Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 171

aurva uvāca |
uktavānasmi yāṃ krodhātpratijñāṃ pitarastadā |
sarvalokavināśāya na sā me vitathā bhavet || 1 ||
[Analyze grammar]

vṛthāroṣapratijño hi nāhaṃ jīvitumutsahe |
anistīrṇo hi māṃ roṣo dahedagnirivāraṇim || 2 ||
[Analyze grammar]

yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantumarhati |
nālaṃ sa manujaḥ samyaktrivargaṃ parirakṣitum || 3 ||
[Analyze grammar]

aśiṣṭānāṃ niyantā hi śiṣṭānāṃ parirakṣatā |
sthāne roṣaḥ prayuktaḥ syānnṛpaiḥ svargajigīṣubhiḥ || 4 ||
[Analyze grammar]

aśrauṣamahamūrustho garbhaśayyāgatastadā |
ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyairvadhe || 5 ||
[Analyze grammar]

sāmarairhi yadā lokairbhṛgūṇāṃ kṣatriyādhamaiḥ |
āgarbhotsādanaṃ kṣāntaṃ tadā māṃ manyurāviṣat || 6 ||
[Analyze grammar]

āpūrṇakośāḥ kila me mātaraḥ pitarastathā |
bhayātsarveṣu lokeṣu nādhijagmuḥ parāyaṇam || 7 ||
[Analyze grammar]

tānbhṛgūṇāṃ tadā dārānkaścinnābhyavapadyata |
yadā tadā dadhāreyamūruṇaikena māṃ śubhā || 8 ||
[Analyze grammar]

pratiṣeddhā hi pāpasya yadā lokeṣu vidyate |
tadā sarveṣu lokeṣu pāpakṛnnopapadyate || 9 ||
[Analyze grammar]

yadā tu pratiṣeddhāraṃ pāpo na labhate kvacit |
tiṣṭhanti bahavo loke tadā pāpeṣu karmasu || 10 ||
[Analyze grammar]

jānannapi ca yaḥ pāpaṃ śaktimānna niyacchati |
īśaḥ sanso'pi tenaiva karmaṇā saṃprayujyate || 11 ||
[Analyze grammar]

rājabhiśceśvaraiścaiva yadi vai pitaro mama |
śaktairna śakitā trātumiṣṭaṃ matveha jīvitam || 12 ||
[Analyze grammar]

ata eṣāmahaṃ kruddho lokānāmīśvaro'dya san |
bhavatāṃ tu vaco nāhamalaṃ samativartitum || 13 ||
[Analyze grammar]

mama cāpi bhavedetadīśvarasya sato mahat |
upekṣamāṇasya punarlokānāṃ kilbiṣādbhayam || 14 ||
[Analyze grammar]

yaścāyaṃ manyujo me'gnirlokānādātumicchati |
dahedeṣa ca māmeva nigṛhītaḥ svatejasā || 15 ||
[Analyze grammar]

bhavatāṃ ca vijānāmi sarvalokahitepsutām |
tasmādvidadhvaṃ yacchreyo lokānāṃ mama ceśvarāḥ || 16 ||
[Analyze grammar]

pitara ūcuḥ |
ya eṣa manyujaste'gnirlokānādātumicchati |
apsu taṃ muñca bhadraṃ te lokā hyapsu pratiṣṭhitāḥ || 17 ||
[Analyze grammar]

āpomayāḥ sarvarasāḥ sarvamāpomayaṃ jagat |
tasmādapsu vimuñcemaṃ krodhāgniṃ dvijasattama || 18 ||
[Analyze grammar]

ayaṃ tiṣṭhatu te vipra yadīcchasi mahodadhau |
manyujo'gnirdahannāpo lokā hyāpomayāḥ smṛtāḥ || 19 ||
[Analyze grammar]

evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati |
na caiva sāmarā lokā gamiṣyanti parābhavam || 20 ||
[Analyze grammar]

vasiṣṭha uvāca |
tatastaṃ krodhajaṃ tāta aurvo'gniṃ varuṇālaye |
utsasarja sa caivāpa upayuṅkte mahodadhau || 21 ||
[Analyze grammar]

mahaddhayaśiro bhūtvā yattadvedavido viduḥ |
tamagnimudgiranvaktrātpibatyāpo mahodadhau || 22 ||
[Analyze grammar]

tasmāttvamapi bhadraṃ te na lokānhantumarhasi |
parāśara parāndharmāñjānañjñānavatāṃ vara || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 171

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: