dya prabhurbhartā mahāyaśāḥ || 17 ||
[Analyze grammar]

tasmāttvamapi durbuddhe macchāpaparivikṣataḥ |
patnīmṛtāvanuprāpya sadyastyakṣyasi jīvitam || 18 ||
[Analyze grammar]

yasya carṣervasiṣṭhasya tvayā putrā vināśitāḥ |
tena saṃgamya te bhāryā tanayaṃ janayiṣyati |
sa te vaṃśakaraḥ putro bhaviṣyati nṛpādhama || 19 ||
[Analyze grammar]

evaṃ śaptvā tu rājānaṃ sā tamāṅgirasī śubhā |
tasyaiva saṃnidhau dīptaṃ praviveśa hutāśanam || 20 ||
[Analyze grammar]

vasiṣṭhaśca mahābhāgaḥ sarvametadapaśyata |
jñānayogena mahatā tapasā ca paraṃtapa || 21 ||
[Analyze grammar]

muktaśāpaśca rājarṣiḥ kālena mahatā tataḥ |
ṛtukāle'bhipatito madayantyā nivāritaḥ || 22 ||
[Analyze grammar]

na hi sasmāra nṛpatistaṃ śāpaṃ śāpamohitaḥ |
devyāḥ so'tha vacaḥ śrutvā sa tasyā nṛpasattamaḥ |
taṃ ca śāpamanusmṛtya paryatapyadbhṛśaṃ tadā || 23 ||
[Analyze grammar]

etasmātkāraṇādrājā vasiṣṭhaṃ saṃnyayojayat |
svadāre bharataśreṣṭha śāpadoṣasamanvitaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 173

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: