Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 170

brāhmaṇyuvāca |
nāhaṃ gṛhṇāmi vastāta dṛṣṭīrnāsti ruṣānvitā |
ayaṃ tu bhārgavo nūnamūrujaḥ kupito'dya vaḥ || 1 ||
[Analyze grammar]

tena cakṣūṃṣi vastāta nūnaṃ kopānmahātmanā |
smaratā nihatānbandhūnādattāni na saṃśayaḥ || 2 ||
[Analyze grammar]

garbhānapi yadā yūyaṃ bhṛgūṇāṃ ghnata putrakāḥ |
tadāyamūruṇā garbho mayā varṣaśataṃ dhṛtaḥ || 3 ||
[Analyze grammar]

ṣaḍaṅgaścākhilo veda imaṃ garbhasthameva hi |
viveśa bhṛguvaṃśasya bhūyaḥ priyacikīrṣayā || 4 ||
[Analyze grammar]

so'yaṃ pitṛvadhānnūnaṃ krodhādvo hantumicchati |
tejasā yasya divyena cakṣūṃṣi muṣitāni vaḥ || 5 ||
[Analyze grammar]

tamimaṃ tāta yācadhvamaurvaṃ mama sutottamam |
ayaṃ vaḥ praṇipātena tuṣṭo dṛṣṭīrvimokṣyati || 6 ||
[Analyze grammar]

gandharva uvāca |
evamuktāstataḥ sarve rājānaste tamūrujam |
ūcuḥ prasīdeti tadā prasādaṃ ca cakāra saḥ || 7 ||
[Analyze grammar]

anenaiva ca vikhyāto nāmnā lokeṣu sattamaḥ |
sa aurva iti viprarṣirūruṃ bhittvā vyajāyata || 8 ||
[Analyze grammar]

cakṣūṃṣi pratilabhyātha pratijagmustato nṛpāḥ |
bhārgavastu munirmene sarvalokaparābhavam || 9 ||
[Analyze grammar]

sa cakre tāta lokānāṃ vināśāya mahāmanāḥ |
sarveṣāmeva kārtsnyena manaḥ pravaṇamātmanaḥ || 10 ||
[Analyze grammar]

icchannapacitiṃ kartuṃ bhṛgūṇāṃ bhṛgusattamaḥ |
sarvalokavināśāya tapasā mahataidhitaḥ || 11 ||
[Analyze grammar]

tāpayāmāsa lokānsa sadevāsuramānuṣān |
tapasogreṇa mahatā nandayiṣyanpitāmahān || 12 ||
[Analyze grammar]

tatastaṃ pitarastāta vijñāya bhṛgusattamam |
pitṛlokādupāgamya sarva ūcuridaṃ vacaḥ || 13 ||
[Analyze grammar]

aurva dṛṣṭaḥ prabhāvaste tapasograsya putraka |
prasādaṃ kuru lokānāṃ niyaccha krodhamātmanaḥ || 14 ||
[Analyze grammar]

nānīśairhi tadā tāta bhṛgubhirbhāvitātmabhiḥ |
vadho'bhyupekṣitaḥ sarvaiḥ kṣatriyāṇāṃ vihiṃsatām || 15 ||
[Analyze grammar]

āyuṣā hi prakṛṣṭena yadā naḥ kheda āviśat |
tadāsmābhirvadhastāta kṣatriyairīpsitaḥ svayam || 16 ||
[Analyze grammar]

nikhātaṃ taddhi vai vittaṃ kenacidbhṛguveśmani |
vairāyaiva tadā nyastaṃ kṣatriyānkopayiṣṇubhiḥ |
kiṃ hi vittena naḥ kāryaṃ svargepsūnāṃ dvijarṣabha || 17 ||
[Analyze grammar]

yadā tu mṛtyurādātuṃ na naḥ śaknoti sarvaśaḥ |
tadāsmābhirayaṃ dṛṣṭa upāyastāta saṃmataḥ || 18 ||
[Analyze grammar]

ātmahā ca pumāṃstāta na lokāṃllabhate śubhān |
tato'smābhiḥ samīkṣyaivaṃ nātmanātmā vināśitaḥ || 19 ||
[Analyze grammar]

na caitannaḥ priyaṃ tāta yadidaṃ kartumicchasi |
niyacchedaṃ manaḥ pāpātsarvalokaparābhavāt || 20 ||
[Analyze grammar]

na hi naḥ kṣatriyāḥ kecinna lokāḥ sapta putraka |
dūṣayanti tapastejaḥ krodhamutpatitaṃ jahi || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 170

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: